Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Sāṃkhyatattvakaumudī
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Tantrāloka

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 33.1 paraśavopasparśane 'nabhisaṃdhipūrvaṃ sacelo 'paḥ spṛṣṭvā sadyaḥ śuddho bhavati //
BaudhDhS, 1, 11, 34.1 abhisaṃdhipūrvaṃ trirātram //
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
Gautamadharmasūtra
GautDhS, 3, 10, 17.1 abhisaṃdhimātrāt putriketyekeṣām //
Vasiṣṭhadharmasūtra
VasDhS, 20, 1.1 anabhisaṃdhikṛte prāyaścittam aparādhe //
VasDhS, 20, 2.1 abhisaṃdhikṛte 'py eke //
Āpastambadharmasūtra
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
Buddhacarita
BCar, 7, 29.1 duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
BCar, 7, 29.1 duḥkhe 'bhisaṃdhistvatha puṇyahetuḥ sukhe 'pi kāryo nanu so 'bhisaṃdhiḥ /
BCar, 7, 29.2 atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ //
BCar, 7, 29.2 atha pramāṇaṃ na sukhe 'bhisaṃdhirduḥkhe pramāṇaṃ nanu nābhisaṃdhiḥ //
Mahābhārata
MBh, 1, 149, 9.1 abhisaṃdhikṛte tasmin brāhmaṇasya vadhe mayā /
MBh, 1, 200, 9.43 abhisaṃdhiṣu tattvajñaḥ padānyaṅgānyanusmaran /
MBh, 3, 290, 13.1 tavābhisaṃdhiḥ subhage sūryāt putro bhaved iti /
MBh, 8, 66, 61.2 pārtha kāpuruṣācīrṇam abhisaṃdhiṃ vivarjaya //
MBh, 12, 187, 59.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 192, 54.1 nābhisaṃdhir mayā japye kṛtapūrvaḥ kathaṃcana /
MBh, 12, 199, 6.2 abhisaṃdhipūrvakaṃ karma karmamūlaṃ tataḥ phalam //
MBh, 12, 199, 20.1 adṛṣṭato 'nupāyācca apyabhisaṃdheśca karmaṇaḥ /
MBh, 12, 241, 14.1 yat karoty anabhisaṃdhipūrvakaṃ tacca nirṇudati yat purā kṛtam /
MBh, 12, 258, 32.1 dampatyoḥ prāṇasaṃśleṣe yo 'bhisaṃdhiḥ kṛtaḥ kila /
MBh, 12, 286, 26.1 na caibhiḥ puṇyakarmāṇo yujyante nābhisaṃdhijaiḥ /
MBh, 12, 308, 66.1 na mayyevābhisaṃdhiste jayaiṣiṇyā jaye kṛtaḥ /
MBh, 14, 6, 4.2 kṛto 'bhisaṃdhir yajñāya bhavato vacanād guro //
Rāmāyaṇa
Rām, Ay, 110, 48.1 tato 'haṃ tatra rāmāya pitrā satyābhisaṃdhinā /
Daśakumāracarita
DKCar, 2, 3, 135.1 yadi madanugrahaniścalas tavābhisaṃdhir ācarāvicāraṃ madupadiṣṭam //
Harivaṃśa
HV, 3, 12.1 tato 'bhisaṃdhiṃ cakre vai dakṣas tu parameṣṭhinā /
HV, 18, 11.1 kṛtvābhisaṃdhiṃ tapasā mahatā sa samanvitaḥ /
Kumārasaṃbhava
KumSaṃ, 6, 47.2 svargābhisaṃdhisukṛtaṃ vañcanām iva menire //
Kāvyālaṃkāra
KāvyAl, 1, 38.2 śabdanyāyānupārūḍhaḥ kathaṃcit svābhisaṃdhinā //
KāvyAl, 4, 50.2 kṛtātmanāṃ tattvadṛśāṃ ca mādṛśo jano 'bhisaṃdhiṃ ka ivāvabhotsyate //
Kūrmapurāṇa
KūPur, 1, 30, 28.2 yajanti yajñairabhisaṃdhihīnāḥ stuvanti rudraṃ praṇamanti śaṃbhum //
Matsyapurāṇa
MPur, 47, 230.1 evaṃ kṛtābhisaṃdhī tau śaṇḍāmarkau surāstathā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 26, 11.0 tadabhisaṃdhiprayogāt //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 18.0 parameśvaraniyogābhisaṃdhinā bhasmasnānādikriyāṇāṃ yathāvihitakaraṇaṃ yāgaḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 14.2, 1.14 ayam abhisaṃdhiḥ /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 5, 1, 4, 2.0 musalena sahotpatatu hastaḥ iti abhisaṃdher abhāvena prayatnasya cābhāvāt //
VaiSūVṛ zu VaiśSū, 5, 1, 13.1, 1.0 śarīravidhārakaprayatnābhāve suptasyāṅgānāṃ patanaṃ gurutvād bhavati tadābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 6, 2, 4, 1.0 bhāvasya abhisaṃdher dambhādidoṣa upadhetyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 5, 1.1 abhisaṃdher dambhādirahitatvam anupadhetyarthaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 9, 1.0 ayatasya viśiṣṭaprayatnarahitasya śucim āhāraṃ yadṛcchayopayuñjānasya abhyudayo nāsti viśiṣṭasyābhisaṃdher abhāvāt //
Viṣṇupurāṇa
ViPur, 4, 4, 31.1 yan na kevalam abhisaṃdhipūrvakaṃ snānādyupabhogeṣūpakārakam anabhisaṃdhitam apy asyāṃ pretaprāṇasyāsthicarmasnāyukeśādyupaspṛṣṭaṃ śarīrajam api patitaṃ sadyaḥ śarīriṇaṃ svargaṃ nayatīty uktaḥ praṇamya bhagavate 'śvam ādāya pitāmahayajñam ājagāma //
Bhāgavatapurāṇa
BhāgPur, 3, 33, 3.2 sargādy anīho 'vitathābhisaṃdhir ātmeśvaro 'tarkyasahasraśaktiḥ //
Garuḍapurāṇa
GarPur, 1, 88, 15.2 phalābhisandhirahitaiḥ pūrvakarma śubhāśubhaiḥ //
GarPur, 1, 89, 29.1 pitṝn namasye divi ye ca mūrtāḥ svadhābhujaḥ kāmyaphalābhisandhau /
Hitopadeśa
Hitop, 4, 110.4 rājahaṃso brūte mantrin punar abhisaṃdhinā kenacid atrāgamanam /
Tantrāloka
TĀ, 1, 187.1 tattvaṣaṭtriṃśakaitatsthasphuṭabhedābhisandhitaḥ /
TĀ, 6, 73.1 krūratā saumyatā vābhisandherapi nirūpitā /