Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Ayurvedarasāyana
Bhairavastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rājanighaṇṭu
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Śivasūtravārtika
Haribhaktivilāsa
Rasaratnasamuccayabodhinī
Rasikasaṃjīvanī
Uḍḍāmareśvaratantra

Carakasaṃhitā
Ca, Sū., 25, 36.1 tadyathā āhāratvam āhārasyaikavidham arthābhedāt sa punardviyoniḥ sthāvarajaṅgamātmakatvāt dvividhaprabhāvaḥ hitāhitodarkaviśeṣāt caturvidhopayogaḥ pānāśanabhakṣyalehyopayogāt ṣaḍāsvādaḥ rasabhedataḥ ṣaḍvidhatvāt viṃśatiguṇaḥ gurulaghuśītoṣṇasnigdharūkṣamandatīkṣṇasthirasaramṛdukaṭhinaviśadapicchilaślakṣṇakharasūkṣmasthūlasāndradravānugamāt aparisaṃkhyeyavikalpaḥ dravyasaṃyogakaraṇabāhulyāt //
Mahābhārata
MBh, 1, 197, 29.28 abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru /
MBh, 1, 200, 9.51 abhedataśca bahuśo bahuśaścāpi bhedataḥ /
MBh, 5, 148, 7.2 abhedāt kuruvaṃśasya prajānāṃ ca vivṛddhaye //
MBh, 5, 148, 13.2 abhedāt kuruvaṃśasya kāryayogāt tathaiva ca //
MBh, 12, 259, 9.1 tattvābhedena yacchāstraṃ tat kāryaṃ nānyathā vadhaḥ /
MBh, 12, 308, 81.1 jñānaṃ jñeyeṣu bhinneṣu yathābhedena vartate /
MBh, 15, 9, 25.2 abhede ca guṇān rājan punaḥ punar ariṃdama //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 29, 26.2 abhedāt pakvaśophasya vraṇe cāpathyasevinaḥ //
Kirātārjunīya
Kir, 9, 13.1 icchatāṃ saha vadhūbhir abhedaṃ yāminīvirahiṇāṃ vihagānām /
Kāmasūtra
KāSū, 2, 1, 24.5 ākṛter abhedād iti /
KāSū, 2, 1, 26.1 jāter abhedād daṃpatyoḥ sadṛśaṃ sukham iṣyate /
Kūrmapurāṇa
KūPur, 1, 1, 72.2 bhedābhedavihīnāya namo 'stvānandarūpiṇe //
KūPur, 1, 11, 43.2 abhedaṃ cānupaśyanti yoginastattvacintakāḥ //
KūPur, 1, 11, 143.1 kṣobhikā bandhikā bhedyā bhedābhedavivarjitā /
KūPur, 2, 11, 58.2 tasmin jyotiṣi vinyasyasvātmānaṃ tadabhedataḥ //
Liṅgapurāṇa
LiPur, 1, 75, 34.2 tasmādabhedabuddhyaiva saptaviṃśatprabhedataḥ //
Matsyapurāṇa
MPur, 52, 23.2 abhedātpūjitena syātpūjitaṃ sacarācaram //
MPur, 57, 23.2 somarūpasya te tadvanmamābhedo'stu bhūtibhiḥ //
MPur, 66, 2.1 abhedaścāpi dampatyostathā bandhujanena ca /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 108.0 devanityatvendriyajayayor abheda ityanye 'pi //
Saṃvitsiddhi
SaṃSi, 1, 66.1 bhedābhedavikalpas tu yat tvayā paricoditaḥ /
SaṃSi, 1, 66.2 abhedābhedino 'satye bandhe sati nirarthakaḥ //
SaṃSi, 1, 67.1 abhedo bhedamardī tu svāśrayībhūtavastunoḥ /
SaṃSi, 1, 68.1 svarūpam abhyupetyaiva bhedābhedavikalpayoḥ /
SaṃSi, 1, 71.2 bhedābhedādidustarkavikalpādhānavibhramaḥ //
SaṃSi, 1, 98.1 na cāvidyāvilāsatvād bhedābhedānirūpaṇā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.16 kāryasya kāraṇābhedasādhakāni ca pramāṇāni paṭas tantubhyo 'bhidyate /
STKau zu SāṃKār, 9.2, 2.36 tānyetānyavītānyabhedasādhakāni /
STKau zu SāṃKār, 9.2, 2.37 tad evam abhede siddhe tantava eva tena tena saṃsthānaviśeṣeṇa pariṇatāḥ paṭo na tantubhyo 'rthāntaram /
STKau zu SāṃKār, 10.2, 1.14 abhede 'pi kathaṃcid bhedavivakṣayāśrayāśrayibhāvo yatheha vane tilakā ityuktam /
Viṣṇupurāṇa
ViPur, 1, 17, 84.2 draṣṭavyam ātmavat tasmād abhedena vicakṣaṇaiḥ //
ViPur, 1, 20, 1.2 evaṃ saṃcintayan viṣṇum abhedenātmano dvija /
ViPur, 2, 7, 41.2 yasya sarvam abhedena jagadetaccarācaram //
ViPur, 2, 13, 38.2 sarvabhūtānyabhedena dadarśa sa mahāmatiḥ //
ViPur, 2, 14, 32.2 abhedavyāpino vāyostathā tasya mahātmanaḥ //
ViPur, 2, 16, 20.1 sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ /
ViPur, 3, 3, 29.2 sarvabhūteṣvabhedo 'sau bhidyate bhinnabuddhibhiḥ //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
YSBhā zu YS, 1, 32.1, 1.13 ekapratyayaviṣayo 'yam abhedātmāham iti pratyayaḥ katham atyantabhinneṣu citteṣu vartamānaṃ sāmānyam ekaṃ pratyayinam āśrayet /
YSBhā zu YS, 1, 32.1, 1.14 svānubhavagrāhyaścāyam abhedātmāham iti pratyayaḥ /
YSBhā zu YS, 3, 44.1, 12.1 sa ca bhedābhedavivakṣitaḥ //
Śatakatraya
ŚTr, 2, 22.2 āliṅgitāyāṃ punar āyatākṣyāmāśāsmahe vigrahayor abhedam //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.2, 3.0 kāryakāraṇayor abhedopacārāt bhūtaśabdena bhautikamucyate //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 1.0 sarveṣām pañcabhūtātmakatvādabhede prāpte bhedahetumāha vyapadeśa iti //
Ayurvedarasāyana zu AHS, Sū., 9, 8.1, 7.0 tadātmakatvaṃ kāryakāraṇayor abhedopacārāt //
Bhairavastava
Bhairavastava, 1, 7.2 nātha tadaiva mama tvadabhedastotraparāmṛtavṛṣṭir udeti //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 21.2 ātmānaṃ cintayed ekam abhedena mayā muniḥ //
Bhāratamañjarī
BhāMañj, 7, 803.1 kṣapitadinakarākṣaṃ dakṣadīkṣāvighātaṃ bhavamabhavamabhedaṃ svacchabhāvopalabhyam /
Garuḍapurāṇa
GarPur, 1, 47, 41.2 anyonyāsaṃkarāsteṣāṃ ghaṭanānāmabhedataḥ //
Hitopadeśa
Hitop, 3, 81.1 abhedena ca yudhyeta rakṣec caiva parasparam /
Kathāsaritsāgara
KSS, 4, 1, 5.2 abhede vādanāṅguṣṭhakampo 'bhūd bhedasūcakaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 5.0 etad apy ayuktaṃ yato nāsti kaścid abhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 13.0 abhede hi ghaṭādiṣv api paṭabuddhyabhidhānānuvṛttir na syāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 18.1, 15.0 tasmān na ghaṭāghaṭayor abheda iti na sadasator ekāśrayatvam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 13.0 tad evaṃ na kathaṃcid api sadasator abhedopapattiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 15.2, 6.0 na ca bhogyasya bhogahetoścābhedaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 16.1, 1.0 uktavadbhoktṛgato rāgo yo'rtheṣu sragādiṣvabhilāṣa ityabhilāṣaheturevābhilāṣaśabdenoktaḥ kāraṇe kāryasyābhedopacārāt āyurghṛtamitivat sa ca rāgākhyo'rtheṣu abhilāṣarūpatvādabhilāṣaheturviṣayadvaye ekasminbāhye srakcandanādau vītarāgābhāvaprasaṅgatayā nāstītyabhyupagantavyaḥ dvitīyasmiṃstu avairāgyalakṣaṇe buddhidharme bhogyarūpatvād abhilāṣahetutvaṃ nāsti //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 2.1, 1.0 sarvendriyādhiṣṭhānatvena vedotpattimadhyāyaṃ uttaratantrasya dvaividhyam rasasyopacayakaratvādvṛddhenāpi pāñcabhautikatvaṃ ślokena saumyarasasambhūtayor matāntaram prakṛtiṃ svabhāvaṃ api niruktim niruktiṃ śoṇitamevādhikartumāha yadi nirdiṣṭasya māsena abhedaṃ darśayannāha srāvaṇaviṣayam śarīre ityādi //
NiSaṃ zu Su, Śār., 3, 21.2, 5.0 na ārtavaśoṇitayoḥ pūrveṣām sutasyārtiḥ uktaṃ ārtavaśoṇitayoḥ sutasyārtiḥ alpatā svabhāvābhedād vartate hi pīḍā svabhāvābhedād tadātra ārtavasyāgneyatve syād prajāyate //
Rājanighaṇṭu
RājNigh, 12, 32.2 dvitīyaṃ kāṣṭhadāru syād dvayor nāmāny abhedataḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 16.0 ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 3.2, 17.0 yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, 1, 20.2, 5.0 tathā hi yā eva suprabuddhasya khe bodhagagane carantyaḥ khecaryo 'kālakalitatvābhedasarvakartṛtvasarvajñatvapūrṇatvavyāpakatvaprathāhetavas tā evāprabuddhasya śūnyapramātṛpadacāriṇyaḥ kañcukarūpatayā sthitāḥ kālakalitatvakiṃcitkartṛtākiṃcijjhatābhiṣvaṅganiyamahetavaḥ //
SpandaKārNir zu SpandaKār, 1, 20.2, 6.0 gaur vāk tadupalakṣitāsu saṃjalpamayīṣu buddhyahaṃkāramanobhūmiṣu carantyo gocaryaḥ suprabuddhasya svātmābhedamayādhyavasāyābhimānasaṃkalpāñ janayanti mūḍhānāṃ tu bhedaikasārān //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 4.0 tathā nirañjanāḥ kṛtakṛtyatvān nivṛttādhikāramalāḥ śāntaviśiṣṭavācakātmasvarūpās tatraiva spandātmake bale samyagabhedāpattyā prakarṣeṇāpunarāvṛttyā līyante adhikamalānmucyante ārādhakacittena upāsakalokasaṃvedanena saha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 2.0 sāvadhāne'pi cetasi dūratvādidoṣair yathā kilārtho 'sphuṭo dṛṣṭo bhūyo 'dhyakṣanirīkṣaṇātmanā svabalodyogena bhāvito bhṛśam ālokito na kevalaṃ sphuṭo yāvat sphuṭataro'pi bhāti tathā yatspandatattvātmakaṃ balaṃ yenānandaghanatātmanā paramārthena yatreti śaṃkarātmani svasvabhāve yatheti abhedavyāptyā sthitaṃ tatkartṛ tatheti svabalodyogena antarmukhatadekātmatāpariśīlanaprayatnena saṃbhāvitaṃ śīghrameva sphuṭataratvena pravartate abhivyajyate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 11.2, 1.0 yathā paśyantīrūpāvikalpakadidṛkṣāvasare didṛkṣito 'rtho 'ntarabhedena sphurati tathaiva svacchandādyadhvaprakriyoktān dharādiśivāntāntarbhāvino 'śeṣānarthān vyāpyeti sarvam aham iti sadāśivavat svavikalpānusaṃdhānapūrvakam avikalpāntam abhedavimarśāntaḥkroḍīkāreṇācchādya yadāvatiṣṭhate asyāḥ samāpatterna vicalati tāvad aśeṣavedyaikīkāreṇonmiṣattāvadvedyagrāsīkārimahāpramātṛtāsamāveśacamatkārarūpaṃ yat phalaṃ tat svayam evāvabhotsyate svasaṃvidevānubhaviṣyati kim atra bahunā pratipāditena //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
Tantrasāra
TantraS, 4, 32.0 yayā ca darpaṇahastyādivat bhedābhedābhyāṃ sā asya śrīparāparaśaktiḥ //
TantraS, 5, 5.0 evaṃ tac cakraṃ samastabāhyavastvabhedaparipūrṇaṃ sampadyate //
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
TantraS, 9, 51.0 kiṃca yasya yad yadā rūpaṃ sphuṭaṃ sthiram anubandhi tat jāgrat tasyaiva tadviparyayaḥ svapnaḥ yaḥ layākalasya bhogaḥ sarvāvedanaṃ suṣuptaṃ yo vijñānākalasya bhogaḥ bhogyābhinnīkaraṇaṃ turyaṃ mantrādīnāṃ sa bhogaḥ bhāvānāṃ śivābhedas turyātītaṃ sarvātītam //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 29.0 tatra kāraṇānāṃ brahmaviṣṇurudreśasadāśivaśaktirūpāṇāṃ pratyekam adhiṣṭhānāt ṣaṭtriṃśattattvakalāpasya laukikatattvottīrṇasya bhairavabhaṭṭārakābhedavṛtte nyāse pūrṇatvāt bhairavībhāvaḥ tena etat anavakāśam //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
TantraS, Dvāviṃśam āhnikam, 17.1 atha yāmale śakter lakṣaṇam etat tadvad abhedas tato 'napekṣya vayaḥ /
Tantrāloka
TĀ, 1, 125.1 te 'pi vedyaṃ viviñcānā bodhābhedena manvate /
TĀ, 1, 200.2 dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate //
TĀ, 1, 220.2 śaktyupāye na santyete bhedābhedau hi śaktitā //
TĀ, 1, 230.1 abhedopāyamatroktaṃ śāmbhavaṃ śāktamucyate /
TĀ, 1, 230.2 bhedābhedātmakopāyaṃ bhedopāyaṃ tadāṇavam //
TĀ, 1, 298.1 abhedabhāvanākampahāsau tvadhvopayojane /
TĀ, 3, 8.1 svasmin abhedādbhinnasya darśanakṣamataiva yā /
TĀ, 3, 30.1 sāṃmukhyaṃ cocyate tādṛgdarpaṇābhedasaṃsthiteḥ //
TĀ, 3, 182.1 catuṣkaṃ ca catuṣkaṃ ca bhedābhedagataṃ kramāt /
TĀ, 3, 183.1 bhedasyābhedarūḍhyekaheturanyaccatuṣṭayam /
TĀ, 3, 264.2 cidvyomabhairavaṃ devamabhedenādhiśerate //
TĀ, 3, 265.2 āsāṃ bahuvidhaṃ rūpamabhede 'pyavabhāsate //
TĀ, 4, 168.1 so 'pi kalpitavṛttitvādviśvābhedaikaśālini /
TĀ, 4, 197.1 yathā hyabhedātpūrṇe 'pi bhāve jalamupāharan /
TĀ, 5, 24.1 mātṛmānaprameyākhyaṃ dhāmābhedena bhāvayet /
TĀ, 5, 74.2 abhedavṛttitaḥ paśyedviśvaṃ citicamatkṛteḥ //
TĀ, 6, 185.1 pramātrabhede bhede 'tha citro vitatimāpyasau /
TĀ, 11, 17.2 triṃśattattvaṃ vibhedātma tadabhedo niśā matā //
TĀ, 11, 65.1 āmṛśantaḥ svacidbhūmau tāvato 'rthānabhedataḥ /
TĀ, 11, 92.2 sā svātantryācchivābhede yuktetyuktaṃ ca śāsane //
TĀ, 11, 100.1 ekacinmātrasampūrṇabhairavābhedabhāgini /
TĀ, 12, 9.1 tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam /
TĀ, 16, 199.1 śiśurapi tadabhedadṛśā bhaktibalāccābhyupaiti śivabhāvam /
TĀ, 16, 251.1 nityaś cānādivaradaśivābhedopakalpitaḥ /
TĀ, 17, 15.2 abhātatvād abhedācca nahyasau nṛśivātmanoḥ //
TĀ, 26, 31.2 mudrāpradarśanaṃ dhyānaṃ bhedābhedasvarūpataḥ //
TĀ, 26, 61.2 śivābhedabharādbhāvavargaḥ cyotati yaṃ rasam //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 8.1, 4.0 mūlādhāras tu prathamapratibhollāsamahānādaviśeṣaḥ sṛṣṭisvabhāvaḥ bhedābhedātmakasaṃvitpadārthaprathamāśrayabhittibhūtatvāt //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 28, 8, 2.0 satyapi doṣabhede 'trāśrayasyābhedād āśrayaprabhāveṇaivāśraddhādayo bhavanti paraṃ doṣabhede aśraddhādāv eva vātādiliṅgaṃ viśiṣṭaṃ bhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 9.1, 19.0 turyābhogamayābhedakhyātir akhyātihāriṇī //
ŚSūtraV zu ŚSūtra, 2, 1.1, 3.0 tad eva mantryate guptam abhedena vimṛśyate //
ŚSūtraV zu ŚSūtra, 3, 22.1, 4.0 samaṃ cinmudghanātmatvāt sarvadābhedadarśanam //
Haribhaktivilāsa
HBhVil, 1, 158.2 abhedāt tanmanūnāṃ ca devatā saiva bhāṣyate //
HBhVil, 4, 354.3 abhedenārcayet yas tu sa muktiphalam āpnuyāt //
HBhVil, 5, 236.2 tattannyāsān abhedāya manor bhagavatā saha //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 85.2, 2.0 viḍaḥ vakṣyamāṇalakṣaṇalakṣitaḥ yantraṃ koṣṭhikādikaṃ tadādiyogataḥ atrādipadena mūṣāpuṭādīnāṃ grahaṇaṃ drutasya garbhe taralitasya grāsasya svarṇādeḥ parīṇāmaḥ paripākaḥ svātmani abhedarūpeṇa pariṇamanam //
RRSBoṬ zu RRS, 9, 35.3, 12.0 tṛtīyā cātra abhede bhāṇḍasya bhāgatrayamityarthaḥ pūrayet vālukayeti śeṣaḥ anyābhiḥ vālukābhirityarthaḥ avaśiṣṭāṃśaṃ pūrayediti śeṣaḥ //
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 1.0 kiṃ nu śayitā utasviduparataiva athavāntaḥkaraṇe'bhedaṃ prāptā āhosvid dravatāṃ yayau ityamunā saṃdehenānirvacanīyāvasthā //
Uḍḍāmareśvaratantra
UḍḍT, 2, 25.1 abhedena samutsārya kṛtvā muṣṭiṃ sabhasmakam /