Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Jaiminīyabrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Kūrmapurāṇa
Sūryaśataka
Abhidhānacintāmaṇi
Sūryaśatakaṭīkā

Aitareya-Āraṇyaka
AĀ, 1, 5, 3, 5.0 anaśvo jāto anabhīśur ukthya ity ārbhavam //
Aitareyabrāhmaṇa
AB, 5, 2, 10.0 anaśvo jāto anabhīśur ukthya ity ārbhavam rathas tricakra iti trivat tṛtīye 'hani tṛtīyasyāhno rūpam //
Atharvaveda (Paippalāda)
AVP, 1, 67, 4.1 abhīśunā meyo 'stu viyāmenānumeyaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 137, 2.1 abhīśunā meyā āsan vyāmenānumeyāḥ /
AVŚ, 8, 8, 22.2 dyāvāpṛthivī pakṣasī ṛtavo 'bhīśavo 'ntardeśāḥ kiṃkarā vāk parirathyam //
Jaiminīyabrāhmaṇa
JB, 1, 129, 16.0 tasya bahiṣpavamānam eva rathamukhaṃ bṛhadrathantare aśvāv ājyāni yoktrāṇy abhīśū pavamānau pakṣasī //
Maitrāyaṇīsaṃhitā
MS, 3, 16, 3, 9.2 abhīśūnāṃ mahimānaṃ panāyata manaḥ paścād anuyacchanti raśmayaḥ //
Pañcaviṃśabrāhmaṇa
PB, 12, 9, 16.0 yad vā adhṛtam abhīśunā tad dādhāra //
Śatapathabrāhmaṇa
ŚBM, 5, 4, 3, 14.3 tiṣṭhā rathamadhi yaṃ vajrahastā raśmīndeva yamase svaśvān ity udyacchaty evaitayābhīśavo vai raśmayastasmādāhā raśmīndeva yamase svaśvānityatha rathavimocanīyāni juhoti prīto ratho vimucyātā iti tasmādrathavimocanīyāni juhoti //
Ṛgveda
ṚV, 1, 38, 12.2 susaṃskṛtā abhīśavaḥ //
ṚV, 1, 152, 5.1 anaśvo jāto anabhīśur arvā kanikradat patayad ūrdhvasānuḥ /
ṚV, 4, 36, 1.1 anaśvo jāto anabhīśur ukthyo rathas tricakraḥ pari vartate rajaḥ /
ṚV, 5, 44, 4.2 suyantubhiḥ sarvaśāsair abhīśubhiḥ krivir nāmāni pravaṇe muṣāyati //
ṚV, 5, 61, 2.1 kva vo 'śvāḥ kvābhīśavaḥ kathaṃ śeka kathā yaya /
ṚV, 6, 57, 6.1 ut pūṣaṇaṃ yuvāmahe 'bhīśūṃr iva sārathiḥ /
ṚV, 6, 66, 7.2 anavaso anabhīśū rajastūr vi rodasī pathyā yāti sādhan //
ṚV, 6, 75, 6.2 abhīśūnām mahimānam panāyata manaḥ paścād anu yacchanti raśmayaḥ //
ṚV, 8, 5, 28.1 rathaṃ hiraṇyavandhuraṃ hiraṇyābhīśum aśvinā /
ṚV, 8, 22, 5.1 ratho yo vāṃ trivandhuro hiraṇyābhīśur aśvinā /
ṚV, 8, 25, 24.1 smadabhīśū kaśāvantā viprā naviṣṭhayā matī /
ṚV, 8, 33, 11.1 vṛṣaṇas te abhīśavo vṛṣā kaśā hiraṇyayī /
ṚV, 8, 68, 16.1 surathāṁ ātithigve svabhīśūṃr ārkṣe /
ṚV, 8, 68, 18.2 svabhīśuḥ kaśāvatī //
ṚV, 10, 94, 7.2 daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ //
Ṛgvedakhilāni
ṚVKh, 1, 12, 5.2 yoge yasya vitanoty abhīśuṃ vibhāvarīḥ sadatho yan mayobhu //
ṚVKh, 4, 11, 6.1 suṣārathir aśvān iva yan manuṣyān nenīyate 'bhīśubhir vājina iva /
Mahābhārata
MBh, 1, 212, 1.372 abhīśuhastāṃ suśroṇīm arjunena rathe sthitām /
MBh, 6, 78, 11.1 abhīśuhastaṃ kṛṣṇaṃ ca dṛṣṭvādityam ivāparam /
MBh, 7, 35, 23.2 sāsicarmāṅkuśābhīśūn satomaraparaśvadhān //
MBh, 7, 47, 28.2 abhīśavo hayāścaiva tathobhau pārṣṇisārathī //
MBh, 7, 61, 43.1 yeṣām abhīśuhastaḥ syād viṣvakseno rathe sthitaḥ /
MBh, 7, 76, 33.1 śaurer abhīśuhastasya pārthasya ca dhanuṣmataḥ /
MBh, 7, 155, 3.1 sa vinadya mahānādam abhīśūn saṃniyamya ca /
MBh, 8, 23, 5.1 asyābhīśugraho loke nānyo 'sti bhavatā samaḥ /
MBh, 8, 23, 6.1 pārthasya sacivaḥ kṛṣṇo yathābhīśugraho varaḥ /
MBh, 8, 23, 12.1 pārthasya samare kṛṣṇo yathābhīśuvaragrahaḥ /
MBh, 8, 24, 111.1 abhīśūn hi trilokeśaḥ saṃgṛhya prapitāmahaḥ /
MBh, 8, 54, 27.2 abhīśuhastasya janārdanasya vigāhamānasya camūṃ pareṣām //
MBh, 9, 23, 49.2 abhīśuhasto dāśārhastathoktaḥ savyasācinā /
Kūrmapurāṇa
KūPur, 1, 40, 7.2 grāmaṇyo devadevasya kurvate 'bhīśusaṃgraham //
Sūryaśataka
SūryaŚ, 1, 14.2 te prāvṛṣyāttapānātiśayaruja ivodvāntatoyā himartau mārtaṇḍasyāpracaṇḍāściramaśubhabhide 'bhīśavo vo bhavantu //
Abhidhānacintāmaṇi
AbhCint, 2, 13.1 rocirusraruciśociraṃśugo jyotirarcirupadhṛtyabhīśavaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 1.0 mārtaṇḍasya bhānorabhīśavo dīdhitayo vo yuṣmākamaśubhabhide'kalyāṇavināśāya bhavantu jāyantām //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 15.0 te'bhīśavaḥ prāvṛṣi varṣākāle udvāntatoyā udgīrṇapayaskāḥ //