Occurrences

Mahābhārata
Viṣṇupurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Hitopadeśa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Śivasūtravārtika
Haribhaktivilāsa
Uḍḍāmareśvaratantra

Mahābhārata
MBh, 1, 197, 29.28 abhedena nirīkṣasva na bhedaṃ cakṣuṣoḥ kuru /
MBh, 12, 259, 9.1 tattvābhedena yacchāstraṃ tat kāryaṃ nānyathā vadhaḥ /
MBh, 12, 308, 81.1 jñānaṃ jñeyeṣu bhinneṣu yathābhedena vartate /
Viṣṇupurāṇa
ViPur, 1, 17, 84.2 draṣṭavyam ātmavat tasmād abhedena vicakṣaṇaiḥ //
ViPur, 1, 20, 1.2 evaṃ saṃcintayan viṣṇum abhedenātmano dvija /
ViPur, 2, 7, 41.2 yasya sarvam abhedena jagadetaccarācaram //
ViPur, 2, 13, 38.2 sarvabhūtānyabhedena dadarśa sa mahāmatiḥ //
ViPur, 2, 16, 20.1 sarvabhūtānyabhedena dadṛśe sa tadātmanaḥ /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.12 yad aham adrākṣaṃ tat spṛśāmi yac cāsprākṣaṃ tat paśyāmy aham iti pratyayaḥ sarvasya pratyayasya bhede sati pratyayiny abhedenopasthitaḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 21.2 ātmānaṃ cintayed ekam abhedena mayā muniḥ //
Hitopadeśa
Hitop, 3, 81.1 abhedena ca yudhyeta rakṣec caiva parasparam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 16.0 ayamarthaḥ yadi cidātmani jagadahaṃprakāśābhedena na bhavet tat katham upādānādinirapekṣaṃ tata udiyāt //
SpandaKārNir zu SpandaKār, 1, 2.2, 20.0 iti pūrvoktayuktyā ca tatraitad abhedena sphuratsthitaṃ tato 'yaṃ cidātmā bhagavān nijarasāśyānatārūpaṃ jagad unmajjayatīti yujyate //
SpandaKārNir zu SpandaKār, 1, 3.2, 6.0 jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 1.0 atra spandatattve kāryatvaṃ kartṛtvam iti ca śabditaṃ śabdavyavahāramātreṇa bheditamavasthāyugalamasti vastuto hi tadekameva svatantraprakāśaghanaśaṃkararūpaṃ tattvaṃ kartṛsattvāvyatiriktayā prakāśātmanā kriyayā vyāptaṃ tadabhedena prakāśamānaṃ tattvabhuvanaśarīratadabhāvādirūpatvaṃ svīkurvatkāryam ityucyate tadanyasya kasyāpi kāraṇatvāyogāt //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
Tantrasāra
TantraS, 9, 29.0 adhunā samastaṃ pṛthivītattvaṃ pramātṛprameyarūpam uddiśya nirūpyate yo dharātattvābhedena prakāśaḥ sa śivaḥ //
Tantrāloka
TĀ, 1, 125.1 te 'pi vedyaṃ viviñcānā bodhābhedena manvate /
TĀ, 1, 200.2 dharmiṇaṃ pūrṇadharmaughamabhedenādhiśerate //
TĀ, 3, 264.2 cidvyomabhairavaṃ devamabhedenādhiśerate //
TĀ, 12, 9.1 tatrārpaṇaṃ hi vastūnāmabhedenārcanaṃ matam /
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 1.1, 3.0 tad eva mantryate guptam abhedena vimṛśyate //
Haribhaktivilāsa
HBhVil, 4, 354.3 abhedenārcayet yas tu sa muktiphalam āpnuyāt //
Uḍḍāmareśvaratantra
UḍḍT, 2, 25.1 abhedena samutsārya kṛtvā muṣṭiṃ sabhasmakam /