Occurrences

Pañcaviṃśabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni

Pañcaviṃśabrāhmaṇa
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
PB, 15, 9, 9.0 aṅgirasas tapas tepānāḥ śucam aśocaṃs ta etat sāmāpaśyaṃs tān abhīke 'bhyavarṣat tena śucam aśamayanta yad abhīke 'bhyavarṣat tasmād ābhīkaṃ yām eva pūrvair aharbhiḥ śucaṃ śocanti tām etenātra śamayitvottiṣṭhanti //
Ṛgveda
ṚV, 1, 71, 8.1 ā yad iṣe nṛpatiṃ teja ānaṭ chuci reto niṣiktaṃ dyaur abhīke /
ṚV, 1, 116, 14.1 āsno vṛkasya vartikām abhīke yuvaṃ narā nāsatyāmumuktam /
ṚV, 1, 118, 5.2 pari vām aśvā vapuṣaḥ pataṅgā vayo vahantv aruṣā abhīke //
ṚV, 1, 119, 8.2 svarvatīr ita ūtīr yuvor aha citrā abhīke abhavann abhiṣṭayaḥ //
ṚV, 1, 121, 14.1 tvaṃ no asyā indra durhaṇāyāḥ pāhi vajrivo duritād abhīke /
ṚV, 1, 174, 5.2 pra sūraś cakraṃ vṛhatād abhīke 'bhi spṛdho yāsiṣad vajrabāhuḥ //
ṚV, 1, 185, 10.2 pātām avadyād duritād abhīke pitā mātā ca rakṣatām avobhiḥ //
ṚV, 3, 39, 7.1 jyotir vṛṇīta tamaso vijānann āre syāma duritād abhīke /
ṚV, 3, 56, 4.1 abhīka āsām padavīr abodhy ādityānām ahve cāru nāma /
ṚV, 4, 12, 5.1 mahaś cid agna enaso abhīka ūrvād devānām uta martyānām /
ṚV, 4, 16, 12.2 sadyo dasyūn pra mṛṇa kutsyena pra sūraś cakraṃ vṛhatād abhīke //
ṚV, 4, 24, 4.2 saṃ yad viśo 'vavṛtranta yudhmā ād in nema indrayante abhīke //
ṚV, 4, 28, 3.1 ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke /
ṚV, 4, 43, 4.2 ko vām mahaś cit tyajaso abhīka uruṣyatam mādhvī dasrā na ūtī //
ṚV, 6, 24, 10.1 sacasva nāyam avase abhīka ito vā tam indra pāhi riṣaḥ /
ṚV, 6, 50, 10.2 atriṃ na mahas tamaso 'mumuktaṃ tūrvataṃ narā duritād abhīke //
ṚV, 7, 18, 24.2 sapted indraṃ na sravato gṛṇanti ni yudhyāmadhim aśiśād abhīke //
ṚV, 7, 85, 1.2 ghṛtapratīkām uṣasaṃ na devīṃ tā no yāmann uruṣyatām abhīke //
ṚV, 9, 92, 5.2 jyotir yad ahne akṛṇod u lokam prāvan manuṃ dasyave kar abhīkam //
ṚV, 10, 38, 4.1 yo dabhrebhir havyo yaś ca bhūribhir yo abhīke varivovin nṛṣāhye /
ṚV, 10, 55, 1.2 ud astabhnāḥ pṛthivīṃ dyām abhīke bhrātuḥ putrān maghavan titviṣāṇaḥ //
ṚV, 10, 61, 6.1 madhyā yat kartvam abhavad abhīke kāmaṃ kṛṇvāne pitari yuvatyām /
ṚV, 10, 133, 1.2 abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu //
Ṛgvedakhilāni
ṚVKh, 1, 8, 3.2 adha stotṝn yajamānaṃ ca pātam ūtibhir nṛpatī yā abhīke //