Occurrences

Bṛhatkathāślokasaṃgraha

Bṛhatkathāślokasaṃgraha
BKŚS, 3, 49.2 rajaḥpiśaṅgabhṛṅgālīm aharat kusumasrajam //
BKŚS, 5, 40.1 atha skhalitacakrāyās tasyāḥ kusumasaṃcaye /
BKŚS, 5, 279.2 vimānam ambaropetaṃ mandārakusumārcitam //
BKŚS, 9, 29.2 mālatīkusumair vāsam avakīrṇaṃ na paśyasi //
BKŚS, 9, 39.2 ayaṃ sakusumaś cātra kᄆptaḥ pallavasaṃstaraḥ //
BKŚS, 12, 69.2 raktaṃ kusumasaṃghātam ayam ā bhūmipallavam //
BKŚS, 12, 70.1 akāle kim aśokasya kusumānīti cintayan /
BKŚS, 13, 3.1 tatra sā sadhanādhyakṣaṃ taṃ yakṣaṃ kusumādibhiḥ /
BKŚS, 14, 26.2 kalpavṛkṣaprasūtāni phalāni kusumāni vā //
BKŚS, 14, 64.1 jalāharaṇasaṃmārgakusumapracayādibhiḥ /
BKŚS, 17, 143.1 sānudāsas tato vīṇāṃ sugandhikusumārcitām /
BKŚS, 17, 154.1 patitāsu saratnāsu divaḥ kusumavṛṣṭiṣu /
BKŚS, 18, 36.1 ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ /
BKŚS, 18, 72.2 vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram //
BKŚS, 18, 347.1 golāṅgūlādivikrāntaviśīrṇakusumeṣu ca /
BKŚS, 18, 621.1 tac cāvāsagṛhaṃ dṛṣṭvā kusumasthagitakṣiti /
BKŚS, 20, 58.1 devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ /
BKŚS, 20, 82.1 aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ /
BKŚS, 20, 110.2 phalabhāram ivānantaṃ dhanaḥ kusumasaṃcayaḥ //
BKŚS, 20, 187.2 kusumaiḥ kalpayāmi sma kambūnūpuramekhalāḥ //
BKŚS, 20, 205.1 tatas tais tām alaṃkṛtya śaratkusumabhūṣaṇaiḥ /
BKŚS, 28, 11.2 vāsaḥkusumagandhāṃś ca hārigandhān upāsarat //