Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Sū., 38, 46.1 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti //
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 46, 186.2 bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru /
Su, Sū., 46, 283.1 karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 9, 38.1 nīlinīnimbakusumaiḥ siddhaṃ kuṣṭhāpahaṃ ghṛtam /
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Cik., 30, 18.2 śvetāṃ vicitrakusumāṃ kākādanyā samāṃ kṣupām //
Su, Ka., 6, 21.2 kusumaṃ tṛṇamūlyāśca surabhīsindhuvārajam //
Su, Ka., 8, 136.2 nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu //
Su, Utt., 11, 8.2 piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt //
Su, Utt., 11, 11.2 tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva //
Su, Utt., 12, 31.2 kṣaudradantārṇavamalaśirīṣakusumairapi //
Su, Utt., 30, 9.2 kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ //
Su, Utt., 39, 231.2 dvikṣīraṃ vipacetsarpirmālatīkusumaiḥ saha //
Su, Utt., 39, 235.2 tatkṣīreṇa sahaikadhyaṃ prasādhya kusumairimaiḥ //
Su, Utt., 39, 236.1 sumanaścampakāśokaśirīṣakusumair vṛtam /
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 45, 19.1 madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ /
Su, Utt., 47, 61.1 gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye /
Su, Utt., 51, 21.1 tanmūlakusumāvāpaṃ śītaṃ kṣaudreṇa yojayet /
Su, Utt., 62, 24.1 dvikṣīraṃ sādhitaṃ sarpirmālatīkusumaiḥ saha /
Su, Utt., 64, 36.2 sukhāmbunā ca sarvārthān seveta kusumāgame //
Su, Utt., 64, 45.2 pratyagrakusumākīrṇe śayane harmyasaṃsthite //