Occurrences

Vārāhaśrautasūtra
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Ṭikanikayātrā
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śyainikaśāstra
Śāktavijñāna
Śārṅgadharasaṃhitādīpikā
Bhramarāṣṭaka
Bhāvaprakāśa
Caurapañcaśikā
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Janmamaraṇavicāra
Kokilasaṃdeśa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Vārāhaśrautasūtra
VārŚS, 3, 4, 2, 4.1 sakalātho jānā kusumasarpiḥ payoguḍān mṛṣṭaśāntikaraṇāni pṛthukāni madhvāpam iti khādiraiḥ sruvaiḥ pratyannaṃ juhuyāt //
Arthaśāstra
ArthaŚ, 14, 2, 29.2 aṅgārarāśau vicared yathā kusumasaṃcaye //
Avadānaśataka
AvŚat, 3, 6.6 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 6, 4.19 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kam aham apāyād uddhṛtya svarge mokṣe ca pratiṣṭhāpayeyam /
AvŚat, 13, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 14, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 15, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 17, 3.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 18, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
AvŚat, 23, 2.2 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttakānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trir divasasya ca buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasaṃbādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ /
Buddhacarita
BCar, 4, 44.1 paśya bhartaścitaṃ cūtaṃ kusumairmadhugandhibhiḥ /
Carakasaṃhitā
Ca, Sū., 1, 38.2 nipetuḥ sajalāś caiva divyāḥ kusumavṛṣṭayaḥ //
Ca, Sū., 6, 24.2 sukhāmbunā śaucavidhiṃ śīlayetkusumāgame //
Ca, Sū., 6, 32.1 kānanāni ca śītāni jalāni kusumāni ca /
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Cik., 4, 88.1 vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ /
Lalitavistara
LalVis, 5, 4.2 katamānyaṣṭau tadyathā vyapagatatṛṇakhāṇukaṇṭakaśarkarakaḍhalyanirmalaṃ suṣiktaṃ suśodhitam anākulavātatamorajovigatadaṃśakamakṣikāpataṅgasarīsṛpāpagatam avakīrṇakusumaṃ samaṃ pāṇitalajātaṃ tadgṛhaṃ saṃsthitamabhūt /
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
LalVis, 7, 33.7 nānāvarṣadivyakusumavastrābharaṇagandhacūrṇavyāmiśrāḥ paramasukhasaṃsparśāśca saumyāḥ sugandhavātāḥ pravāyanti sma /
LalVis, 8, 8.10 divyāni ca kusumāni prāvarṣan /
LalVis, 10, 1.5 bodhisattvaṃ prekṣamāṇāḥ kusumāni ca kṣipanti sma /
LalVis, 10, 8.1 ityuktvā sa devaputro bodhisattvaṃ divyaiḥ kusumairabhyarcya tatraivāntardadhe /
LalVis, 11, 30.1 grīṣme vasanta samudāgata jeṣṭhamāse saṃpuṣpite kusumapallavasaṃprakīrṇe /
LalVis, 14, 8.2 yena ca mārgeṇa bodhisattvo 'bhinirgacchati sma sa mārgaḥ siktaḥ saṃmṛṣṭo gandhodakapariṣikto muktakusumāvakīrṇo nānāgandhaghaṭikānirdhūpitaḥ pūrṇakumbhopaśobhitaḥ kadalīvṛkṣocchrito nānāvicitrapaṭavitānavitato ratnakiṅkiṇījālahārārdhahārābhipralambito 'bhūt /
Mahābhārata
MBh, 1, 1, 1.4 kratukusumo mokṣaphalo jayati kalpadrumo viṣṇuḥ /
MBh, 1, 23, 4.3 vāyuvikṣiptakusumaistathānyair api pādapaiḥ //
MBh, 1, 26, 24.2 kāñcanaiḥ kusumair bhānti vidyutvanta ivāmbudāḥ //
MBh, 1, 64, 7.2 sarvartukusumair vṛkṣair atīva sukhaśādvalam /
MBh, 1, 64, 8.1 mārutāgalitāstatra drumāḥ kusumaśālinaḥ /
MBh, 1, 64, 9.2 virejuḥ pādapāstatra vicitrakusumāmbarāḥ //
MBh, 1, 64, 11.1 tatra pradeśāṃśca bahūn kusumotkaramaṇḍitān /
MBh, 1, 64, 12.1 parasparāśliṣṭaśākhaiḥ pādapaiḥ kusumācitaiḥ /
MBh, 1, 93, 6.2 meroḥ pārśve nagendrasya sarvartukusumāvṛtam //
MBh, 1, 94, 90.3 abhyavarṣanta kusumair bhīṣmo 'yam iti cābruvan //
MBh, 1, 126, 36.2 tatastasmin kṣaṇe karṇaḥ salājakusumair ghaṭaiḥ /
MBh, 1, 176, 29.20 āsaktabhṛṅgaṃ kusumaṃ śaśibimbaṃ jigāya tat /
MBh, 1, 190, 12.4 tato 'ntarikṣāt kusumāni petur vavau ca vāyuḥ sumanojñagandhaḥ /
MBh, 3, 44, 1.3 sarvartukusumaiḥ puṇyaiḥ pādapair upaśobhitām //
MBh, 3, 44, 3.2 dadarśa divyakusumair āhvayadbhir iva drumaiḥ //
MBh, 3, 97, 26.1 agastyasyāśramaḥ khyātaḥ sarvartukusumānvitaḥ /
MBh, 3, 146, 21.1 jighramāṇo mahātejāḥ sarvartukusumodbhavam /
MBh, 3, 146, 37.1 kathaṃ nu kusumāvāptiḥ syācchīghram iti cintayan /
MBh, 3, 149, 23.1 na ca te tarasā kāryaḥ kusumāvacayaḥ svayam /
MBh, 3, 150, 22.1 kusumānataśākhaiś ca tāmrapallavakomalaiḥ /
MBh, 3, 155, 39.1 sarvartuphalabhārāḍhyān sarvartukusumojjvalān /
MBh, 3, 155, 57.2 suvarṇakusumākīrṇān girīṇāṃ śikhareṣu ca //
MBh, 3, 267, 10.1 śirīṣakusumābhānāṃ siṃhānām iva nardatām /
MBh, 3, 268, 27.1 śāliprasūnasadṛśaiḥ śirīṣakusumaprabhaiḥ /
MBh, 4, 5, 2.8 kusumāḍhyānmanaḥkāntāñśubhagandhamanoramān /
MBh, 6, 7, 22.1 pārśve tasyottare divyaṃ sarvartukusumaṃ śivam /
MBh, 6, 50, 55.2 sa cakre vasudhāṃ kīrṇāṃ śabalaiḥ kusumair iva //
MBh, 6, 85, 34.3 saṃchannā vasudhā bhāti vasante kusumair iva //
MBh, 9, 27, 9.3 saṃchannā pṛthivī jajñe kusumaiḥ śabalā iva //
MBh, 12, 151, 20.1 sa parityajya śākhāśca patrāṇi kusumāni ca /
MBh, 12, 221, 92.1 na jātvakāle kusumaṃ kutaḥ phalaṃ papāta vṛkṣāt pavaneritād api /
MBh, 12, 274, 11.2 sarvartukusumopetāḥ puṣpavanto mahādrumāḥ //
MBh, 13, 14, 199.2 sarvartukusumair yuktān snigdhapatrān suśākhinaḥ /
MBh, 13, 15, 48.1 mama mūrdhni ca divyānāṃ kusumānāṃ sugandhinām /
MBh, 13, 19, 13.2 vanarājī yathā citrā vasante kusumācitā //
MBh, 13, 42, 14.2 amlānānyapi tatrāsan kusumānyaparāṇyapi //
MBh, 13, 54, 7.1 vṛkṣān padmotpaladharān sarvartukusumāṃstathā /
Manusmṛti
ManuS, 11, 70.2 phalaidhaḥkusumasteyam adhairyaṃ ca malāvaham //
Rāmāyaṇa
Rām, Bā, 76, 6.2 siktarājapathāṃ ramyāṃ prakīrṇakusumotkarām //
Rām, Ay, 42, 11.1 vicitrakusumāpīḍā bahumañjaridhāriṇaḥ /
Rām, Ay, 74, 13.1 candanodakasaṃsikto nānākusumabhūṣitaḥ /
Rām, Ay, 85, 22.1 tato 'bhyavartanta ghanā divyāḥ kusumavṛṣṭayaḥ /
Rām, Ay, 87, 10.1 muñcanti kusumāny ete nagāḥ parvatasānuṣu /
Rām, Ay, 87, 13.1 kurvanti kusumāpīḍāñ śiraḥsu surabhīn amī /
Rām, Ay, 87, 19.2 manojñarūpā lakṣyante kusumair iva citritāḥ //
Rām, Ay, 89, 3.2 kusumair upasaṃpannāṃ paśya mandākinīṃ nadīm //
Rām, Ār, 10, 50.2 puṣpopahāraṃ kurvanti kusumaiḥ svayam ārjitaiḥ //
Rām, Ār, 40, 28.1 kusumāpacaye vyagrā pādapān atyavartata /
Rām, Ār, 40, 29.1 kusumāny apacinvantī cacāra rucirānanā /
Rām, Ār, 41, 1.1 sā taṃ samprekṣya suśroṇī kusumāni vicinvatī /
Rām, Ki, 12, 36.1 tato giritaṭe jātām utpāṭya kusumāyutām /
Rām, Ki, 25, 22.2 sakṣīrāṇāṃ ca vṛkṣāṇāṃ prarohān kusumāni ca //
Rām, Ki, 66, 35.2 latākusumasaṃbādhaṃ nityapuṣpaphaladrumam //
Rām, Su, 1, 47.1 sa nānākusumaiḥ kīrṇaḥ kapiḥ sāṅkurakorakaiḥ /
Rām, Su, 4, 15.2 dadarśa kāścit pramadopagūḍhā yathā vihaṃgāḥ kusumopagūḍhāḥ //
Rām, Su, 6, 6.2 nānātarūṇāṃ kusumāvakīrṇaṃ girer ivāgraṃ rajasāvakīrṇam //
Rām, Su, 7, 61.2 anyonyamālāgrathitaṃ saṃsaktakusumoccayam //
Rām, Su, 12, 14.2 kusumāni vicitrāṇi sasṛjuḥ kapinā tadā //
Rām, Su, 13, 5.1 sarvartukusumai ramyaiḥ phalavadbhiśca pādapaiḥ /
Rām, Yu, 4, 48.2 pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ //
Rām, Yu, 4, 58.1 phalānyamṛtagandhīni mūlāni kusumāni ca /
Rām, Utt, 26, 10.1 kṛtair viśeṣakair ārdraiḥ ṣaḍṛtukusumotsavaiḥ /
Rām, Utt, 31, 23.1 sa tasyāḥ puline ramye nānākusumaśobhite /
Rām, Utt, 32, 72.1 sa kīryamāṇaḥ kusumākṣatotkarair dvijaiḥ sapauraiḥ puruhūtasaṃnibhaḥ /
Rām, Utt, 41, 4.1 sarvadā kusumai ramyaiḥ phalavadbhir manoramaiḥ /
Saundarānanda
SaundĀ, 8, 8.1 atha tatra śucau latāgṛhe kusumodgāriṇi tau niṣedatuḥ /
Amarakośa
AKośa, 2, 66.1 striyaḥ sumanasaḥ puṣpaṃ prasūnaṃ kusumaṃ sumam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 36.1 komalaiḥ kalpite talpe hasatkusumapallave /
AHS, Śār., 6, 56.1 kānane raktakusume pāpakarmaniveśane /
AHS, Nidānasthāna, 14, 24.1 dīrghapratānā dūrvāvad atasīkusumacchaviḥ /
AHS, Cikitsitasthāna, 1, 57.1 phāṇṭo himo vā drākṣādir jātīkusumavāsitaḥ /
AHS, Cikitsitasthāna, 1, 75.2 vārtākanimbakusumapaṭolaphalapallavaiḥ //
AHS, Cikitsitasthāna, 5, 54.1 elātvaṅnāgakusumatīkṣṇakṛṣṇāmahauṣadham /
AHS, Cikitsitasthāna, 12, 16.2 rohītakaṃ ca kusumaṃ madhunādyāt sucūrṇitam //
AHS, Cikitsitasthāna, 18, 17.1 indrāṇiśākaṃ kākāhvā śirīṣakusumāni ca /
AHS, Utt., 3, 43.2 vikīrṇabhūtikusumapattrabījānnasarṣape //
AHS, Utt., 5, 15.2 bījaṃ karañjāt kusumaṃ śirīṣāt phalaṃ ca valkaṃ ca kapitthavṛkṣāt //
AHS, Utt., 5, 40.2 rakṣasāṃ palalaṃ śuklaṃ kusumaṃ miśrakaudanam //
AHS, Utt., 5, 46.2 pāṭalīśvetakaṭabhīśirīṣakusumair ghṛtam //
AHS, Utt., 11, 45.1 surādantārṇavamalaiḥ śirīṣakusumānvitaiḥ /
AHS, Utt., 12, 17.1 śaṅkhendukundakusumaiḥ kumudairiva cācitam /
AHS, Utt., 36, 70.2 karavīrārkakusumamūlalāṅgalikākaṇāḥ //
AHS, Utt., 40, 9.1 acchāyaḥ pūtikusumaḥ phalena rahito drumaḥ /
AHS, Utt., 40, 46.2 kusumacayamanoramā ca śayyā kisalayinī latikeva puṣpitāgrā //
Bhallaṭaśataka
BhallŚ, 1, 33.1 yat kiṃcanānucitam apy ucitānuvṛtti kiṃ candanasya na kṛtaṃ kusumaṃ phalaṃ vā /
BhallŚ, 1, 101.1 viśālaṃ śālmalyā nayanasubhagaṃ vīkṣya kusumaṃ śukasyāsīd buddhiḥ phalam api bhaved asya sadṛśam /
Bodhicaryāvatāra
BoCA, 2, 15.1 mandāravendīvaramallikādyaiḥ sarvaiḥ sugandhaiḥ kusumairmanojñaiḥ /
BoCA, 8, 16.1 dharmārthamātramādāya bhṛṅgavat kusumānmadhu /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 49.2 rajaḥpiśaṅgabhṛṅgālīm aharat kusumasrajam //
BKŚS, 5, 40.1 atha skhalitacakrāyās tasyāḥ kusumasaṃcaye /
BKŚS, 5, 279.2 vimānam ambaropetaṃ mandārakusumārcitam //
BKŚS, 9, 29.2 mālatīkusumair vāsam avakīrṇaṃ na paśyasi //
BKŚS, 9, 39.2 ayaṃ sakusumaś cātra kᄆptaḥ pallavasaṃstaraḥ //
BKŚS, 12, 69.2 raktaṃ kusumasaṃghātam ayam ā bhūmipallavam //
BKŚS, 12, 70.1 akāle kim aśokasya kusumānīti cintayan /
BKŚS, 13, 3.1 tatra sā sadhanādhyakṣaṃ taṃ yakṣaṃ kusumādibhiḥ /
BKŚS, 14, 26.2 kalpavṛkṣaprasūtāni phalāni kusumāni vā //
BKŚS, 14, 64.1 jalāharaṇasaṃmārgakusumapracayādibhiḥ /
BKŚS, 17, 143.1 sānudāsas tato vīṇāṃ sugandhikusumārcitām /
BKŚS, 17, 154.1 patitāsu saratnāsu divaḥ kusumavṛṣṭiṣu /
BKŚS, 18, 36.1 ninditendrāyudhacchāyaiḥ kusumābharaṇāmbaraiḥ /
BKŚS, 18, 72.2 vasantakusumākīrṇaṃ prāviśaṃ vāsamandiram //
BKŚS, 18, 347.1 golāṅgūlādivikrāntaviśīrṇakusumeṣu ca /
BKŚS, 18, 621.1 tac cāvāsagṛhaṃ dṛṣṭvā kusumasthagitakṣiti /
BKŚS, 20, 58.1 devāḥ kusumadhūpādyaiḥ pitaraḥ piṇḍavāribhiḥ /
BKŚS, 20, 82.1 aṅgaiḥ kusumasindūrakuṅkumālaktakojjvalaiḥ /
BKŚS, 20, 110.2 phalabhāram ivānantaṃ dhanaḥ kusumasaṃcayaḥ //
BKŚS, 20, 187.2 kusumaiḥ kalpayāmi sma kambūnūpuramekhalāḥ //
BKŚS, 20, 205.1 tatas tais tām alaṃkṛtya śaratkusumabhūṣaṇaiḥ /
BKŚS, 28, 11.2 vāsaḥkusumagandhāṃś ca hārigandhān upāsarat //
Daśakumāracarita
DKCar, 1, 1, 76.1 tataḥ parasmin divase vāmadevāntevāsī tadāśramavāsī samārādhitadevakīrtiṃ nirbhartsitamāramūrtiṃ kusumasukumāraṃ kumāram ekam avagamayya narapatim avādīd deva vilolālakaṃ bālakaṃ nijotsaṅgatale nidhāya rudatīṃ sthavirāmekāṃ vilokyāvocam sthavire kā tvam ayamarbhakaḥ kasya nayanānandakaraḥ kāntāraṃ kimarthamāgatā śokakāraṇaṃ kim iti //
DKCar, 1, 2, 1.1 athaikadā vāmadevaḥ sakalakalākuśalena kusumasāyakasaṃśayitasaundaryeṇa kalpitasodaryeṇa sāhasāpahasitakumāreṇa sukumāreṇa jayadhvajātapavāraṇakuliśāṅkitakareṇa kumāranikareṇa pariveṣṭitaṃ rājānamānataśirasaṃ samabhigamya tena tāṃ kṛtāṃ paricaryāmaṅgīkṛtya nijacaraṇakamalayugalamilanmadhukarāyamāṇakākapakṣaṃ vidaliṣyamāṇavipakṣaṃ kumāracayaṃ gāḍhamāliṅgya mitasatyavākyena vihitāśīr abhyabhāṣata //
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 1, 4, 23.1 vivekaśūnyamatirasau rāgātirekeṇa ratnakhacitahemaparyaṅke haṃsatūlagarbhaśayanamānīya taruṇīṃ tasyai mahyaṃ tamisrāsamyaganavalokitapumbhāvāya manoramastrīveśāya ca cāmīkaramaṇimaṇḍanāni sūkṣmāṇi citravastrāṇi kastūrikāmilitaṃ haricandanaṃ karpūrasahitaṃ tāmbūlaṃ surabhīṇi kusumānītyādivastujātaṃ samarpya muhūrtadvayamātraṃ hāsavacanaiḥ saṃlapannatiṣṭhat //
DKCar, 1, 5, 2.1 tasminnatiramaṇīye kāle 'vantisundarī nāma mānasāranandinī priyavayasyayā bālacandrikayā saha nagaropāntaramyodyāne vihārotkaṇṭhayā paurasundarīsamavāyasamanvitā kasyaciccūtapotakasya chāyāśītale saikatatale gandhakusumaharidrākṣatacīnāmbarādinānāvidhena parimaladravyanikareṇa manobhavamarcayantī reme //
DKCar, 1, 5, 3.1 tatra ratipratikṛtimavantisundarīṃ draṣṭukāmaḥ kāma iva vasantasahāyaḥ puṣpodbhavasamanvito rājavāhanastadupavanaṃ praviśya tatra tatra malayamārutāndolitaśākhānirantarasamudbhinnakisalayakusumaphalasamullasiteṣu rasālataruṣu kokilakīrālikulamadhukarāṇāmālāpāñśrāvaṃ śrāvaṃ kiṃcid vikasadindīvarakahlārakairavarājīvarājīkelilolakalahaṃsasārasakāraṇḍavacakravākacakravālakalaravavyākulavimalaśītalasalilalalitāni sarāṃsi darśaṃ darśam amandalīlayā lalanāsamīpamavāpa //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 1, 5, 16.1 tatra hṛdayavallabhakathāprasaṅge bālacandrikākathitatadanvayanāmadheyā manmathabāṇapatanavyākulamānasā virahavedanayā dine dine bahulapakṣaśaśikaleva kṣāmakṣāmāhārādisakalaṃ vyāpāraṃ parihṛtya rahasyamandire malayajarasakṣālitapallavakusumakalpitatalpalatāvartitanulatā babhūva //
DKCar, 1, 5, 20.1 subhaga kusumasukumāraṃ jagadanavadyaṃ vilokya te rūpam /
DKCar, 1, 5, 21.9 madudantamevamākhyāya śirīṣakusumasukumārāyā yathā śarīrabādhā na jāyeta tathāvidhamupāyamācara iti //
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 2, 1, 8.1 ambujāsanā stanataṭopabhuktam uraḥsthalaṃ cedam āliṅgayitum iti priyorasi prāvṛḍiva nabhasyupāstīrṇagurupayodharamaṇḍalā prauḍhakandalīkuḍmalamiva rūḍharāgarūṣitaṃ cakṣurullāsayantī barhibarhāvalīṃ viḍambayatā kusumacandrakaśāreṇa madhukarakulavyākulena keśakalāpena sphuradaruṇakiraṇakesarakarālaṃ kadambamukulamiva kāntasyādharamaṇimadhīram ācucumba //
DKCar, 2, 2, 26.1 tathā iti tasyāḥ pratiyāte svajane sā gaṇikā tam ṛṣim alaghubhaktir dhautodgamanīyavāsinī nātyādṛtaśarīrasaṃskārā vanatarupotālavālapūraṇair devatārcanakusumoccayāvacayaprayāsair naikavikalpopahārakarmabhiḥ kāmaśāsanārthe ca gandhamālyadhūpadīpanṛtyagītavādyādibhiḥ kriyābhir ekānte ca trivargasambandhanībhiḥ kathābhiradhyātmavādaiścānurūpairalpīyasaiva kālenānvarañjayat //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 67.1 mayā ca vām anyonyānurūpair anyadurlabhair ākārādibhir guṇātiśayaiśca preryamāṇayā tadracitaireva kusumaśekharasraganulepanādibhiś ciramupāsitāsi //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 98.1 so 'ham aho ramaṇīyo 'yaṃ parvatanitambabhāgaḥ kāntatareyaṃ gandhapāṣāṇavatyupatyakā śiśiram idam indīvarāravindamakarandabinducandrakottaraṃ gotravāri ramyo 'yamanekavarṇakusumamañjarībharas taruvanābhogaḥ ityatṛptatarayā dṛśā bahubahu paśyann alakṣitādhyārūḍhakṣoṇīdharaśikharaḥ śoṇībhūtamutprabhābhiḥ padmarāgasopānaśilābhiḥ kimapi nālīkaparāgadhūsaraṃ saraḥ samadhyagamam //
DKCar, 2, 6, 138.1 raktatalāṅgulī yavamatsyakamalakalaśādyanekapuṇyalekhālāñchitau karau samagulphasaṃdhī māṃsalāvaśirālau cāṅghrī jaṅghe cānupūrvavṛtte pīvarorugraste iva durupalakṣye jānunī sakṛdvibhaktaścaturasraḥ kakundaravibhāgaśobhī rathāṅgākārasaṃsthitaśca nitambabhāgaḥ tanutaramīṣannimnaṃ gambhīraṃ nābhimaṇḍalam valitrayeṇa cālaṃkṛtam udaram urobhāgavyāpināvunmagnacūcukau viśālārambhaśobhinau payodharau dhanadhānyaputrabhūyastvacihnalekhālāñchitatale snigdhodagrakomalanakhamaṇī ṛjvanupūrvavṛttatāmrāṅgulī saṃnatāṃsadeśe saukumāryavatyau nimagnaparvasaṃdhī ca bāhulate tanvī kambuvṛttabandhurā ca kandharā vṛttamadhyavibhaktarāgādharam asaṃkṣiptacārucibukam āpūrṇakaṭhinagaṇḍamaṇḍalam saṃgatānuvakranīlasnigdhabhrūlatam anatiprauḍhatilakusumasadṛśanāsikam atyasitadhavalaraktatribhāgabhāsuramadhurādhīrasaṃcāramantharāyatekṣaṇam induśakalasundaralalāṭam indranīlaśilākāraramyālakapaṅkti dviguṇakuṇḍalitamlānanālīkanālalalitalambaśravaṇapāśayugalamānanakamalam anatibhaṅguro bahulaḥ paryante 'py akapilarucirāyāmavān ekaikanisargasamasnigdhanīlo gandhagrāhī ca mūrdhajakalāpaḥ //
DKCar, 2, 6, 163.1 atha navabhṛṅgārasaṃbhṛtam agurudhūpadhūpitam abhinavapāṭalākusumavāsitam utphullotpalagrathitasaurabhaṃ vāri nālīdhārātmanā pātayāṃbabhūva //
DKCar, 2, 6, 182.1 gate ca kasmiṃścitkālāntare sā tvanutapyamānā kā me gatiḥ iti vimṛśantī kāmapi vṛddhapravrājikāṃ mātṛsthānīyāṃ devaśeṣakusumairupasthitāmapaśyat //
DKCar, 2, 6, 291.1 punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam //
Divyāvadāna
Divyāv, 8, 69.1 atrāntare nāsti kiṃcidbuddhānāṃ bhagavatāṃ mahākāruṇikānām ekarakṣāṇām ekavīrāṇām advayavādināṃ śamathavipaśyanāvihāriṇāṃ trividhadamathavastukuśalānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturoghottīrṇānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ daśabalabalināṃ caturvaiśāradyaviśāradānām udārārṣabhasamyaksiṃhanādanādināṃ pañcāṅgaviprahīṇānāṃ pañcaskandhavimocakānāṃ pañcagatisamatikrāntānāṃ ṣaḍāyatanabhedakānāṃ saṃghātavihāriṇāṃ ṣaṭpāramitāparipūrṇayaśasāṃ saptabodhyaṅgakusumāḍhyānāṃ saptasamādhipariṣkāradāyakānām āryāṣṭāṅgamārgadeśikānām āryamārgapudgalanāyakānāṃ navānupūrvasamāpattikuśalānāṃ navasaṃyojanavisaṃyojanakānāṃ daśadikparipūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānām /
Divyāv, 9, 17.0 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ caturoghottīrṇānāṃ caturṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ pañcāṅgavipratihīnānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātrestrirdivasasya ṣaṭkṛtvo rātriṃdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyamārgādvyutthāpya svargaphale mokṣe ca pratiṣṭhāpayeyam kasya kāmapaṅkanimagnasya hastoddhāramanupradadyām //
Divyāv, 19, 60.1 dharmatā khalu buddhānāṃ bhagavatāṃ mahākāruṇikānāṃ lokānugrahapravṛttānām ekārakṣāṇāṃ śamathavipaśyanāvihāriṇāṃ tridamathavastukuśalānāṃ caturoghottīrṇānām ṛddhipādacaraṇatalasupratiṣṭhitānāṃ caturṣu saṃgrahavastuṣu dīrgharātrakṛtaparicayānāṃ caturvaiśāradyaviśāradānāṃ pañcāṅgaviprahīṇānāṃ pañcagatisamatikrāntānāṃ ṣaḍaṅgasamanvāgatānāṃ ṣaṭpāramitāparipūrṇānām asaṃhatavihāriṇāṃ saptabodhyaṅgakusumāḍhyānām aṣṭāṅgamārgadeśikānāṃ navānupūrvavihārasamāpattikuśalānāṃ daśabalabalināṃ daśadiksamāpūrṇayaśasāṃ daśaśatavaśavartiprativiśiṣṭānāṃ trī rātres trirdivasasya buddhacakṣuṣā lokaṃ vyavalokya jñānadarśanaṃ pravartate ko hīyate ko vardhate kaḥ kṛcchraprāptaḥ kaḥ saṃkaṭaprāptaḥ kaḥ saṃbādhaprāptaḥ kaḥ kṛcchrasaṃkaṭasambādhaprāptaḥ ko 'pāyanimnaḥ ko 'pāyapravaṇaḥ ko 'pāyaprāgbhāraḥ kamahamapāyāduddhṛtya svarge mokṣe ca pratiṣṭhāpayeyaṃ kasyānavaropitāni kuśalamūlānyavaropayeyaṃ kasyāvaropitāni paripācayeyam kasya paripakvāni vimocayeyam //
Harṣacarita
Harṣacarita, 1, 30.1 sarveṣu ca teṣu śāpabhayapratipannamauneṣu muniṣvanyālāpalīlayā cāvadhīrayati kamalasambhave bhagavatī kumārī kiṃcidunmuktabālabhāve bhūṣitanavayauvane vayasi vartamānā gṛhītacāmarapracaladbhujalatā pitāmahamupavījayantī nirbhartsanatāḍanajātarāgābhyām iva svabhāvāruṇābhyāṃ pādapallavābhyāṃ samudbhāsamānā śiṣyadvayeneva padakramamukhareṇa nūpurayugalena vācālitacaraṇayugalā dharmanagaratoraṇastambhavibhramaṃ bibhrāṇā jaṅghādvitayam salīlam utkalahaṃsakulakalālāpapralāpini mekhalādāmni vinyastavāmahastakisalayā vidvanmānasanivāsalagnena guṇakalāpenevāṃsāvalambinā brahmasūtreṇa pavitrīkṛtakāyā bhāsvanmadhyanāyakam anekamuktānuyātam apavargamārgam iva hāramudvahantī vadanapraviṣṭasarvavidyālaktakaraseneva pāṭalena sphuratā daśanacchadena virājamānā saṃkrāntakamalāsanakṛṣṇājinapratimāṃ madhuragītākarṇanāvatīrṇaśaśihariṇāmiva kapolasthalīṃ dadhānā tiryaksāvajñam unnamitaikabhrūlatā śrotramekaṃ visvaraśravaṇakaluṣitaṃ prakṣālayantīvāpāṅganirgatena locanāśrujalapravāheṇetaraśravaṇena ca vikasitasitasindhuvāramañjarījuṣā hasateva prakaṭitavidyāmadā śrutipraṇayibhiḥ praṇavairiva karṇāvataṃsakusumamadhukarakulair apāsyamānā sūkṣmavimalena prajñāpratānenevāṃśukenāchāditaśarīrā vāṅmayamiva nirmalaṃ dikṣu daśanajyotsnālokaṃ vikirantī devī sarasvatī śrutvā jahāsa //
Harṣacarita, 1, 63.1 krameṇa ca mandāyamāne mukulitabisinīvisaravyasanaviṣaṇṇasarasi vāsare madhumadamuditakāminīkopakuṭilakaṭākṣakṣipyamāṇa iva kṣepīyaḥ kṣitidharaśikharam avatarati taruṇatarakapilapanalohite lokaikacakṣuṣi bhagavati prasnutamukhamāheyīyūthakṣaratkṣīradhārādhavaliteṣv āsannacandrodayoddāmakṣīrodalaharīkṣāliteṣv iva divyāśramopaśalyeṣu aparāhṇapracāracalite cāmariṇi cāmīkarataṭatāḍanaraṇitaradane radati surasravantīrodhāṃsi svairam airāvate prasṛtānekavidyādharābhisārikāsahasracaraṇālaktakarasānulipta iva prakaṭayati ca tārāpathe pāṭalatām tārāpathaprasthitasiddhadattadinakarāstamayārghyāvarjite rañjitakakubhi kusumbhabhāsi sravati pinākipraṇatimuditasaṃdhyāsvedasalila iva raktacandanadrave vandārumunivṛndārakavṛndabadhyamānasaṃdhyāñjalivane brahmotpattikamalasevāgatasakalakamalākara iva rājati brahmaloke samuccāritatṛtīyasavanabrahmaṇi brahmaṇi jvalitavaitānajvalanajvālājaṭālājireṣv ārabdhadharmasādhanaśibiranīrājaneṣv iva saptarṣimandireṣu aghamarṣaṇamuṣitakilbiṣaviṣagadollāghalaghuṣu yatiṣu saṃdhyopāsanāsīnatapasvipaṅktipūtapuline plavamānanalinayoniyānahaṃsahāsadanturitormiṇi mandākinījale jaladevatātapatre patrarathakulakalatrāntaḥpurasaudhe nijamadhumadhurāmodini kṛtamadhupamudi mumudiṣamāṇe kumudavane divasāvasānatāmyattāmarasamadhuramadhusapītiprīte suṣupsati mṛdumṛṇālakāṇḍakaṇḍūyanakuṇḍalitakandhare dhutapatrarājivījitarājīvasarasi rājahaṃsayūthe taṭalatākusumadhūlidhūsaritasariti siddhapurapurandhridhammillamallikāgandhagrāhiṇi sāyantane tanīyasi niśāniśvāsanibhe nabhasvati saṃkocodañcaduccakesarakoṭisaṃkaṭakuśeśayakośakoṭarakuṭīśāyini ṣaṭcaraṇacakre nṛtyoddhūtadhūrjaṭijaṭāṭavīkuṭajakuḍmalanikaranibhe nabhastalaṃ stabakayati tārāgaṇe saṃdhyānubandhatāmre pariṇamattālaphalatvaktviṣi kālameghamedure medinīṃ mīlayati navavayasi tamasi taruṇataratimirapaṭalapāṭanapaṭīyasi samunmiṣati yāminīkāminīkarṇapūracampakakalikākadambake pradīpaprakare pratanutuhinakiraṇakiraṇalāvaṇyālokapāṇḍuny āśyānanīlanīramuktakālindīkulabālapulināyamāne śātakratave kṛśayati timiramāśāmukhe khamuci mecakitavikacitakuvalayasarasi śaśadharakaranikarakacagrahāvile vilīyamāne māninīmanasīva śarvarīśabdacikuracaye cāṣapakṣatviṣi tamasi udite bhagavaty udayagiriśikharakaṭakakuharaharikharanakharanivahahetini hatanijahariṇagalitarudhiranicayanicitam iva lohitaṃ vapur udayarāgadharam adharam iva vibhāvarīvadhvā dhārayati śvetabhānau acalacyutacandrakāntajaladhārādhauta iva dhvaste dhvānte golokagalitadugdhavisaravāhini dantamayakaramukhamahāpraṇāla ivāpūrayituṃ prakṛte payodhimindumaṇḍale spaṣṭe pradoṣasamaye sāvitrī śūnyahṛdayāmiva kimapi dhyāyantīṃ sāsrāṃ sarasvatīmavādīt sakhi tribhuvanopadeśadānadakṣāyās tava puro jihvā jihreti me jalpantī //
Harṣacarita, 1, 67.1 atisukumāraṃ ca janaṃ saṃtāpaparamāṇavo mālatīkusumam iva mlānim ānayanti //
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 1, 93.1 uvāca ca sāvitrī sakhi madhuramayūravirutayaḥ kusumapāṃśupaṭalasikatilatarutalāḥ parimalamattamadhupaveṇīvīṇāraṇitaramaṇīyā ramayanti māṃ mandīkṛtamandākinīdyuterasya mahānadasyopakaṇṭhabhūmayaḥ //
Harṣacarita, 1, 97.1 viśrāntā ca nāticirādutthāya sāvitryā sārdham uccitārcanakusumā sasnau //
Harṣacarita, 1, 104.1 krameṇa ca sāmīpyopajāyamānābhivyakti tasminmahati śapharodaradhūsare rajasi payasīva makaracakraṃ plavamānaṃ puraḥ pradhāvamānena pralambakuṭilakacapallavaghaṭitalalāṭajūṭakena dhavaladantapattrikādyutihasitakapolabhittinā pinaddhakṛṣṇāgurupaṅkakalkacchuraṇakṛṣṇaśabalakaṣāyakañcukena uttarīyakṛtaśiroveṣṭanena vāmaprakoṣṭhaniviṣṭaspaṣṭahāṭakakaṭakena dviguṇapaṭṭapaṭṭikāgāḍhagranthigrathitāsidhenunā anavaratavyāyāmakṛtakarkaśaśarīreṇa vātahariṇayūtheneva muhurmuhuḥ kham uḍḍīyamānena laṅghitasamaviṣamāvaṭaviṭapena koṇadhāriṇā kṛpāṇapāṇinā sevāgṛhītavividhavanakusumaphalamūlaparṇena cala cala yāhi yāhi apasarpāpasarpa puraḥ prayaccha panthānam ity anavaratakṛtakalakalena yuvaprāyeṇa sahasramātreṇa padātijanena sanātham aśvavṛndaṃ saṃdadarśa //
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 110.1 kṛtopasaṃgrahaṇau tau sāvitrī samaṃ sarasvatyā kisalayāsanadānādinā sakusumaphalārghyāvasānena vanavāsocitenātithyena yathākramam upajagrāha //
Harṣacarita, 1, 178.1 tathā hi tataḥ prabhṛti kusumadhūlidhavalābhirvanalatābhistāḍitāpi vedanāmadhatta //
Harṣacarita, 1, 179.1 mandamandamārutavidhutaiḥ kusumarajobhir adūṣitalocanāpy aśrujalaṃ mumoca //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Harṣacarita, 1, 207.1 krameṇa cātīte madhyandinasamaye śoṇamavatīrṇāyāṃ sāvitryāṃ snātumutsāritaparijanā sākūteva mālatī kusumaprastaraśāyinīṃ samupasṛtya sarasvatīmābabhāṣe devi vijñāpyaṃ naḥ kiṃcidasti rahasi //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 1, 209.1 sarasvatī tu dadhīcasaṃdeśāśaṅkinī kiṃ vakṣyatīti stananihitavāmakaranakharakiraṇadanturitam udbhidyamānakutūhalāṅkuranikaram iva hṛdayam uttarīyadukūlavalkalaikadeśena saṃchādayantī galatāvataṃsapallavena śrotuṃ śravaṇeneva kutūhalād dhāvamānenāvirataśvāsasaṃdohadolāyitāṃ jīvitāśāmiva samāsannataruṇatarulatāmavalambamānā samutphullasya mukhaśaśino lāvaṇyapravāheṇa śṛṅgārarasenevāplāvayantī sakalaṃ jīvalokaṃ śayanakusumaparimalalagnair madhukarakadambakair madanānaladāhaśyāmalair manorathairiva nirgatya mūrtairutkṣipyamāṇā kusumaśayanīyāt smaraśarasaṃjvariṇī mandaṃ mandamudāgāt //
Harṣacarita, 2, 4.1 tatrasthasya cāsya kadācit kusumasamayayugamupasaṃharannajṛmbhata grīṣmābhidhānaḥ samutphullamallikādhavalāṭṭahāso mahākālaḥ //
Harṣacarita, 2, 6.1 abhinavoditaśca sarvasyāṃ pṛthivyāṃ sakalakusumabandhanamokṣamakarotpratapannuṣṇasamayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 3, 60.1 anujagur atha divyaṃ dundubhidhvānam āśāḥ surakusumanipātair vyomni lakṣmīr vitene /
Kir, 5, 8.1 navavinidrajapākusumatviṣāṃ dyutimatāṃ nikareṇa mahāśmanām /
Kir, 5, 23.2 pīḍābhājaḥ kusumacitāḥ sāśaṃsaṃ śaṃsanty asmin surataviśeṣaṃ śayyāḥ //
Kir, 5, 25.1 kurarīgaṇaḥ kṛtaravas taravaḥ kusumānatāḥ sakamalaṃ kamalam /
Kir, 5, 37.2 asmin vicitrakusumastabakācitānāṃ śākhābhṛtāṃ pariṇamanti na pallavāni //
Kir, 6, 2.2 pavaneritākulavijihmaśikhā jagatīruho 'vacakaruḥ kusumaiḥ //
Kir, 6, 28.1 mahate phalāya tad avekṣya śivaṃ vikasannimittakusumaṃ sa puraḥ /
Kir, 7, 26.2 adhyūṣuś cyutakusumācitāṃ sahāyā vṛtrārer aviralaśādvalāṃ dharitrīm //
Kir, 7, 28.1 sāmodāḥ kusumataruśriyo viviktāḥ sampattiḥ kisalayaśālinīlatānām /
Kir, 8, 4.1 ghanāni kāmaṃ kusumāni bibhrataḥ karapraceyāny apahāya śākhinaḥ /
Kir, 8, 14.1 prayacchatoccaiḥ kusumāni māninī vipakṣagotraṃ dayitena lambhitā /
Kir, 8, 16.1 salīlam āsaktalatāntabhūṣaṇaṃ samāsajantyā kusumāvataṃsakam /
Kir, 8, 20.1 imāny amūnīty apavarjite śanair yathābhirāmaṃ kusumāgrapallave /
Kir, 9, 17.1 vyānaśe śaśadhareṇa vimuktaḥ ketakīkusumakesarapāṇḍuḥ /
Kir, 10, 8.1 atiśayitavanāntaradyutīnāṃ phalakusumāvacaye 'pi tadvidhānām /
Kir, 10, 31.1 kusumanagavanāny upaitukāmā kisalayinīm avalambya cūtayaṣṭim /
Kir, 10, 32.1 vikasitakusumādharaṃ hasantīṃ kurabakarājivadhūṃ vilokayantam /
Kir, 10, 61.1 bhṛśakusumaśareṣupātamohād anavasitārthapadākulo 'bhilāpaḥ /
Kir, 12, 50.2 vyastaśukanibhaśilākusumaḥ praṇudan vavau vanasadāṃ pariśramam //
Kir, 13, 35.2 saṃnikāśayitum agrataḥ sthitaṃ śāsanaṃ kusumacāpavidviṣaḥ //
Kir, 17, 62.2 īśānaḥ sakusumapallavair nagais tair ātene balim iva raṅgadevatābhyaḥ //
Kir, 18, 17.1 siṣicur avanim ambuvāhāḥ śanaiḥ surakusumam iyāya citraṃ divaḥ /
Kumārasaṃbhava
KumSaṃ, 2, 35.1 vyāvṛttagatir udyāne kusumasteyasādhvasāt /
KumSaṃ, 3, 26.1 asūta sadyaḥ kusumāny aśokaḥ skandhāt prabhṛty eva sapallavāni /
KumSaṃ, 3, 36.1 madhu dvirephaḥ kusumaikapātre papau priyāṃ svām anuvartamānaḥ /
KumSaṃ, 4, 18.2 dhriyate kusumaprasādhanaṃ tava tac cāru vapur na dṛśyate //
KumSaṃ, 4, 24.1 kva nu te hṛdayaṃgamaḥ sakhā kusumāyojitakārmuko madhuḥ /
KumSaṃ, 4, 35.1 kusumāstaraṇe sahāyatāṃ bahuśaḥ saumya gatas tvam āvayoḥ /
KumSaṃ, 6, 5.1 āplutās tīramandārakusumotkiravīciṣu /
KumSaṃ, 6, 54.1 apameghodayaṃ varṣam adṛṣṭakusumaṃ phalam /
KumSaṃ, 7, 14.1 dhūpoṣmaṇā tyājitam ārdrabhāvaṃ keśāntam antaḥkusumaṃ tadīyam /
KumSaṃ, 7, 21.1 sā sambhavadbhiḥ kusumair lateva jyotirbhir udyadbhir iva triyāmā /
KumSaṃ, 8, 27.1 tāṃ pulomatanayālakocitaiḥ pārijātakusumaiḥ prasādhayan /
Kāmasūtra
KāSū, 1, 3, 14.1 gītaṃ vādyaṃ nṛtyaṃ ālekhyaṃ viśeṣakachedyaṃ taṇḍulakusumavalivikārāḥ puṣpāstaraṇaṃ daśanavasanāṅgarāgaḥ maṇibhūmikākarma śayanaracanam udakavādyam udakāghātaḥ citrāśca yogāḥ mālyagrathanavikalpāḥ śekharakāpīḍayojanaṃ nepathyaprayogāḥ karṇapattrabhaṅgāḥ gandhayuktiḥ bhūṣaṇayojanam aindrajālāḥ kaucumārāś ca yogāḥ hastalāghavaṃ vicitraśākayūṣabhakṣyavikārakriyā pānakarasarāgāsavayojanaṃ sūcīvānakarmāṇi sūtrakrīḍā vīṇāḍamarukavādyāni prahelikā pratimālā durvācakayogāḥ pustakavācanaṃ nāṭakākhyāyikādarśanaṃ kāvyasamasyāpūraṇaṃ paṭṭikāvetravānavikalpāḥ takṣakarmāṇi takṣaṇaṃ vāstuvidyā rūpyaratnaparīkṣā dhātuvādaḥ maṇirāgākarajñānaṃ vṛkṣāyurvedayogāḥ meṣakukkuṭalāvakayuddhavidhiḥ śukasārikāpralāpanam utsādane saṃvāhane keśamardane ca kauśalyaṃ akṣaramuṣṭikākathanaṃ mlecchitavikalpāḥ deśabhāṣāvijñānaṃ puṣpaśakaṭikā nimittajñānaṃ yantramātṛkā dhāraṇamātṛkā sampāṭhyaṃ mānasī kāvyakriyā abhidhānakośaḥ chandojñānaṃ kriyākalpaḥ chalitakayogāḥ vastragopanāni dyūtaviśeṣā ākarṣakrīḍā bālakrīḍanakāni vainayikīnāṃ vaijayikīnāṃ vyāyāmikīnāṃ ca vidyānāṃ jñānam iti catuḥṣaṣṭir aṅgavidyāḥ kāmasūtrasyāvayavinyaḥ //
KāSū, 1, 4, 4.16 sthaṇḍilapīṭhikā ca sakusumeti bhavanavinyāsaḥ //
KāSū, 2, 8, 3.1 sā prakīryamāṇakeśakusumā śvāsavicchinnahāsinī vaktrasaṃsargārthaṃ stanābhyām uraḥ pīḍayantī punaḥ punaḥ śiro nāmayantī yāśceṣṭāḥ pūrvam aṃsau darśitavāṃstā eva pratikurvīta /
KāSū, 2, 10, 1.10 jātānurāgāyāṃ kusumānulepanatāmbūladānena ca śeṣajanavisṛṣṭiḥ /
KāSū, 3, 2, 6.1 kusumasadharmāṇo hi yoṣitaḥ sukumāropakramāḥ /
KāSū, 4, 1, 3.1 veśma ca śuci susaṃmṛṣṭasthānaṃ viracitavividhakusumaṃ ślakṣṇabhūmitalaṃ hṛdyadarśanaṃ triṣavaṇācaritabalikarma pūjitadevāyatanaṃ kuryāt //
KāSū, 4, 1, 24.1 bahubhūṣaṇaṃ vividhakusumānulepanaṃ vividhāṅgarāgasamujjvalaṃ vāsa ityābhigāmiko veṣaḥ /
KāSū, 5, 2, 8.7 tatra mahārhagandham uttarīyaṃ kusumaṃ ca ātmīyaṃ syād aṅgulīyakaṃ ca /
KāSū, 7, 2, 33.0 nīpāmrātakajambūkusumayuktam anulepanaṃ daurbhāgyakaraṃ srajaśca //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 67.1 aṅgulyaḥ pallavāny āsan kusumāni nakhārciṣaḥ /
Kāvyālaṃkāra
KāvyAl, 1, 59.1 etad grāhyaṃ surabhi kusumaṃ grāmyametannidheyaṃ dhatte śobhāṃ viracitamidaṃ sthānamasyaitadasya /
KāvyAl, 2, 2.2 yathā mandārakusumareṇupiñjaritālakā //
KāvyAl, 4, 29.2 sugandhikusumānamrā rājante devadāravaḥ //
KāvyAl, 5, 53.2 kāśā haranti hṛdayamamī kusumasaurabhāt //
KāvyAl, 5, 64.2 phullaiśca kusumairanyairvāco'laṃkurute yathā //
KāvyAl, 5, 65.2 bahukusumavibhūṣite sa tasthau suramunisiddhayute sumerupṛṣṭhe //
KāvyAl, 6, 5.2 pareṇa dhṛtamukteva sarasā kusumāvalī //
KāvyAl, 6, 12.2 nabhaḥkusumamastīti śraddadhyāt kaḥ sacetanaḥ //
Kūrmapurāṇa
KūPur, 1, 24, 64.1 tvatpāde kusumamathāpi patramekaṃ dattvāsau bhavati vimuktaviśvabandhaḥ /
KūPur, 1, 31, 33.2 muñcanti vṛṣṭiṃ kusumāmbumiśrāṃ gandharvavidyādharakiṃnarādyāḥ //
KūPur, 1, 47, 60.1 praphullakusumodyānairitaścetaśca śobhitam /
Laṅkāvatārasūtra
LAS, 2, 101.39 tasmāttarhi mahāmate bodhisattvena mahāsattvena svasiddhāntakuśalena punarapi mahāmatirāha deśayatu me bhagavān cittamanomanovijñānapañcadharmasvabhāvalakṣaṇakusumadharmaparyāyaṃ buddhabodhisattvānuyātaṃ svacittadṛśyagocaravisaṃyojanaṃ sarvabhāṣyayuktitattvalakṣaṇavidāraṇaṃ sarvabuddhapravacanahṛdayaṃ laṅkāpurigirimalaye nivāsino bodhisattvān ārabhyodadhitaraṃgālayavijñānagocaraṃ dharmakāyaṃ tathāgatānugītaṃ prabhāṣasva /
Liṅgapurāṇa
LiPur, 1, 51, 4.1 naikadhātuśataiścitre vicitrakusumākule /
LiPur, 1, 51, 5.2 nirjharaiḥ kusumākīrṇairanekaiś ca vibhūṣite //
LiPur, 1, 65, 149.2 vistāro lavaṇaḥ kūpaḥ kusumāṅgaḥ phalodayaḥ //
LiPur, 1, 71, 152.2 kusumaiḥ saṃvṛto nandī vṛṣapṛṣṭhe rarāja saḥ //
LiPur, 1, 72, 49.1 bhavo'pyanekaiḥ kusumair gaṇeśaṃ bhakṣyaiś ca bhojyaiḥ surasaiḥ sugandhaiḥ /
LiPur, 1, 77, 102.1 vikīrya gandhakusumairdhūpairdhūpya caturvidhaiḥ /
LiPur, 1, 77, 103.2 svadehagandhakusumaiḥ pūrayañchivamandiram //
LiPur, 1, 81, 35.1 śvetārkakusume sākṣāccaturvaktraḥ prajāpatiḥ /
LiPur, 1, 81, 35.2 karṇikārasya kusume medhā sākṣādvyavasthitā //
LiPur, 1, 81, 36.2 sugandhiṣu ca sarveṣu kusumeṣu nagātmajā //
LiPur, 1, 84, 55.1 mahādhvajāṣṭasaṃyuktaṃ vicitrakusumojjvalam /
LiPur, 1, 92, 25.1 sāraṅgaiḥ kvacidupaśobhitapradeśaṃ pracchannaṃ kusumacayaiḥ kvacidvicitraiḥ /
LiPur, 2, 21, 10.2 uttare vāmadevākhyaṃ japākusumasannibham //
Matsyapurāṇa
MPur, 60, 34.1 jyeṣṭhe mandārakusumaṃ bilvapattraṃ śucau smṛtam /
MPur, 60, 39.2 japākusumbhakusumaṃ mālatī śatapattrikā //
MPur, 62, 19.3 kusumairakṣatairvārbhirnamaskāreṇa vinyaset //
MPur, 79, 4.1 bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam /
MPur, 79, 5.2 haimamandārakusumairbhāskarāyeti pūrvataḥ //
MPur, 83, 21.1 kāmena kāñcanamayena virājamānam ākārayetkusumavastravilepanāḍhyam /
MPur, 93, 18.1 grahavarṇāni deyāni vāsāṃsi kusumāni ca /
MPur, 116, 17.1 tasyāstīrabhavā vṛkṣāḥ sugandhakusumāñcitāḥ /
MPur, 117, 10.1 suptotthitābhiḥ śayyābhiḥ kusumānāṃ tathā kvacit /
MPur, 117, 11.2 kvacic ca kusumairyuktam atyantaruciraṃ śubham //
MPur, 118, 9.2 mandāraiḥ kovidāraiśca kiṃśukaiḥ kusumāṃśukaiḥ //
MPur, 118, 19.1 kusumaiḥ pāṭalābhiśca mallikākaravīrakaiḥ /
MPur, 118, 74.1 tadāśramaṃ śramaśamanaṃ manoharaṃ manoharaiḥ kusumaśatairalaṃkṛtam /
MPur, 119, 8.1 nānāmāṇikyakusumaiḥ suprabhābharaṇojjvalaiḥ /
MPur, 119, 33.2 āttasaṃtānakusumaṃ ghrāṇadeśānusarpiṇam //
MPur, 119, 36.2 siddhānupūjyaṃ satataṃ saṃtānakusumārcitam //
MPur, 120, 9.1 astvasmingahane kuñje viśiṣṭakusumā latā /
MPur, 120, 10.1 kāntasaṃnāmitalatā kusumāni vicinvatī /
MPur, 120, 26.1 vāyununnātisurabhikusumotkaramaṇḍite /
MPur, 120, 34.2 nānāvicitraśayanāṃ kusumotkaramaṇḍitām //
MPur, 122, 24.1 somakasya śubhaṃ varṣaṃ vijñeyaṃ kusumotkaram /
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 148, 8.1 sarvartukusumākīrṇaṃ nānauṣadhividīpitam /
MPur, 153, 153.1 kirīṭakoṭisphuṭakāntisaṃkaṭaṃ sugandhinānākusumādhivāsitam /
MPur, 154, 305.2 sarvartukusumopetaṃ manorathaśatojjvalam //
MPur, 154, 380.1 bhṛṅgānuyātapāṇisthamandārakusumasrajam /
MPur, 154, 516.2 prakīrṇakusumāmodamattālikulakūjitam //
MPur, 154, 534.2 anekakusumāpīḍā nānāvyālavibhūṣaṇāḥ //
MPur, 159, 36.1 nānānākatarūtphullakusumāpīḍadhāriṇīm /
MPur, 172, 40.1 tārakācitrakusume grahanakṣatrabandhure /
Meghadūta
Megh, Pūrvameghaḥ, 4.2 sa pratyagraiḥ kuṭajakusumaiḥ kalpitārghāya tasmai prītaḥ prītipramukhavacanaṃ svāgataṃ vyājahāra //
Megh, Pūrvameghaḥ, 9.2 āśābandhaḥ kusumasadṛśaṃ prāyaśo hyaṅganānāṃ sadyaḥ pāti praṇayi hṛdayaṃ viprayoge ruṇaddhi //
Megh, Pūrvameghaḥ, 36.2 harmyeṣv asyāḥ kusumasurabhiṣv adhvakhedaṃ nayethā lakṣmīṃ paśyaṃl lalitavanitāpādarāgāṅkiteṣu //
Megh, Uttarameghaḥ, 4.1 ānandotthaṃ nayanasalilaṃ yatra nānyair nimittair nānyas tāpaṃ kusumaśarajād iṣṭasaṃyogasādhyāt /
Megh, Uttarameghaḥ, 5.1 yasyāṃ yakṣāḥ sitamaṇimayāny etya harmyasthalāni jyotiśchāyākusumaracitāny uttamastrīsahāyāḥ /
Suśrutasaṃhitā
Su, Sū., 38, 46.1 ambaṣṭhādhātakīkusumasamaṅgākaṭvaṅgamadhukabilvapeśikāsāvararodhrapalāśanandīvṛkṣāḥ padmakeśarāṇi ceti //
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 46, 186.2 bṛṃhaṇīyamahṛdyaṃ ca madhūkakusumaṃ guru /
Su, Sū., 46, 283.1 karīramadhuśigrukusumāni kaṭuvipākāni vātaharāṇi sṛṣṭamūtrapurīṣāṇi ca //
Su, Śār., 10, 57.1 tatra pūrvoktaiḥ patiṣyati garbhe garbhāśayakaṭīvaṅkṣaṇabastiśūlāni raktadarśanaṃ ca tatra śītaiḥ pariṣekāvagāhapradehādibhirupacarejjīvanīyaśṛtakṣīrapānaiśca garbhasphuraṇe muhurmuhustatsaṃdhāraṇārthaṃ kṣīramutpalādisiddhaṃ pāyayet prasraṃsamāne sadāhapārśvapṛṣṭhaśūlāsṛgdarānāhamūtrasaṅgāḥ sthānāt sthānaṃ copakrāmati garbhe koṣṭhe saṃrambhas tatra snigdhaśītāḥ kriyāḥ vedanāyāṃ mahāsahākṣudrasahāmadhukaśvadaṃṣṭrākaṇṭakārikāsiddhaṃ payaḥ śarkarākṣaudramiśraṃ pāyayet mūtrasaṅge darbhādisiddham ānāhe hiṅgusauvarcalalaśunavacāsiddham atyarthaṃ sravati rakte koṣṭhāgārikāgāramṛtpiṇḍasamaṅgādhātakīkusumanavamālikāgairikasarjarasarasāñjanacūrṇaṃ madhunāvalihyāt yathālābhaṃ nyagrodhāditvakpravālakalkaṃ vā payasā pāyayet utpalādikalkaṃ vā kaśeruśṛṅgāṭakaśālūkakalkaṃ vā śṛtena payasā udumbaraphalaudakakandakvāthena vā śarkarāmadhumadhureṇa śālipiṣṭaṃ nyagrodhādisvarasaparipītaṃ vā vastrāvayavaṃ yonyāṃ dhārayet /
Su, Cik., 9, 38.1 nīlinīnimbakusumaiḥ siddhaṃ kuṣṭhāpahaṃ ghṛtam /
Su, Cik., 17, 37.2 aṅkoṭabījakusumaṃ gatiṣu prayojyaṃ lākṣodakāhṛtamalāsu vikṛtya cūrṇam //
Su, Cik., 30, 18.2 śvetāṃ vicitrakusumāṃ kākādanyā samāṃ kṣupām //
Su, Ka., 6, 21.2 kusumaṃ tṛṇamūlyāśca surabhīsindhuvārajam //
Su, Ka., 8, 136.2 nimbapatraṃ trivṛddantī kusumbhaṃ kusumaṃ madhu //
Su, Utt., 11, 8.2 piṣṭvāmbunā vā kusumāni jātikarañjaśobhāñjanajāni yuñjyāt //
Su, Utt., 11, 11.2 tathārjakāsphotakapitthabilvanirguṇḍijātīkusumāni caiva //
Su, Utt., 12, 31.2 kṣaudradantārṇavamalaśirīṣakusumairapi //
Su, Utt., 30, 9.2 kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ //
Su, Utt., 39, 231.2 dvikṣīraṃ vipacetsarpirmālatīkusumaiḥ saha //
Su, Utt., 39, 235.2 tatkṣīreṇa sahaikadhyaṃ prasādhya kusumairimaiḥ //
Su, Utt., 39, 236.1 sumanaścampakāśokaśirīṣakusumair vṛtam /
Su, Utt., 41, 43.2 kṛtsne vṛṣe tatkusumaiśca siddhaṃ sarpiḥ pibetkṣaudrayutaṃ hitāśī //
Su, Utt., 45, 19.1 madhūkaśobhāñjanakovidārajaiḥ priyaṅgukāyāḥ kusumaiśca cūrṇitaiḥ /
Su, Utt., 47, 61.1 gandhodakaiḥ sakusumair upasiktabhūmau patrāmbucandanarasairupaliptakuḍye /
Su, Utt., 51, 21.1 tanmūlakusumāvāpaṃ śītaṃ kṣaudreṇa yojayet /
Su, Utt., 62, 24.1 dvikṣīraṃ sādhitaṃ sarpirmālatīkusumaiḥ saha /
Su, Utt., 64, 36.2 sukhāmbunā ca sarvārthān seveta kusumāgame //
Su, Utt., 64, 45.2 pratyagrakusumākīrṇe śayane harmyasaṃsthite //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 6.2, 1.10 yathā gaganakusumakūrmaromanaraviṣāṇādiṣu pratyakṣam apravartamānam tadabhāvam avagamayatyevam pradhānādiṣvapi /
Tantrākhyāyikā
TAkhy, 2, 277.2 bhāgyāni ṣaṭpada iva sthiracañcalāni nityaṃ manuṣyakusumeṣu paribhramanti //
Viṣṇupurāṇa
ViPur, 2, 5, 22.2 āste kusumamāleva kastadvīryaṃ vadiṣyati //
Yājñavalkyasmṛti
YāSmṛ, 1, 298.2 yathāvarṇaṃ pradeyāni vāsāṃsi kusumāni ca //
Śatakatraya
ŚTr, 1, 6.1 vyālaṃ bālamṛṇālatantubhir asau roddhuṃ samujjṛmbhate chettuṃ vajramaṇiṃ śirīṣakusumaprāntena saṃnahyati /
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 33.1 kusumastabakasyeva dvayī vṛttir manasvinaḥ /
ŚTr, 2, 88.1 sahakārakusumakesaranikara bharāmodamūrchitadigante /
ŚTr, 2, 89.1 acchācchacandanarasārdratarā mṛgākṣyo dhārāgṛhāṇi kusumāni ca kaumudī ca /
ŚTr, 3, 94.1 snātvā gāṅgaiḥ payobhiḥ śucikusumaphalair arcayitvā vibho tvā dhyeye dhyānaṃ niveśya kṣitidharakuharagrāvaparyaṅkamūle /
ŚTr, 3, 111.1 aho vā hāre vā balavati ripau vā suhṛdi vā maṇau vā loṣṭe vā kusumaśayane vā dṛṣadi vā /
Ṛtusaṃhāra
ṚtuS, Dvitīyaḥ sargaḥ, 17.1 kadambasarjārjunaketakīvanaṃ vikampayaṃstatkusumādhivāsitaḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 18.1 śiroruhaiḥ śroṇitaṭāvalambibhiḥ kṛtāvataṃsaiḥ kusumaiḥ sugandhibhiḥ /
ṚtuS, Dvitīyaḥ sargaḥ, 27.1 navajalakaṇasaṅgāc chītatām ādadhānaḥ kusumabharanatānāṃ lāsakaḥ pādapānām /
ṚtuS, Tṛtīyaḥ sargaḥ, 2.2 saptacchadaiḥ kusumabhāranatairvanāntāḥ śuklīkṛtānyupavanāni ca mālatībhiḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 10.1 ākampayan phalabharānataśālijālānyānartayaṃs taruvarān kusumāvanamrān /
ṚtuS, Tṛtīyaḥ sargaḥ, 13.2 muktvā kadambakuṭajārjunasarjanīpānsaptacchadānupagatā kusumodgamaśrīḥ //
ṚtuS, Tṛtīyaḥ sargaḥ, 14.1 śephālikākusumagandhamanoharāṇi svasthasthitāṇḍajakulapratināditāni /
ṚtuS, Tṛtīyaḥ sargaḥ, 18.1 śyāmā latāḥ kusumabhāranatapravālāḥ strīṇāṃ haranti dhṛtabhūṣaṇabāhukāntim /
ṚtuS, Tṛtīyaḥ sargaḥ, 23.2 racitakusumagandhi prāyaśo yānti veśma prabalamadanahetostyaktasaṃgītarāgāḥ //
ṚtuS, Pañcamaḥ sargaḥ, 8.2 niveśitāntaḥ kusumaiḥ śiroruhairvibhūṣayantīva himāgamaṃ striyaḥ //
ṚtuS, Pañcamaḥ sargaḥ, 12.1 agurusurabhidhūpāmoditaṃ keśapāśaṃ galitakusumamālaṃ kuñcitāgraṃ vahantī /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 3.2 kurvanti nāryo'pi vasantakāle stanaṃ sahāraṃ kusumairmanoharaiḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 4.2 cūtadrumāṇāṃ kusumānvitānāṃ dadāti saubhāgyamayaṃ vasantaḥ //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 21.1 ādīptavahnisadṛśair marutāvadhūtaiḥ sarvatra kiṃśukavanaiḥ kusumāvanamraiḥ /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 22.1 kiṃ kiṃśukaiḥ śukamukhacchavibhirna bhinnaṃ kiṃ karṇikārakusumairna kṛtaṃ nu dagdham /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 27.1 nānāmanojñakusumadrumabhūṣitān tān hṛṣṭānyapuṣṭaninadākulasānudeśān /
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 29.2 iṣubhiriva sutīkṣṇair mānasaṃ māninīnāṃ tudati kusumamāso manmathoddīpanāya //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 12.2 sitavṛṣakusumāmbarāṇi mīnā dvijagaṇikāptajanāś ca cāruveṣāḥ //
Ṭikanikayātrā, 9, 16.2 pracurakusumatoyaśāntareṇuṃ surabhisuveṣajanaṃ bhajec ca mārgam //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 108.1 śarekṣukusumau bāṇaḥ sa kāṇḍekṣunibhāṅghrikaḥ /
AṣṭNigh, 1, 123.2 mandāraḥ śvetakusumo 'larko vikaraṇaḥ smṛtaḥ //
AṣṭNigh, 1, 301.2 lavaṃgaṃ devakusumaṃ kusumaṃ śekharaṃ lavam //
AṣṭNigh, 1, 403.2 prasūnaṃ sumanaḥ sūnaṃ puṣpaṃ ca kusumaṃ smṛtam //
Bhāgavatapurāṇa
BhāgPur, 1, 10, 16.2 vavṛṣuḥ kusumaiḥ kṛṣṇaṃ premavrīḍāsmitekṣaṇāḥ //
BhāgPur, 1, 10, 18.2 vikīryamāṇaḥ kusumai reje madhupatiḥ pathi //
BhāgPur, 3, 28, 24.1 ūrū suparṇabhujayor adhi śobhamānāv ojonidhī atasikākusumāvabhāsau /
BhāgPur, 4, 1, 53.1 divy avādyanta tūryāṇi petuḥ kusumavṛṣṭayaḥ /
BhāgPur, 4, 12, 31.2 gandharvamukhyāḥ prajaguḥ petuḥ kusumavṛṣṭayaḥ //
BhāgPur, 4, 12, 34.2 avakīryamāṇo dadṛśe kusumaiḥ kramaśo grahān //
BhāgPur, 4, 21, 1.2 mauktikaiḥ kusumasragbhirdukūlaiḥ svarṇatoraṇaiḥ /
BhāgPur, 4, 23, 24.1 kurvatyaḥ kusumāsāraṃ tasminmandarasānuni /
BhāgPur, 4, 26, 26.2 kā devaraṃ vaśagataṃ kusumāstravegavisrastapauṃsnamuśatī na bhajeta kṛtye //
Bhāratamañjarī
BhāMañj, 1, 570.2 yenābhavatpulakitaḥ kusumakrameṇa tatra pramāṇapuruṣo bhagavānanaṅgaḥ //
BhāMañj, 1, 571.2 mādrī cacāra kusumāvacayācitāṅgī śākhāntare taralatārakuraṅgadṛṣṭiḥ //
BhāMañj, 1, 678.1 uktveti taṃ ratnaghaṭaiḥ salājakusumāmbubhiḥ /
BhāMañj, 1, 1279.2 sahāsakusumā bheje vasantamiva yauvanam //
BhāMañj, 5, 314.2 śaṅkhakāntikusumaṃ pade pade kāntivṛkṣamavaropayanniva //
BhāMañj, 6, 185.2 vyākīrṇakīrtikusumāñjalir arjunāgre nāndīmivāpaṭhadamandadhanurninādaiḥ //
BhāMañj, 13, 888.2 utphullakīrtikusumānphalapūritāśān sarvaṃkaṣo harati kālamahāpravāhaḥ //
BhāMañj, 13, 1108.1 asminśarīrakusume bhṛṅgavajjīvite sthite /
BhāMañj, 13, 1316.2 yaśaḥkusumavallīṣu yo 'bhūtsaṃtatamādhavaḥ //
BhāMañj, 13, 1475.2 ākīrṇahāsakusumāṃ vilolālakaṣaṭpadām /
BhāMañj, 13, 1785.1 tato 'sya ratnābharaṇairvāsobhiḥ kusumaistathā /
BhāMañj, 14, 62.1 yathā vā kusumāmodaḥ praviśatyantare 'nile /
BhāMañj, 15, 64.2 svāntaprakāśakusumaḥ phalito jñānapādapaḥ //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 40.1 lavaṅgakusumaṃ hṛdyaṃ śītalaṃ pittanāśanam /
Garuḍapurāṇa
GarPur, 1, 20, 11.2 tarjanyā vinyasetpiṇḍaṃ dāḍimīkusumaprabham //
GarPur, 1, 43, 31.2 prajaptagranthikaṃ caiva pūjayetkusumādibhiḥ //
GarPur, 1, 43, 36.1 naivedyaṃ vividhaṃ dattvā kusumāderbaliṃ haret /
GarPur, 1, 43, 40.1 maṇividrumamālābhir mandārakusumādibhiḥ /
GarPur, 1, 45, 27.1 kadambakusumākāro lakṣmīnārāyaṇo'vatu /
GarPur, 1, 46, 18.2 pañcavarṇaiśca kusumaiḥ śobhitāni prakalpayet //
GarPur, 1, 72, 3.2 śuṣketaraiśca kusumair girikarṇikāyās tasmādbhavanti maṇayaḥ sadṛśāvabhāsaḥ //
GarPur, 1, 110, 13.1 kusumastabakasyeva dve gatī tu manasvinaḥ /
GarPur, 1, 113, 5.1 madhuheva duhet sāraṃ kusumaṃ ca na ghātayet /
GarPur, 1, 164, 23.2 dīrghapratānadūrvāvadatasīkusumacchavi //
Gītagovinda
GītGov, 1, 31.1 vasante vāsantīkusumasukumāraiḥ avayavaiḥ bhramantīm kāntāre bahuvihitakṛṣṇānusaraṇām /
GītGov, 1, 33.1 unmadamadanamanorathapathikavadhūjanajanitavilāpe alikulasaṃkulakusumasamūhanirākulabakulakalāpe //
GītGov, 2, 27.2 ślathakusumākulakuntalayā nakhalikhitaghanastanabhāram //
GītGov, 4, 6.1 kusumaviśikhaśaratalpam analpavilāsakalākamanīyam /
GītGov, 4, 6.2 vratam iva tava parirambhasukhāya karoti kusumaśayanīyam //
GītGov, 5, 2.2 sphuṭati kusumanikare virahihṛdayadalanāya //
GītGov, 7, 13.1 kusumasukumāratanum atanuśaralīlayā /
GītGov, 7, 21.2 galitakusumadaravilulitakeśā //
GītGov, 7, 40.2 kurabakakusumam capalāsuṣamam ratipatimṛgakānane //
GītGov, 10, 8.2 kusumaśarabāṇabhāvena yadi rañjayasi kṛṣṇam idam etat anurūpam //
GītGov, 11, 6.2 kusumaśarāsanaśāsanabandini pikanikare bhaja bhāvam //
GītGov, 11, 26.1 kusumacayaracitaśucivāsagehe /
GītGov, 11, 26.2 vilasa kusumasukumāradehe //
GītGov, 11, 50.1 śaśikiraṇachuritodarajaladharasundarasakusumakośam /
GītGov, 12, 30.2 ratigalite lalite kusumāni śikhaṇḍiśikhaṇḍakaḍāmare //
Hitopadeśa
Hitop, 1, 126.2 kusumastabakasyeva dve vṛttī tu manasvinaḥ /
Hitop, 2, 163.1 mūlaṃ bhujaṅgaiḥ kusumāni bhṛṅgaiḥ śākhāḥ plavaṅgaiḥ śikharāṇi bhallaiḥ /
Hitop, 3, 24.26 akālakusumānīva bhayaṃ saṃjanayanti hi //
Kathāsaritsāgara
KSS, 3, 5, 81.2 vṛkṣān kusumavallīśca toyāni ca tṛṇāni ca //
KSS, 4, 2, 103.1 latābhiḥ kīrṇakusumaṃ bhṛṅgīsaṃgītasundaram /
KSS, 5, 3, 279.1 iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām /
Narmamālā
KṣNarm, 1, 12.2 vicchinnadīpakusumāndhūpahīnānnirambarān //
KṣNarm, 1, 48.1 atasīkusumacchāyaṃ mṛdusparśāṅgarakṣikam /
KṣNarm, 2, 89.1 kṣipte niyoginā tatra dīnārakusumotkare /
KṣNarm, 3, 28.1 hāreṇa kiṃ sumadhyāyāḥ sukeśyāḥ kusumena kim /
KṣNarm, 3, 36.1 cūlikānyastakusumaḥ karṇe kṛtapavitrakaḥ /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 18.1, 3.0 tādṛk kalpate mahataḥ anye śothā nātighanaṃ kusumakalikāmadhyasthaḥ //
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 kusume yena anyathākāraṃ śraddhā jalasaṃtānavanmandāgnīnām anyathākāraṃ jalasaṃtānavanmandāgnīnām sa atyantahrasvaśarīrāḥ //
Rasahṛdayatantra
RHT, 7, 5.1 ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /
RHT, 15, 12.2 soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //
RHT, 16, 4.1 dāḍimapalāśabandhukakusumarajanībhir aruṇasahitābhiśca /
RHT, 16, 13.1 kṛtvā nalikāṃ dīrghāṃ ṣaḍaṃgulāṃ dhūrtakusumasaṃkāśām /
RHT, 16, 17.1 kṛtvāṣṭāṃgulamūṣāṃ dhūrtakusumopamāṃ dṛḍhāṃ ślakṣṇām /
Rasamañjarī
RMañj, 2, 22.1 pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam /
RMañj, 6, 278.1 raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ /
RMañj, 8, 26.1 lohamalāmalakalkaḥ sajapā kusumairnaraḥ sadā snāyī /
RMañj, 8, 27.1 kāśmaryā mūlamādau sahacarakusumaṃ ketakīnāṃ ca mūlaṃ lauhaṃ cūrṇaṃ sabhṛṅgaṃ triphalajalayutaṃ tailamebhir vipakvam /
Rasaratnasamuccaya
RRS, 15, 83.1 kāñcanīkusumaṃ cūrṇaṃ śaṅkhacūrṇaṃ manaḥśilām /
Rasaratnākara
RRĀ, R.kh., 3, 40.1 svayambhūkusumaṃ kuñcī hastiśuṇḍīndravāruṇī /
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
Rasendracintāmaṇi
RCint, 4, 40.2 soṣṇe milanti mardyāḥ strīkusumapalāśabījarasaiḥ //
RCint, 8, 243.1 māṃsī tālīśacoce gajakusumagadaṃ dhātakī ceti tulyaṃ /
Rasārṇava
RArṇ, 7, 31.1 kimatra citraṃ rasakaṃ rasena rajasvalāyāḥ kusumena bhāvitam /
RArṇ, 12, 51.2 samastaṃ jāyate hema kūṣmāṇḍakusumaprabham //
RArṇ, 13, 17.2 nārīkusumapālāśabījatailasamanvitaiḥ /
RArṇ, 17, 2.2 mūṣāṃ tu gostanīṃ kṛtvā dhattūrakusumākṛtim /
RArṇ, 17, 84.1 śākapallavapālāśakusumaiḥ saha saṃyutam /
RArṇ, 17, 126.1 rājāvartasya cūrṇaṃ tu śirīṣakusumadravaiḥ /
Ratnadīpikā
Ratnadīpikā, 1, 20.1 stasmi [... au2 Zeichenjh] svaṣṭākaprabhava śaśikalāṅkāśavarṇo dvijaś cāraktadyutimatpriyaṅgukusumacchāyastathā kṣatriyaḥ /
Ratnadīpikā, 4, 11.1 nīlā ca śukakaṇṭhābhā atasīkusumaprabhā /
Rājanighaṇṭu
RājNigh, 2, 15.2 prāyaś ca pītakusumānvitavīrudādi tat pārthivaṃ kaṭhinam udyad aśeṣatas tu //
RājNigh, 2, 25.1 kisalayakusume prakāṇḍaśākhādiṣu viśadeṣu vadanti vipram etān /
RājNigh, Kar., 22.2 sāmānyaguṇopetās teṣu guṇāḍhyas tu kṛṣṇakusumaḥ syāt //
RājNigh, Kar., 38.2 raktaḥ pītaḥ sito nīlaḥ kusumais tu vibhajyate //
RājNigh, Kar., 47.1 sitapītanīlalohitakusumaviśeṣāc caturvidho 'gastiḥ /
RājNigh, Kar., 66.1 bakulakusumaṃ ca rucyaṃ kṣīrāḍhyaṃ surabhi śītalaṃ madhuram /
RājNigh, Kar., 70.1 ketakīkusumaṃ varṇyaṃ keśadaurgandhyanāśanam /
RājNigh, Kar., 98.1 sitapītanīlamecakanāmnyaḥ kusumena yūthikāḥ kathitāḥ /
RājNigh, 12, 81.1 tīkṣṇapuṣpaṃ tu bhṛṅgāraṃ gīrvāṇakusumaṃ tathā /
RājNigh, Kṣīrādivarga, 51.1 lavaṇamaricasarpiḥśarkarāmudgadhātrīkusumarasavihīnaṃ naitad aśnanti nityam /
RājNigh, Miśrakādivarga, 38.1 śairīṣaṃ kusumaṃ mūlaṃ phalaṃ pattraṃ tvagityayam /
RājNigh, Miśrakādivarga, 39.1 tvakpattrakusumaṃ mūlaṃ phalamekasya śākhinaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
Skandapurāṇa
SkPur, 13, 82.2 surabhikusumareṇukᄆptasarvāṅgaśobhā giriduhitṛvivāhe prāvṛḍāgādvibhūtyai //
SkPur, 13, 99.1 bahukusumarajobhirutkarāṅgā himakaṇasaṅgasuśītalāḥ samīrāḥ /
SkPur, 13, 101.2 prādurbabhūvuḥ kusumāvataṃsāḥ samantataḥ pādapagulmaṣaṇḍāḥ //
SkPur, 13, 107.1 himaśukleṣu śṛṅgeṣu tilakāḥ kusumotkarāḥ /
SkPur, 13, 109.1 samadālikulodgītalatākusumasaṃcayāḥ /
SkPur, 13, 114.1 īṣadudbhinnakusumaiḥ pāṭalaiścāpi pāṭalāḥ /
SkPur, 13, 121.1 sa cāpi tarubhistatra bahubhiḥ kusumotkaraiḥ /
SkPur, 13, 124.1 tathā kuravakāścāpi kusumāpāṇḍumūrtayaḥ /
SkPur, 13, 125.2 utsasarjurmanojñāni kusumāni samantataḥ //
SkPur, 13, 126.1 iti kusumavicitrasarvavṛkṣā vividhavihaṃgamanādaramyadeśāḥ /
Smaradīpikā
Smaradīpikā, 1, 2.1 samyag ārādhitaḥ kāmaḥ sugandhikusumādibhiḥ /
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Tantrasāra
TantraS, 4, 21.0 tarkaṃ tu anugṛhṇīyur api sattarka eva sākṣāt tatra upāyaḥ sa eva ca śuddhavidyā sa ca bahuprakāratayā saṃskṛto bhavati tadyathā yāgo homo japo vrataṃ yoga iti tatra bhāvānāṃ sarveṣāṃ parameśvara eva sthitiḥ nānyat vyatiriktam asti iti vikalparūḍhisiddhaye parameśvara eva sarvabhāvārpaṇaṃ yāgaḥ sa ca hṛdyatvāt ye saṃvidanupraveśaṃ svayam eva bhajante teṣāṃ suśakaṃ parameśvare arpaṇam ity abhiprāyeṇa hṛdyānāṃ kusumatarpaṇagandhādīnāṃ bahir upayoga uktaḥ //
TantraS, Viṃśam āhnikam, 14.0 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitām āttair mānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ //
TantraS, Dvāviṃśam āhnikam, 13.0 tato gandhadhūpāsavakusumādīn ātmaprahvībhāvāntān arpayitvā svaviśrāntyā japtvā upasaṃhṛtya jale nikṣipet //
Tantrāloka
TĀ, 4, 276.2 ketakīkusumasaurabhe bhṛśaṃ bhṛṅga eva rasiko na makṣikā /
TĀ, 26, 64.1 kṛtvādhāradharāṃ camatkṛtirasaprokṣākṣaṇakṣālitāmāttairmānasataḥ svabhāvakusumaiḥ svāmodasaṃdohibhiḥ /
Ānandakanda
ĀK, 1, 2, 80.2 praṇavādinamo'ntaiśca pūjayetkusumākṣataiḥ //
ĀK, 1, 2, 95.4 anenaiva tu mantreṇa cāsane kusumaṃ kṣipet //
ĀK, 1, 2, 147.2 śrīparṇīkusumākāranāsāvaṃśavirājitām //
ĀK, 1, 2, 178.1 madhuparkaṃ divyagandhamakṣatān kusumāni ca /
ĀK, 1, 13, 14.2 japākusumasaṅkāśaḥ kṣatriyaścottamaḥ priye //
ĀK, 1, 15, 420.1 gokṣīre cārdhasalile dhātakīkusumaṃ kṣipet /
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 49.1 pṛthakkarṣaṃ ca jātyādikusumair vāsayedbudhaḥ /
ĀK, 1, 16, 98.1 koraṇṭakusumaṃ cūrṇamarjunasya tvacodbhavam /
ĀK, 1, 17, 39.1 mocāyāḥ kusumaṃ daṇḍaphalāni kṣudradantikā /
ĀK, 1, 19, 23.2 grīṣme tīkṣṇakaraścaṇḍo'tasīkusumasannibhaḥ //
ĀK, 1, 19, 28.2 śuṣkapatralatāgulmāḥ śirīṣāḥ kusumojjvalāḥ //
ĀK, 1, 19, 89.2 kokilālāparucire sugandhikusumojjvale //
ĀK, 1, 19, 101.2 karpūramuktākusumamālāmalayajojjvalaiḥ //
ĀK, 1, 19, 108.1 sugandhatailairliptāni dhārayet kusumāni ca /
ĀK, 1, 19, 115.1 mṛdvīkārājakharjūramadhūkakusumāni ca /
ĀK, 1, 19, 130.2 kadalīmṛṇālakusumapallavaiḥ parikalpitām //
ĀK, 1, 23, 285.1 haṭhāttajjāyate hema kūṣmāṇḍakusumaprabham /
ĀK, 1, 23, 598.1 nārīkusumapālāśabījatailasamanvitaiḥ /
ĀK, 2, 1, 187.2 japākusumasaṅkāśo haṃsapādo mahottamaḥ //
ĀK, 2, 8, 26.2 pakvabiṃbaphalābhāsaṃ japākusumasaṃnibham //
ĀK, 2, 9, 61.1 tumbinītyuditā vallī tatpatrakusumānvitā /
Āryāsaptaśatī
Āsapt, 2, 14.2 tvayi mohāya varākī patitā madhupīva viṣakusume //
Āsapt, 2, 69.2 jyām arpayituṃ namitā kusumāstradhanur lateva madhu //
Āsapt, 2, 292.2 āstāṃ kusumaṃ vīraḥ smaro 'dhunā citradhanuṣāpi //
Āsapt, 2, 316.2 hṛdayavidāraṇaniḥsṛtakusumāsraśareva harasi manaḥ //
Āsapt, 2, 319.1 niśi viṣamakusumaviśikhapreritayor maunalabdharatirasayoḥ /
Āsapt, 2, 323.2 hārayati yena kusumaṃ vimukhe tvayi kaṇṭha iva deve //
Āsapt, 2, 356.2 jyām arpayituṃ namitā kusumāstradhanurlateva madhu //
Āsapt, 2, 415.1 bhramarīva koṣagarbhe gandhahṛtā kusumam anusarantī tvām /
Āsapt, 2, 439.1 mahati snehe nihitaḥ kusumaṃ bahu dattam arcito bahuśaḥ /
Āsapt, 2, 467.1 yanmūlam ārdram udakaiḥ kusumaṃ pratiparva phalabharaḥ paritaḥ /
Āsapt, 2, 470.1 yadavadhi vivṛddhamātrā vikasitakusumotkarā śaṇaśreṇī /
Āsapt, 2, 471.1 yamunātaraṅgataralaṃ na kuvalayaṃ kusumalāvi tava sulabham /
Āsapt, 2, 514.2 vilasati sā purukusume madhupīva vanaprasūneṣu //
Āsapt, 2, 560.1 śravaṇopanītaguṇayā samarpayantyā praṇamya kusumāni /
Āsapt, 2, 623.1 sulabheṣu kamalakesaraketakamākandakundakusumeṣu /
Āsapt, 2, 634.2 devārcanārtham udyatam anyonyasyārpitaṃ kusumam //
Āsapt, 2, 651.2 jāto 'si bhūtale tvaṃ satām anādeyaphalakusumaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 165.2, 4.0 madhūkaśabdena samānaguṇatvāt phalaṃ kusumaṃ ca jñeyam //
Śyainikaśāstra
Śyainikaśāstra, 7, 7.2 kṛtāhnikaḥ sukusumairyathāvatsamalaṃkṛtaḥ //
Śāktavijñāna
ŚāktaVij, 1, 7.1 dāḍimīkusumaprakhyaṃ kandaṃ vai jātilohitam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 10.0 etajjāticatuṣṭayaṃ śvetā raktā raktādikusumaiḥ kṛtvā jānīyāt //
ŚSDīp zu ŚdhSaṃh, 2, 12, 16.1, 12.2 japākusumasaṃkāśo haṃsapādo mahottamaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 16.0 vijayātra bhaṅgā saptadhā bhāvanā ekadravyeṇa kāryā anyeṣāṃ vakṣyamāṇānāṃ pṛthagekavāraṃ tatra dhātakī dhātakīkusumāni indrayavaṃ kuṭajabījaṃ rāsnā surabhī madhvatra lehane yāvattāvanmānaṃ deyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 8.0 paścādbhāvanārthaṃ dravyāṇyāha dhātakī dhātakīkusumāni kākolī svanāmakhyātā madhukaṃ madhukayaṣṭī māṃsī jaṭākhyaṃ sugandhadravyam //
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 1.2 andhībhūtaḥ kusumarajasā kaṇṭakaiś chinnapakṣaḥ sthātuṃ gantuṃ dvayamapi sakhe naiva śakto dvirephaḥ //
Bhramarāṣṭaka, 1, 4.1 nītaṃ janma navīnanīrajavane pītaṃ madhu svecchayā mālatyāḥ kusumeṣu yena satataṃ kelī kṛtā helayā /
Bhramarāṣṭaka, 1, 5.1 palāśakusumabhrāntyā śukatuṇḍe madhuvrataḥ /
Bhāvaprakāśa
BhPr, 6, 8, 24.1 japākusumasaṅkāśaṃ snigdhaṃ mṛdu ghanakṣamam /
BhPr, 6, 8, 104.2 japākusumasaṅkāśo haṃsapādo mahottamaḥ //
BhPr, 7, 3, 53.1 japākusumasaṅkāśaṃ snigdhaṃ guru ghanakṣamam /
Caurapañcaśikā
CauP, 1, 16.1 adyāpi tāṃ vidhṛtakajjalalolanetrāṃ pṛthvīṃ prabhūtakusumākulakeśapāśām /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 4.1 campakādyair vṛto vṛkṣaiḥ sarvartukusumānvitaiḥ /
Haribhaktivilāsa
HBhVil, 1, 15.1 gandhaḥ śrītulasīkāṣṭhacandanaṃ kusumāni ca /
HBhVil, 2, 62.1 kumbhāntar nikṣipen mūlamantreṇa kusumaṃ sitam /
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 4, 80.3 kusumbhakusumānāṃ ca ūrṇākārpāsayos tathā /
HBhVil, 5, 173.2 pradīptamaṇikuṭṭimāṃ kusumareṇupuñjojjvalāṃ smaret punar atandrito vigataṣaṭtaraṅgāṃ budhaḥ //
HBhVil, 5, 210.1 kadambakusumodbaddhavanamālāvibhūṣitam /
HBhVil, 5, 338.2 kadambakusumākāro rekhāpañcakabhūṣitaḥ //
HBhVil, 5, 339.2 atasīkusumaprakhyo bindunā pariśobhitaḥ //
Haṃsadūta
Haṃsadūta, 1, 30.2 puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade //
Haṃsadūta, 1, 75.2 aharvṛndaṃ vṛndāvanakusumapālīparimalair durālokaṃ śokāspadamatha kathaṃ neṣyati sakhī //
Janmamaraṇavicāra
JanMVic, 1, 56.0 tad evaṃbhūte mātṛpitṛsambandhasambhūte agnīṣomātmake raktaretasī kusumasamayād anantaraṃ jananījaṭhare retaḥ kalilībhavati tato budbudam tataḥ peśī tato ghanaḥ yāvad aṅgaparigrahaḥ aṅgavyaktiḥ saṃvidullāsaḥ sarvāṅgasampattir ojaḥsaṃcāraḥ sukhaduḥkhasaṃvittir iti yāvat prajāyate //
Kokilasaṃdeśa
KokSam, 1, 23.1 cūte cūte kusumakalikāṃ tvāṃ ca dṛṣṭvā sametaṃ bālāśokāhananamaruṇairaṅghribhistanvatīnām /
KokSam, 1, 29.1 pakṣisvānaiḥ paṭumadakalaiḥ svāgatāni bruvāṇā vyākīrṇārghyāḥ kusumamadhubhirvījayantaḥ pravālaiḥ /
KokSam, 1, 32.1 tatratyāstvāṃ kusumakalikāśīthudhārāṃ vamanto nīrandhreṣu skhalitagatayo nirjharīśīkareṣu /
KokSam, 1, 65.1 gehe gehe navanavasudhākṣālitaṃ yatra saudhaṃ saudhe saudhe surabhikusumaiḥ kalpitaṃ kelitalpam /
Mugdhāvabodhinī
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
MuA zu RHT, 7, 7.2, 7.0 kiṃviśiṣṭān kusumaphalaśiphātvakpalāśairupetān kusumāni prasūnāni pratītāni śiphā mūlaṃ tvaktvacā pravālā nūtanapallavāḥ etaiḥ pañcāṅgāhvayair upetān saṃyutān //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 15, 12.2, 4.0 kṛṣṇāgarukastūrikāghanasāraiḥ kṛtvā na kevalametaiḥ rasonasitarāmaṭhaiśca laśunaśarkarāhiṅgubhiḥ punaḥ strīkusumapalāśabījarasaiḥ strīkusumaṃ ca palāśasya bījāni ca rasaśceti dvaṃdvaḥ etaistribhiryogaiḥ pṛthagbhūtairmilanti sarvaiśceti //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 16, 5.2, 8.0 dāḍimaṃ pratītaṃ palāśo brahmavṛkṣaḥ bandhūkapuṣpaṃ madhyāhnavikāśikusumaṃ rajanī haridrā etābhiḥ aruṇasahitābhiḥ aruṇaṃ āraktaṃ yaddravyaṃ kārpāsakusumādikaṃ tatsahitābhiḥ //
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //
MuA zu RHT, 16, 18.2, 2.0 aṣṭāṅgulamūṣāṃ aṣṭāṅgulaparimāṇadīrghāṃ dhūrtakusumopamāṃ kanakapuṣpasadṛśāṃ dṛḍhāṃ kaṭhināṃ ślakṣṇāṃ masṛṇāṃ evaṃvidhāṃ mūṣāṃ kṛtvā aparā dvitīyā saptāṅgulā saptāṅgulaparimāṇadīrghā sacchidrā randhrayuktā sā madhyagatā antaḥpraviṣṭā kāryā apītyavaśyaṃ iti mūṣādvayayantraṃ siddham //
Parāśaradharmasaṃhitā
ParDhSmṛti, 10, 20.1 śaṃkhapuṣpīlatāmūlaṃ patraṃ vā kusumaṃ phalam /
Rasakāmadhenu
RKDh, 1, 1, 192.1 sacchidre saṃpuṭe nālamunmattakusumaprabham /
RKDh, 1, 2, 68.1 unmattakusumākārā laghuḥ sthūlā ca kartarī /
Rasasaṃketakalikā
RSK, 1, 31.1 raktavarṇaṃ bhavedbhasma dāḍimīkusumopamam /
Saddharmapuṇḍarīkasūtra
SDhPS, 4, 36.1 atha khalu bhagavan sa tasya daridrapuruṣasya pitā svake niveśanadvāre mahatyā brāhmaṇakṣatriyaviṭśūdrapariṣadā parivṛtaḥ puraskṛto mahāsiṃhāsane sapādapīṭhe suvarṇarūpyapratimaṇḍite upaviṣṭo hiraṇyakoṭīśatasahasrairvyavahāraṃ kurvan vālavyajanena vījyamāno vitatavitāne pṛthivīpradeśe muktakusumābhikīrṇe ratnadāmābhipralambite mahatyarddhyopaviṣṭaḥ syāt //
SDhPS, 6, 81.1 pariśuddhaṃ cāsya tadbuddhakṣetraṃ bhaviṣyati samaṃ ramaṇīyaṃ prāsādikaṃ sudarśanīyaṃ sphaṭikamayaṃ ratnavṛkṣābhivicitritaṃ muktakusumābhikīrṇaṃ bahunaradevapratipūrṇamṛṣiśatasahasraniṣevitaṃ yaduta śrāvakaiśca bodhisattvaiśca //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 136.1 sugandhikusumairdhūpaistathā karpūrakuṅkumaiḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 14.2 tasmiṃstīrthe mahāpuṇye sugandhikusumākule //
SkPur (Rkh), Revākhaṇḍa, 67, 80.1 tataḥ kusumagandhena vismayaṃ paramaṃ gataḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 147.1 tataḥ sugandhakusumairbilvapatraiśca pūjayet /
SkPur (Rkh), Revākhaṇḍa, 150, 3.1 kāmo manobhavo viśvaḥ kusumāyudhacāpabhṛt /
SkPur (Rkh), Revākhaṇḍa, 198, 99.1 śuciraktāmbaro vā syād gṛhītvā kusumāñjalim /
Uḍḍāmareśvaratantra
UḍḍT, 9, 21.3 gorocanaṃ vaṃśalocanaṃ matsyapittaṃ kaśmīrakuṅkumakesarasvayambhūkusumasvavīryaśrīkhaṇḍaraktacandanakastūrīkarpūrakākajaṅghāmūlāni samabhāgāni kṛtvā kūpataḍāganadījalena mardayitvā kumārikāpārśvakāṃ guṭikāṃ kṛtvā chāyāṃ guṭikāṃ kārayet /
UḍḍT, 11, 3.1 mālatīkusumais tailair valkair varāṅgalepanam /
UḍḍT, 13, 1.9 vastrālaṃkārasindūrasugandhikusumādibhiḥ /
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 15, 13.2 japākusumodvartitāṅgaṃ churikādau kaṇācitaikakīṭakāphalākhyā yantrite rudhiravaj jaḍitaṃ kṣīrivṛkṣatvagavabhāvitā tailāktā vastravartir jalair jvalati /