Occurrences

Aitareya-Āraṇyaka
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Ṛgvedakhilāni
Mahābhārata

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 5.0 sa eṣo 'suḥ sa eṣa prāṇaḥ sa eṣa bhūtiś cābhūtiś ca //
AĀ, 2, 1, 8, 7.0 abhūtir ity asurās te ha parābabhūvuḥ //
Atharvaveda (Paippalāda)
AVP, 10, 10, 7.1 abhūtyā enaṃ pāśe sitvā duḥṣvapnyena saṃsṛjya mṛtyor vyātta āsann api dadhāmi //
Atharvaveda (Śaunaka)
AVŚ, 7, 100, 1.1 paryāvarte duṣvapnyāt pāpāt svapnyād abhūtyāḥ /
AVŚ, 11, 8, 21.1 bhūtiś ca vā abhūtiś ca rātayo 'rātayaś ca yāḥ /
AVŚ, 12, 5, 35.0 abhūtir upahriyamāṇā parābhūtir upahṛtā //
AVŚ, 16, 5, 3.1 vidma te svapna janitraṃ abhūtyāḥ putro 'si yamasya karaṇaḥ //
AVŚ, 16, 7, 1.0 tenainaṃ vidhyāmy abhūtyainaṃ vidhyāmi nirbhūtyainaṃ vidhyāmi parābhūtyainaṃ vidhyāmi grāhyainaṃ vidhyāmi tamasainaṃ vidhyāmi //
AVŚ, 16, 8, 3.3 so 'bhūtyāḥ pāśān mā moci //
Ṛgvedakhilāni
ṚVKh, 2, 6, 8.2 abhūtim asamṛddhiṃ ca sarvān nir ṇuda me gṛhāt //
Mahābhārata
MBh, 1, 69, 32.1 abhūtir eṣā kastyajyājjīvañ jīvantam ātmajam /
MBh, 2, 72, 22.2 dhvajāś ca vyavaśīryanta bharatānām abhūtaye //
MBh, 3, 30, 48.1 kālo 'yaṃ dāruṇaḥ prāpto bharatānām abhūtaye /
MBh, 5, 42, 22.1 yathā svaṃ vāntam aśnāti śvā vai nityam abhūtaye /
MBh, 12, 26, 7.1 nābhūtikāle ca phalaṃ dadāti śilpaṃ na mantrāśca tathauṣadhāni /
MBh, 12, 83, 34.2 abhūtikāmā bhūtānāṃ tādṛśair me 'bhisaṃhitam //
MBh, 12, 115, 17.2 arivrataṃ nityam abhūtikāmaṃ dhig astu taṃ pāpamatiṃ manuṣyam //