Occurrences

Śāṅkhāyanāraṇyaka
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Narmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Gūḍhārthadīpikā
Haribhaktivilāsa
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
Arthaśāstra
ArthaŚ, 14, 2, 13.1 śukapittāṇḍarasābhyaṅgaḥ kuṣṭhayogaḥ //
ArthaŚ, 14, 2, 25.1 maṇḍūkakulīrādīnāṃ vasayā samabhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agniprajvālanam //
Carakasaṃhitā
Ca, Sū., 5, 85.1 snehābhyaṅgādyathā kumbhaścarma snehavimardanāt /
Ca, Sū., 5, 86.1 tathā śarīramabhyaṅgāddṛḍhaṃ sutvak ca jāyate /
Ca, Sū., 5, 87.2 tvacyaśca paramabhyaṅgas tasmāttaṃ śīlayennaraḥ //
Ca, Sū., 5, 88.1 na cābhighātābhihataṃ gātramabhyaṅgasevinaḥ /
Ca, Sū., 5, 90.2 sadya evopaśāmyanti pādābhyaṅganiṣevaṇāt //
Ca, Sū., 5, 92.2 na sirāsnāyusaṃkocaḥ pādābhyaṅgena pādayoḥ //
Ca, Sū., 5, 110.1 karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane /
Ca, Sū., 5, 110.1 karṇataile tathābhyaṅge pādābhyaṅge 'ṅgamārjane /
Ca, Sū., 6, 14.1 abhyaṅgotsādanaṃ mūrdhni tailaṃ jentākam ātapam /
Ca, Sū., 7, 7.1 svedāvagāhanābhyaṅgān sarpiṣaścāvapīḍakam /
Ca, Sū., 7, 9.1 svedābhyaṅgāvagāhāśca vartayo bastikarma ca /
Ca, Sū., 7, 11.1 tatrābhyaṅgo'vagāhaśca madirā caraṇāyudhāḥ /
Ca, Sū., 7, 17.1 tatrordhvajatruke'bhyaṅgaḥ svedo dhūmaḥ sanāvanaḥ /
Ca, Sū., 11, 37.2 tatrātiprabhāvatāṃ dṛśyānāmatimātraṃ darśanamatiyogaḥ sarvaśo'darśanamayogaḥ atiśliṣṭātiviprakṛṣṭaraudrabhairavādbhutadviṣṭabībhatsanavikṛtavitrāsanādirūpadarśanaṃ mithyāyogaḥ tathātimātrastanitapaṭahotkruṣṭādīnāṃ śabdānāmatimātraṃ śravaṇamatiyogaḥ sarvaśo'śravaṇam ayogaḥ paruṣeṣṭavināśopaghātapradharṣaṇabhīṣaṇādiśabdaśravaṇaṃ mithyāyogaḥ tathātitīkṣṇogrābhiṣyandināṃ gandhānāmatimātraṃ ghrāṇamatiyogaḥ sarvaśo'ghrāṇam ayogaḥ pūtidviṣṭāmedhyaklinnaviṣapavanakuṇapagandhādighrāṇaṃ mithyāyogaḥ tathā rasānāmatyādānamatiyogaḥ sarvaśo'nādānamayogaḥ mithyāyogo rāśivarjyeṣv āhāravidhiviśeṣāyataneṣūpadekṣyate tathātiśītoṣṇānāṃ spṛśyānāṃ snānābhyaṅgotsādanādīnāṃ cātyupasevanam atiyogaḥ sarvaśo'nupasevanamayogaḥ snānādīnāṃ śītoṣṇādīnāṃ ca spṛśyānām anānupūrvyopasevanaṃ viṣamasthānābhighātāśucibhūtasaṃsparśādayaś ceti mithyāyogaḥ //
Ca, Sū., 11, 55.2 tatrāntaḥparimārjanaṃ yadantaḥśarīramanupraviśyauṣadham āhārajātavyādhīn pramārṣṭi yatpunar bahiḥsparśam āśrityābhyaṅgasvedapradehapariṣekonmardanādyair āmayān pramārṣṭi tadbahiḥparimārjanaṃ śastrapraṇidhānaṃ punaś chedanabhedanavyadhanadāraṇalekhanotpāṭanapracchanasīvanaiṣaṇakṣārajalaukasaś ceti //
Ca, Sū., 15, 7.1 tataḥ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannān upacārakuśalān sarvakarmasu paryavadātān sūpaudanapācakasnāpakasaṃvāhakotthāpakasaṃveśakauṣadhapeṣakāṃśca paricārakān sarvakarmasv apratikūlān tathā gītavāditrollāpakaślokagāthākhyāyiketihāsapurāṇakuśalān abhiprāyajñān anumatāṃśca deśakālavidaḥ pāriṣadyāṃśca tathā lāvakapiñjalaśaśahariṇaiṇakālapucchakamṛgamātṛkorabhrān gāṃ dogdhrīṃ śīlavatīmanāturāṃ jīvadvatsāṃ suprativihitatṛṇaśaraṇapānīyāṃ pātryācamanīyodakoṣṭhamaṇikaghaṭapiṭharaparyogakumbhīkumbhakuṇḍaśarāvadarvīkaṭodañcanaparipacanamanthānacarmacelasūtrakārpāsorṇādīni ca śayanāsanādīni copanyastabhṛṅgārapratigrahāṇi suprayuktāstaraṇottarapracchadopadhānāni sopāśrayāṇi saṃveśanopaveśanasnehasvedābhyaṅgapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanaśirovirecanamūtroccārakarmaṇām upacārasukhāni suprakṣālitopadhānāśca suślakṣṇasvaramadhyamā dṛṣadaḥ śastrāṇi copakaraṇārthāni dhūmanetraṃ ca bastinetraṃ cottarabastikaṃ ca kuśahastakaṃ ca tulāṃ ca mānabhāṇḍaṃ ca ghṛtatailavasāmajjakṣaudraphāṇitalavaṇendhanodakamadhusīdhusurāsauvīrakatuṣodakamaireyamedakadadhidadhimaṇḍodasviddhānyāmlamūtrāṇi ca tathā śāliṣaṣṭikamudgamāṣayavatilakulatthabadaramṛdvīkākāśmaryaparūṣakābhayāmalakavibhītakāni nānāvidhāni ca snehasvedopakaraṇāni dravyāṇi tathaivordhvaharānulomikobhayabhāñji saṃgrahaṇīyadīpanīyapācanīyopaśamanīyavātaharādisamākhyātāni cauṣadhāni yaccānyadapi kiṃcid vyāpadaḥ parisaṃkhyāya pratīkārārthamupakaraṇaṃ vidyāt yacca pratibhogārthaṃ tattadupakalpayet //
Ca, Sū., 16, 23.1 abhyaṅgotsādanaiḥ snānairnirūhaiḥ sānuvāsanaiḥ /
Ca, Sū., 20, 13.0 taṃ madhurāmlalavaṇasnigdhoṣṇairupakramair upakrameta snehasvedāsthāpanānuvāsananastaḥkarmabhojanābhyaṅgotsādanapariṣekādibhir vātaharair mātrāṃ kālaṃ ca pramāṇīkṛtya tatrāsthāpanānuvāsanaṃ tu khalu sarvatropakramebhyo vāte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita eva pakvāśayamanupraviśya kevalaṃ vaikārikaṃ vātamūlaṃ chinatti tatrāvajite'pi vāte śarīrāntargatā vātavikārāḥ praśāntimāpadyante yathā vanaspatermūle chinne skandhaśākhāprarohakusumaphalapalāśādīnāṃ niyato vināśastadvat //
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 21, 31.2 bastayaḥ snigdhamadhurāstailābhyaṅgaśca sarvadā //
Ca, Sū., 21, 52.1 abhyaṅgotsādanaṃ snānaṃ grāmyānūpaudakā rasāḥ /
Ca, Sū., 23, 33.2 snānāni bastayo 'bhyaṅgāstarpaṇāśca ye //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Nid., 1, 36.0 tatra pūrvarūpadarśane jvarādau vā hitaṃ laghvaśanam apatarpaṇaṃ vā jvarasyāmāśayasamutthatvāt tataḥ kaṣāyapānābhyaṅgasnehasvedapradehapariṣekānulepanavamanavirecanāsthāpanānuvāsanopaśamananastaḥkarmadhūpadhūmapānāñjanakṣīrabhojanavidhānaṃ ca yathāsvaṃ yuktyā prayojyam //
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Śār., 8, 28.2 tailābhyaṅgena cāsyā abhīkṣṇam udaravastivaṅkṣaṇorukaṭīpārśvapṛṣṭhapradeśān īṣad uṣṇenopacaret //
Ca, Śār., 8, 32.4 tatra kolodakena navanītamadhurauṣadhasiddhasya pāṇitalamātraṃ kāle kāle'syai pānārthaṃ dadyāt candanamṛṇālakalkaiścāsyāḥ stanodaraṃ vimṛdnīyāt śirīṣadhātakīsarṣapamadhukacūrṇair vā kuṭajārjakabījamustaharidrākalkairvā nimbakolasurasamañjiṣṭhākalkair vā pṛṣatahariṇaśaśarudhirayutayā triphalayā vā karavīrapatrasiddhena tailenābhyaṅgaḥ pariṣekaḥ punar mālatīmadhukasiddhenāmbhasā jātakaṇḍūśca kaṇḍūyanaṃ varjayettvagbhedavairūpyaparihārārtham asahyāyāṃ tu kaṇḍvām unmardanoddharṣaṇābhyāṃ parihāraḥ syāt madhuramāhārajātaṃ vātaharamalpamasnehalavaṇam alpodakānupānaṃ ca bhuñjīta /
Ca, Śār., 8, 45.2 tatrāvidāhibhir vātapittapraśamanairabhyaṅgotsādanapariṣekaiḥ sarpirbhiścopakrameta gurulāghavamabhisamīkṣya //
Ca, Śār., 8, 49.0 tasyāstu khalu yo vyādhirutpadyate sa kṛcchrasādhyo bhavatyasādhyo vā garbhavṛddhikṣayitaśithilasarvadhātutvāt pravāhaṇavedanākledanaraktaniḥsrutiviśeṣaśūnyaśarīratvācca tasmāttāṃ yathoktena vidhinopacaret bhautikajīvanīyabṛṃhaṇīyamadhuravātaharasiddhair abhyaṅgotsādanapariṣekāvagāhanānnapānavidhibhir viśeṣataś copacaret viśeṣato hi śūnyaśarīrāḥ striyaḥ prajātā bhavanti //
Ca, Indr., 5, 33.1 snehapānaṃ tathābhyaṅgaḥ pracchardanavirecane /
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 3, 138.2 navajvare divāsvapnasnānābhyaṅgānnamaithunam //
Ca, Cik., 3, 174.2 abhyaṅgāṃśca pradehāṃśca pariṣekāvagāhane //
Ca, Cik., 3, 256.1 abhyaṅgāṃśca pradehāṃśca pariṣekāṃśca kārayet /
Ca, Cik., 3, 258.3 etat tailamabhyaṅgāt sadyo dāhajvaramapanayati /
Ca, Cik., 3, 267.1 athoṣṇābhiprāyiṇāṃ jvaritānām abhyaṅgādīn upakramān upadekṣyāmaḥ agurukuṣṭhatagarapatranaladaśaileyadhyāmakahareṇukāsthauṇeyaka kṣemakailāvarāṅgadalapuratamālapatrabhūtīkarohiṣasaralaśallakī devadārvagnimanthabilvasyonākakāśmaryapāṭalāpunarnavā vṛścīrakaṇṭakārībṛhatīśālaparṇīpṛśniparṇīmāṣaparṇīmudgaparṇīgokṣurakairaṇḍaśobhāñjanakavaruṇārkacirabilvatilvaka śaṭīpuṣkaramūlagaṇḍīrorubūkapattūrākṣīvāśmantakaśigrumātuluṅgapīlukamūlakaparṇītilaparṇīpīluparṇīmeṣaśṛṅgī hiṃsrādantaśaṭhairāvatakabhallātakāsphotakāṇḍīrātmajaikeṣīkākarañjadhānyakājamodapṛthvīkāsumukhasurasakuṭherakakālamālakaparṇāsakṣavakaphaṇijjhaka bhūstṛṇaśṛṅgaverapippalīsarṣapāśvagandhārāsnāruhārohāvacābalātibalāguḍūcī śatapuṣpāśītavallīnākulīgandhanākulīśvetājyotiṣmatīcitrakādhyaṇḍāmlacāṅgerītilabadarakulatthamāṣāṇām evaṃvidhānām anyeṣāṃ coṣṇavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet tena kaṣāyeṇa teṣāmeva ca kalkena surāsauvīrakatuṣodakamaireyamedakadadhimaṇḍāranālakaṭvaraprativinītena tailapātraṃ vipācayet /
Ca, Cik., 3, 280.1 kuryānniranubandhānāmabhyaṅgādīnupakramān /
Ca, Cik., 3, 318.2 abhighātajvaro naśyet pānābhyaṅgena sarpiṣaḥ //
Ca, Cik., 3, 341.1 abhyaṅgodvartanasnānadhūpanānyañjanāni ca /
Ca, Cik., 4, 91.1 abhyaṅgayogāḥ pariṣecanāni sekāvagāhāḥ śayanāni veśma /
Ca, Cik., 5, 103.1 tāni mārutaje gulme pānābhyaṅgānuvāsanaiḥ /
Ca, Cik., 5, 131.1 dāhapraśamano 'bhyaṅgaḥ sarpiṣā pittagulminām /
Ca, Cik., 5, 179.2 ghṛtatailena cābhyaṅgaṃ pānārthaṃ taruṇīṃ surām //
Ca, Cik., 2, 3, 24.1 abhyaṅgotsādanasnānagandhamālyavibhūṣaṇaiḥ /
Mahābhārata
MBh, 1, 176, 29.6 lodhrakalkahṛtābhyaṅgatailaṃ kāleyacandanam /
MBh, 12, 184, 16.1 api cātra mālyābharaṇavastrābhyaṅgagandhopabhoganṛttagītavāditraśrutisukhanayanābhirāmasaṃdarśanānāṃ prāptir bhakṣyabhojyapeyalehyacoṣyāṇām abhyavahāryāṇāṃ vividhānām upabhogaḥ svadāravihārasaṃtoṣaḥ kāmasukhāvāptir iti //
MBh, 13, 53, 8.2 tailābhyaṅgo dīyatāṃ me snāsye 'ham iti bhārata //
Manusmṛti
ManuS, 2, 178.1 abhyaṅgam añjanaṃ cākṣṇor upānaṭchatradhāraṇam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 8.1 abhyaṅgam ācaren nityaṃ sa jarāśramavātahā /
AHS, Sū., 2, 9.2 varjyo 'bhyaṅgaḥ kaphagrastakṛtasaṃśuddhyajīrṇibhiḥ //
AHS, Sū., 3, 10.1 vātaghnatailair abhyaṅgaṃ mūrdhni tailaṃ vimardanam /
AHS, Sū., 4, 5.2 vartyabhyaṅgāvagāhāś ca svedanaṃ vastikarma ca //
AHS, Sū., 4, 19.1 sakṣāralavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate /
AHS, Sū., 4, 20.2 tāmracūḍasurāśālivastyabhyaṅgāvagāhanam //
AHS, Sū., 4, 29.2 sābhyaṅgodvartanasnānanirūhasnehavastibhiḥ //
AHS, Sū., 7, 68.2 abhyaṅgodvartanasnānamūrdhakarṇākṣitarpaṇam //
AHS, Sū., 13, 1.2 svādvamlalavaṇoṣṇāni bhojyāny abhyaṅgamardanam //
AHS, Sū., 14, 10.1 svapnaśayyāsukhābhyaṅgasnānanirvṛtiharṣaṇaiḥ /
AHS, Sū., 15, 46.2 pāne nasye 'nvāsane 'ntar bahir vā lepābhyaṅgair ghnanti rogān sukṛcchrān //
AHS, Sū., 22, 16.2 tam ārdrayitvāpanayet tadante 'bhyaṅgam ācaret //
AHS, Sū., 22, 23.2 abhyaṅgasekapicavo vastiś ceti caturvidham //
AHS, Sū., 22, 24.2 tatrābhyaṅgaḥ prayoktavyo raukṣyakaṇḍūmalādiṣu //
AHS, Sū., 25, 23.2 yantre nāḍīvraṇābhyaṅgakṣālanāya ṣaḍaṅgule //
AHS, Sū., 27, 43.1 tatrābhyaṅgarasakṣīraraktapānāni bheṣajam /
AHS, Sū., 28, 11.2 tvaṅnaṣṭe yatra tatra syurabhyaṅgasvedamardanaiḥ //
AHS, Śār., 2, 20.1 samedyamāṃsaṃ madhu vā kaṭyabhyaṅgaṃ ca śīlayet /
AHS, Śār., 2, 46.1 svedābhyaṅgaparā snehān balātailādikān bhajet /
AHS, Śār., 6, 52.2 vayo'ṅgavṛddhirabhyaṅgo vivāhaḥ śmaśrukarma ca //
AHS, Cikitsitasthāna, 1, 17.2 snānābhyaṅgapradehāṃśca pariśeṣaṃ ca laṅghanam //
AHS, Cikitsitasthāna, 1, 129.2 abhyaṅgālepasekādīñ jvare jīrṇe tvagāśrite //
AHS, Cikitsitasthāna, 1, 130.2 dāhe sahasradhautena sarpiṣābhyaṅgam ācaret //
AHS, Cikitsitasthāna, 1, 132.2 tailaṃ sakṣīram abhyaṅgāt sadyo dāhajvarāpaham //
AHS, Cikitsitasthāna, 3, 2.1 lehair dhūmais tathābhyaṅgasvedasekāvagāhanaiḥ /
AHS, Cikitsitasthāna, 3, 91.2 vātapittārdite 'bhyaṅgo gātrabhede ghṛtair mataḥ //
AHS, Cikitsitasthāna, 4, 17.1 snigdhai rasādyair nātyuṣṇairabhyaṅgaiśca śamaṃ nayet /
AHS, Cikitsitasthāna, 5, 64.2 viśeṣāt pīnase 'bhyaṅgān snehān svedāṃśca śīlayet //
AHS, Cikitsitasthāna, 5, 69.2 tailānyabhyaṅgayogīni vastikarma tathā param //
AHS, Cikitsitasthāna, 5, 72.1 abhyaṅgaḥ payasā sekaḥ śastaśca madhukāmbunā /
AHS, Cikitsitasthāna, 7, 17.2 abhyaṅgodvartanasnānam uṣṇaṃ prāvaraṇaṃ ghanam //
AHS, Cikitsitasthāna, 7, 52.2 abhyaṅgodvartanasnānānyannapānaṃ ca vātajit //
AHS, Cikitsitasthāna, 7, 95.1 abhyaṅgodvartanasnānavāsadhūpānulepanaiḥ /
AHS, Cikitsitasthāna, 8, 27.2 dhūpanālepanābhyaṅgaiḥ prasravanti gudāṅkurāḥ //
AHS, Cikitsitasthāna, 9, 45.1 pānānuvāsanābhyaṅgaprayuktaṃ tailam ekataḥ /
AHS, Cikitsitasthāna, 9, 54.2 tailaṃ paced gudabhraṃśaṃ pānābhyaṅgena taj jayet //
AHS, Cikitsitasthāna, 11, 60.1 vraṇābhyaṅge pacet tailam ebhireva niśānvitaiḥ /
AHS, Cikitsitasthāna, 14, 2.1 pānānnānvāsanābhyaṅgaiḥ snigdhasya svedam ācaret /
AHS, Cikitsitasthāna, 14, 69.2 dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ //
AHS, Cikitsitasthāna, 17, 29.2 svedābhyaṅgān samīraghnān lepam ekāṅgage punaḥ //
AHS, Cikitsitasthāna, 17, 31.1 kṣīraṃ tṛḍdāhamoheṣu lepābhyaṅgāśca śītalāḥ /
AHS, Cikitsitasthāna, 18, 17.2 sekavraṇābhyaṅgahavirlepacūrṇān yathāyatham //
AHS, Cikitsitasthāna, 19, 75.2 siddhaṃ jyotiṣmatītailam abhyaṅgāt sidhmanāśanam //
AHS, Cikitsitasthāna, 19, 80.2 abhyaṅgena śleṣmavātodbhavānāṃ nāśāyālaṃ vajrakaṃ vajratulyam //
AHS, Cikitsitasthāna, 19, 83.2 tailaṃ siddhaṃ viṣāpaham abhyaṅgāt kuṣṭhajit param //
AHS, Cikitsitasthāna, 19, 89.1 tiktaghṛtair dhautaghṛtairabhyaṅgo dahyamānakuṣṭheṣu /
AHS, Cikitsitasthāna, 21, 18.1 svedābhyaṅganivātāni hṛdyaṃ cānnaṃ tvagāśrite /
AHS, Cikitsitasthāna, 21, 23.1 tailaṃ saṃkucite 'bhyaṅgo māṣasaindhavasādhitam /
AHS, Cikitsitasthāna, 21, 29.2 sekābhyaṅgāvagāhānnapānanasyānuvāsanaiḥ //
AHS, Cikitsitasthāna, 22, 22.2 piṇḍatailaṃ tad abhyaṅgād vātaraktarujāpaham //
AHS, Cikitsitasthāna, 22, 35.2 siddhaṃ samadhu śuktaṃ vā sekābhyaṅge kaphottare //
AHS, Cikitsitasthāna, 22, 38.1 uttānaṃ lepanābhyaṅgapariṣekāvagāhanaiḥ /
AHS, Cikitsitasthāna, 22, 59.2 svedābhyaṅgarasāḥ kṣīraṃ sneho māṃsāvṛte hitam //
AHS, Kalpasiddhisthāna, 3, 13.1 abhyaṅgasvedavartyādi sanirūhānuvāsanam /
AHS, Kalpasiddhisthāna, 5, 46.2 tatrābhyaṅgo gude svedo vātaghnānyaśanāni ca //
AHS, Kalpasiddhisthāna, 5, 48.1 bhojanaṃ tatra vātaghnaṃ svedābhyaṅgāḥ savastayaḥ /
AHS, Kalpasiddhisthāna, 6, 21.2 mṛdur nasye kharo 'bhyaṅge pāne vastau ca cikkaṇaḥ //
AHS, Utt., 2, 16.1 śītāṃścābhyaṅgalepādīn yuñjyācchleṣmātmake punaḥ /
AHS, Utt., 5, 6.2 abhyaṅge ca prayoktavyam eṣāṃ cūrṇaṃ ca dhūpane //
AHS, Utt., 5, 9.2 nāvanābhyaṅgasekeṣu vidadhīta grahāpahān //
AHS, Utt., 5, 30.2 tatpānanāvanābhyaṅgair devagrahavimokṣaṇam //
AHS, Utt., 5, 40.1 gomūtre triguṇe pānanasyābhyaṅgeṣu taddhitam /
AHS, Utt., 6, 21.2 abhyaṅgodvartanālepadhūpān pānaṃ ca sarpiṣaḥ //
AHS, Utt., 6, 41.2 kaṭutailena cābhyaṅgo dhmāpayeccāsya tad rajaḥ //
AHS, Utt., 6, 43.2 dhūpadhūmāñjanābhyaṅgapradehapariṣecanam //
AHS, Utt., 7, 31.1 pitteṣu sādhitaṃ tailaṃ nasye 'bhyaṅge ca śasyate /
AHS, Utt., 18, 24.2 nādabādhiryaśūlāni nāvanābhyaṅgapūraṇaiḥ //
AHS, Utt., 18, 39.2 tataḥ puṣṭikaraiḥ snehairabhyaṅgaṃ nityam ācaret //
AHS, Utt., 18, 59.1 hastyaśvamūtreṇa param abhyaṅgāt karṇavardhanam /
AHS, Utt., 22, 79.1 yavānnabhuk tīkṣṇatailanasyābhyaṅgāṃstathācaret /
AHS, Utt., 23, 2.2 upadhānamṛjābhyaṅgadveṣādhaḥpratatekṣaṇaiḥ //
AHS, Utt., 24, 24.2 cācārūṃṣikayostailam abhyaṅgaḥ kṣuraghṛṣṭayoḥ //
AHS, Utt., 24, 33.2 nasyavaktraśiro'bhyaṅgapradehaiḥ samupācaret //
AHS, Utt., 25, 28.2 pratilomaṃ hito lepaḥ sekābhyaṅgāśca tatkṛtāḥ //
AHS, Utt., 30, 28.1 tailaṃ kṣīrasamaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam /
AHS, Utt., 30, 40.1 kalke 'bhyaṅge cūrṇe vartyāṃ caiteṣu śīlyamāneṣu /
AHS, Utt., 32, 24.1 ebhirevauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet /
AHS, Utt., 32, 26.1 tad abhyaṅgān nihantyāśu nīlikāvyaṅgadūṣikān /
AHS, Utt., 34, 27.2 vastyabhyaṅgaparīṣekapralepapicudhāraṇam //
AHS, Utt., 34, 35.1 pittalānāṃ tu yonīnāṃ sekābhyaṅgapicukriyāḥ /
AHS, Utt., 34, 53.1 tailaprasthaṃ tad abhyaṅgapicuvastiṣu yojayet /
AHS, Utt., 37, 20.1 piṇyākena vraṇālepastailābhyaṅgaśca vātike /
AHS, Utt., 39, 83.2 kulatthadadhiśuktāni tailābhyaṅgāgnisevanam //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.7 tadbāhyam abhyaṅgasvedapradehapariṣekonmardanādi /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 124.2 abhyaṅgaḥ kriyate tāvad bhavān avataratv iti //
BKŚS, 18, 194.1 abhyaṅgocchādanasnānagamitāṅgaśramāya me /
BKŚS, 18, 218.2 tatrākarod akhedaṃ māṃ aṅgābhyaṅgāśanādibhiḥ //
BKŚS, 18, 300.2 abhyaṅgaḥ kriyate tasmād bhavān avataratv iti //
BKŚS, 18, 304.2 mām āliṅgad apāṅgena sānaṅgābhyaṅgacāruṇā //
BKŚS, 18, 356.2 abhyaṅgocchādanācchādabhojanādyaiś ca satkṛtān //
BKŚS, 28, 74.2 sā me 'bhyaṅgāpadeśena vivṛtyāṅgāni paśyati //
Kumārasaṃbhava
KumSaṃ, 7, 7.2 nirnābhikauśeyam upāttabāṇam abhyaṅganepathyam alaṃcakāra //
Kāmasūtra
KāSū, 7, 2, 38.0 etair eva supakvena tailenābhyaṅgāt kṛṣṇīkaraṇaṃ krameṇāsya pratyānayanam //
Kūrmapurāṇa
KūPur, 2, 14, 16.2 abhyaṅgaṃ cāñcanopānacchatradhāraṇameva ca //
KūPur, 2, 16, 58.1 śiro 'bhyaṅgāvaśiṣṭena tailenāṅgaṃ na lepayet /
Liṅgapurāṇa
LiPur, 1, 92, 110.1 tataḥ pāśupatāḥ siddhā bhasmābhyaṅgasitaprabhāḥ /
LiPur, 1, 92, 170.2 snānaṃ palaśataṃ jñeyamabhyaṅgaṃ pañcaviṃśati //
Matsyapurāṇa
MPur, 101, 6.1 āṣāḍhādicaturmāsam abhyaṅgaṃ varjayennaraḥ /
MPur, 115, 12.2 cakāra sopavāsaśca snānam abhyaṅgapūrvakam //
MPur, 115, 13.2 upoṣitas tathābhyaṅgādrūpahīno vyajāyata //
MPur, 115, 14.1 upoṣitairnarais tasmāt snānam abhyaṅgapūrvakam /
Suśrutasaṃhitā
Su, Sū., 12, 13.1 tatra samyagdagdhe madhusarpirbhyāmabhyaṅgaḥ //
Su, Sū., 12, 39.3 snehābhyaṅgaparīṣekaiḥ pradehaiśca tathā bhiṣak //
Su, Sū., 13, 23.1 śoṇitasya ca yogāyogānavekṣya śatadhautaghṛtābhyaṅgas tatpicudhāraṇaṃ vā jalaukovraṇān madhunāvaghaṭṭayet śītābhir adbhiś ca pariṣecayedbadhnīta vā kaṣāyamadhurasnigdhaśītaiś ca pradehaiḥ pradihyāditi //
Su, Sū., 15, 11.2 svedakṣaye stabdharomakūpatā tvakśoṣaḥ sparśavaiguṇyaṃ svedanāśaś ca tatrābhyaṅgaḥ svedopayogaś ca //
Su, Sū., 16, 19.1 athāsyāpraduṣṭasyābhivardhanārtham abhyaṅgaḥ /
Su, Sū., 16, 22.1 tailaṃ vipakvaṃ sakṣīramabhyaṅgāt pālivardhanam /
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Śār., 2, 25.1 ṛtau prathamadivasāt prabhṛti brahmacāriṇī divāsvapnāñjanāśrupātasnānānulepanābhyaṅganakhachedanapradhāvanahasanakathanātiśabdaśravaṇāvalekhanānilāyāsān pariharet /
Su, Śār., 2, 25.2 kiṃ kāraṇaṃ divā svapantyāḥ svāpaśīlaḥ añjanādandhaḥ rodanād vikṛtadṛṣṭiḥ snānānulepanādduḥkhaśīlas tailābhyaṅgāt kuṣṭhī nakhāpakartanāt kunakhī pradhāvanāccañcalo hasanācchyāvadantauṣṭhatālujihvaḥ pralāpī cātikathanāt atiśabdaśravaṇādbadhiraḥ avalekhanāt khalatiḥ mārutāyāsasevanādunmatto garbho bhavatītyevametān pariharet /
Su, Śār., 4, 43.1 nidrānāśe 'bhyaṅgayogo mūrdhni tailaniṣevaṇam /
Su, Śār., 9, 9.1 tiryaggāṇāṃ tu catasṛṇāṃ dhamanīnāmekaikā śatadhā sahasradhā cottarottaraṃ vibhajyante tāstvasaṃkhyeyās tābhir idaṃ śarīraṃ gavākṣitaṃ vibaddhamātataṃ ca tāsāṃ mukhāni romakūpapratibaddhāni yaiḥ svedamabhivahanti rasaṃ cābhitarpayantyantarbahiśca tair eva cābhyaṅgapariṣekāvagāhālepanavīryāṇy antaḥśarīram abhipratipadyante tvaci vipakvāni tair eva ca sparśaṃ sukhamasukhaṃ vā gṛhṇāti tāstvetāścatasro dhamanyaḥ sarvāṅgagatāḥ savibhāgā vyākhyātāḥ //
Su, Śār., 10, 3.1 garbhiṇī prathamadivasāt prabhṛti nityaṃ prahṛṣṭā śucyalaṃkṛtā śuklavasanā śāntimaṅgaladevatābrāhmaṇaguruparā ca bhavet malinavikṛtahīnagātrāṇi na spṛśet durgandhadurdarśanāni pariharet udvejanīyāśca kathāḥ śuṣkaṃ paryuṣitaṃ kuthitaṃ klinnaṃ cānnaṃ nopabhuñjīta bahirniṣkramaṇaṃ śūnyāgāracaityaśmaśānavṛkṣāśrayān krodhamayaśaskarāṃśca bhāvānuccair bhāṣyādikaṃ ca pariharedyāni ca garbhaṃ vyāpādayanti na cābhīkṣṇaṃ tailābhyaṅgotsādanādīni niṣeveta na cāyāsayeccharīraṃ pūrvoktāni ca pariharet śayanāsanaṃ mṛdvāstaraṇaṃ nātyuccamapāśrayopetamasaṃbādhaṃ ca vidadhyāt hṛdyaṃ dravamadhuraprāyaṃ snigdhaṃ dīpanīyasaṃskṛtaṃ ca bhojanaṃ bhojayet sāmānyametad ā prasavāt //
Su, Cik., 1, 8.2 tadyathā apatarpaṇamālepaḥ pariṣeko 'bhyaṅgaḥ svedo vimlāpanam upanāhaḥ pācanaṃ visrāvaṇaṃ sneho vamanaṃ virecanaṃ chedanaṃ bhedanaṃ dāraṇaṃ lekhanameṣaṇamāharaṇaṃ vyadhanaṃ visrāvaṇaṃ sīvanaṃ saṃdhānaṃ pīḍanaṃ śoṇitāsthāpanaṃ nirvāpaṇamutkārikā kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanaṃ vraṇadhūpanamutsādanamavasādanaṃ mṛdukarma dāruṇakarma kṣārakarmāgnikarma kṛṣṇakarma pāṇḍukarma pratisāraṇaṃ romasaṃjananaṃ lomāpaharaṇaṃ vastikarmottaravastikarma bandhaḥ pattradānaṃ kṛmighnaṃ bṛṃhaṇaṃ viṣaghnaṃ śirovirecanaṃ nasyaṃ kavaladhāraṇaṃ dhūmo madhu sarpir yantram āhāro rakṣāvidhānam iti //
Su, Cik., 1, 19.1 abhyaṅgastu doṣamālokyopayukto doṣopaśamaṃ mṛdutāṃ ca karoti //
Su, Cik., 3, 64.2 pathyaṃ pāne tathābhyaṅge nasye bastiṣu bhojane //
Su, Cik., 4, 7.1 snehābhyaṅgopanāhāś ca mardanālepanāni ca /
Su, Cik., 4, 10.2 avagāhakuṭīkarṣūprastarābhyaṅgabastibhiḥ //
Su, Cik., 4, 21.2 snehasvedastathābhyaṅgo bastiḥ snehavirecanam //
Su, Cik., 5, 8.1 pittaprabale drākṣārevatakaṭphalapayasyāmadhukacandanakāśmaryakaṣāyaṃ śarkarāmadhumadhuraṃ pāyayet śatāvarīmadhukapaṭolatriphalākaṭurohiṇīkaṣāyaṃ guḍūcīkaṣāyaṃ vā pittajvaraharaṃ vā candanādikaṣāyaṃ śarkarāmadhumadhuraṃ madhuratiktakaṣāyasiddhaṃ vā sarpiḥ bisamṛṇālabhadraśriyapadmakakaṣāyeṇārdhakṣīreṇa pariṣekaḥ kṣīrekṣurasair madhukaśarkarātaṇḍulodakair vā drākṣekṣukaṣāyamiśrair vā mastumadyadhānyāmlaiḥ jīvanīyasiddhena vā sarpiṣābhyaṅgaḥ śatadhautaghṛtena vā kākolyādikalkakaṣāyavipakvena vā sarpiṣā śāliṣaṣṭikanalavañjulatālīsaśṛṅgāṭakagaloḍyagaurīgairikaśaivalapadmakapadmapatraprabhṛtibhir dhānyāmlapiṣṭaiḥ pradeho ghṛtamiśro vātaprabale 'pyeṣa sukhoṣṇaḥ pradehaḥ kāryaḥ //
Su, Cik., 5, 10.1 śleṣmaprabale tvāmalakaharidrākaṣāyaṃ madhumadhuraṃ pāyayet triphalākaṣāyaṃ vā madhukaśṛṅgaveraharītakītiktarohiṇīkalkaṃ vā sakṣaudraṃ mūtratoyayor anyatareṇa guḍaharītakīṃ vā bhakṣayet tailamūtrakṣārodakasurāśuktakaphaghnauṣadhaniḥkvāthaiśca pariṣeka āragvadhādikaṣāyair voṣṇaiḥ mastumūtrasurāśuktamadhukasārivāpadmakasiddhaṃ vā ghṛtamabhyaṅgas tilasarṣapātasīyavacūrṇāni śleṣmātakakapitthamadhuśigrumiśrāṇi kṣāramūtrapiṣṭāni pradehaḥ śvetasarṣapakalkas tilāśvagandhākalkaḥ priyālaselukapitthakalko madhuśigrupunarnavākalko vyoṣatiktāpṛthakparṇībṛhatīkalka ityeteṣāṃ pañca pradehāḥ sukhoṣṇāḥ kṣārodakapiṣṭāḥ śāliparṇī pṛśniparṇī bṛhatyau vā kṣīrapiṣṭāstarpaṇamiśrāḥ //
Su, Cik., 5, 12.0 sarveṣu ca guḍaharītakīmāseveta pippalīrvā kṣīrapiṣṭā vāripiṣṭā vā pañcābhivṛddhyā daśābhivṛddhyā vā pibet kṣīraudanāhāro daśarātraṃ bhūyaścāpakarṣayet evaṃ yāvat pañca daśa veti tadetat pippalīvardhamānakaṃ vātaśoṇitaviṣamajvarārocakapāṇḍurogaplīhodarārśaḥkāsaśvāsaśophaśoṣāgnisādahṛdrogodarāṇy apahanti jīvanīyapratīvāpaṃ sarpiḥ payasā pācayitvābhyajyāt sahāsahadevācandanamūrvāmustāpriyālaśatāvarīkaserupadmakamadhukaśatapuṣpāvidārīkuṣṭhāni kṣīrapiṣṭaḥ pradeho ghṛtamaṇḍayuktaḥ saireyakāṭarūṣakabalātibalājīvantīsuṣavīkalko vā chāgakṣīrapiṣṭo gokṣīrapiṣṭaḥ kāśmaryamadhukatarpaṇakalko vā madhūcchiṣṭamañjiṣṭhāsarjarasasārivākṣīrasiddhaṃ piṇḍatailamabhyaṅgaḥ sarveṣu ca purāṇaghṛtamāmalakarasavipakvaṃ vā pānārthe jīvanīyasiddhaṃ pariṣekārthe kākolyādikvāthakalkasiddhaṃ vā suṣavīkvāthakalkasiddhaṃ vā kāravellakakvāthamātrasiddhaṃ vā balātailaṃ vā pariṣekāvagāhabastibhojaneṣu śāliṣaṣṭikayavagodhūmānnamanavaṃ bhuñjīta payasā jāṅgalarasena vā mudgayūṣeṇa vānamlena śoṇitamokṣaṃ cābhīkṣṇaṃ kurvīta ucchritadoṣe ca vamanavirecanāsthāpanānuvāsanakarma kartavyam //
Su, Cik., 5, 18.2 tatra prāgeva snehābhyaktaṃ svinnaśarīramavapīḍanena tīkṣṇenopakrameta śiraḥśuddhyartham anantaraṃ vidārigandhādikvāthamāṃsarasakṣīradadhipakvaṃ sarpiracchaṃ pāyayet tathā hi nātimātraṃ vāyuḥ prasarati tato bhadradārvādivātaghnagaṇam āhṛtya sayavakolakulatthaṃ sānūpaudakamāṃsaṃ pañcavargamekataḥ prakvāthya tamādāya kaṣāyam amlakṣīraiḥ sahonmiśrya ca sarpistailavasāmajjabhiḥ saha vipacenmadhurakapratīvāpaṃ tadetattraivṛtam apatānakināṃ pariṣekāvagāhābhyaṅgapānabhojanānuvāsananasyeṣu vidadhyāt yathoktaiś ca svedavidhānaiḥ svedayet balīyasi vāte sukhoṣṇatuṣabusakarīṣapūrṇe kūpe nidadhyād ā mukhāt taptāyāṃ vā rathakāracullyāṃ taptāyāṃ vā śilāyāṃ surāpariṣiktāyāṃ palāśadalacchannāyāṃ śāyayet kṛśarāveśavārapāyasair vā svedayet /
Su, Cik., 5, 19.2 tatra prāgeva snehasvedopapannaṃ mṛdunā śodhanena saṃśodhyānuvāsyāsthāpya ca yathākālamākṣepakavidhānenopacaret vaiśeṣikaś cātra mastiṣkyaḥ śirobastiḥ aṇutailamabhyaṅgārthe sālvaṇam upanāhārthe balātailam anuvāsanārthe evamatandritastrīṃścaturo vā māsān kriyāpatham upaseveta //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 9, 5.1 tataḥ śāliṣaṣṭikayavagodhūmakoradūṣaśyāmākoddālakādīnanavān bhuñjīta mudgāḍhakyor anyatarasya yūṣeṇa sūpena vā nimbapatrāruṣkaravyāmiśreṇa maṇḍūkaparṇyavalgujāṭarūṣakarūpikāpuṣpaiḥ sarpiḥ siddhaiḥ sarṣapatailasiddhair vā tiktavargeṇa vābhihitena māṃsasātmyāya vā jāṅgalamāṃsam amedaskaṃ vitaret tailaṃ vajrakamabhyaṅgārthe āragvadhādikaṣāyamutsādanārthe pānapariṣekāvagāhādiṣu ca khadirakaṣāyam ityeṣa āhārācāravibhāgaḥ //
Su, Cik., 9, 7.2 meṣaśṛṅgīśvadaṃṣṭrāśārṅgeṣṭāguḍūcīdvipañcamūlīsiddhaṃ tailaṃ ghṛtaṃ vā vātakuṣṭhināṃ pānābhyaṅgayor vidadhyād dhavāśvakarṇakakubhapalāśapicumardaparpaṭakamadhukarodhrasamaṅgāsiddhaṃ sarpiḥ pittakuṣṭhināṃ priyālaśālāragvadhanimbasaptaparṇacitrakamaricavacākuṣṭhasiddhaṃ śleṣmakuṣṭhināṃ bhallātakābhayāviḍaṅgasiddhaṃ vā sarveṣāṃ tuvarakatailaṃ bhallātakatailaṃ veti //
Su, Cik., 9, 33.1 doṣadhātvāśritaṃ pānādabhyaṅgāttvaggataṃ tathā /
Su, Cik., 9, 57.1 etadvajrakam abhyaṅgānnāḍīduṣṭavraṇāpaham /
Su, Cik., 9, 63.1 abhyaṅgāt sarvakuṣṭhāni gaṇḍamālābhagandarān /
Su, Cik., 15, 26.1 svedābhyaṅgaparā nityaṃ bhavet krodhavivarjitā /
Su, Cik., 15, 28.2 yonisaṃtarpaṇe 'bhyaṅge pāne bastiṣu bhojane //
Su, Cik., 19, 67.1 eṣveva tailaṃ saṃsiddhaṃ nasyābhyaṅgeṣu pūjitam /
Su, Cik., 20, 19.1 sāratailamathābhyaṅge kurvīta kaṭukaiḥ śṛtam /
Su, Cik., 20, 19.2 pādadāryāṃ sirāṃ viddhvā svedābhyaṅgau prayojayet //
Su, Cik., 20, 29.2 indraluptāpahaṃ tailamabhyaṅge ca praśasyate /
Su, Cik., 20, 30.1 avapīḍaṃ śirobastimabhyaṅgaṃ ca prayojayet /
Su, Cik., 20, 63.2 gudabhraṃśamidaṃ kṛcchraṃ pānābhyaṅgāt prasādhayet //
Su, Cik., 24, 30.1 abhyaṅgo mārdavakaraḥ kaphavātanirodhanaḥ /
Su, Cik., 24, 34.2 tailaṃ ghṛtaṃ vā matimān yuñjyādabhyaṅgasekayoḥ //
Su, Cik., 24, 71.1 pādatvaṅmṛdukārī ca pādābhyaṅgaḥ sadā hitaḥ /
Su, Cik., 25, 13.2 tathābhyaṅgaparīṣekapradehāsṛgvimokṣaṇam //
Su, Cik., 25, 23.2 sanimbapatrair abhyaṅge madhūcchiṣṭānvitaṃ hitam //
Su, Cik., 25, 31.2 kṛṣṇāyase māsamavasthitaṃ tadabhyaṅgayogāt palitāni hanyāt //
Su, Cik., 25, 35.2 abhyaṅgayogaiśca niyujyamānaṃ bhuñjīta māṣān kṛśarāmatho vā //
Su, Cik., 25, 40.2 etat sarvaṃ pakvamaikadhyatastu vaktrābhyaṅge sarpiruktaṃ pradhānam //
Su, Cik., 26, 32.1 pādābhyaṅgena kurute balaṃ bhūmiṃ tu na spṛśet /
Su, Cik., 27, 8.3 tasyāṇutailam abhyaṅgārthe candanam upalepanārthe bhallātakavidhānavadāhāraḥ parihāraś ca //
Su, Cik., 29, 12.10 tasya navamadivasāt prabhṛtyaṇutailābhyaṅgaḥ somavalkakaṣāyapariṣekaḥ /
Su, Cik., 29, 12.20 tato 'sya balātailamabhyaṅgārthe 'vacāryam /
Su, Cik., 30, 5.4 somavadāhāravihārau vyākhyātau kevalaṃ navanītam abhyaṅgārthe śeṣaṃ somavad ā nirgamād iti //
Su, Cik., 31, 3.2 sneho hi pānānuvāsanamastiṣkaśirovastyuttarabastinasyakarṇapūraṇagātrābhyaṅgabhojaneṣūpayojyaḥ //
Su, Cik., 31, 11.4 tatra pānābhyavahārayor mṛduḥ nasyābhyaṅgayor madhyamaḥ bastikarṇapūraṇayostu khara iti //
Su, Ka., 1, 25.1 anne pāne dantakāṣṭhe tathābhyaṅge 'valekhane /
Su, Ka., 1, 51.2 picchilo bahulo 'bhyaṅgo vivarṇo vā viṣānvitaḥ //
Su, Ka., 1, 52.2 daraṇaṃ cāpi māṃsānāmabhyaṅge viṣasaṃyute //
Su, Ka., 1, 55.2 śayyāvastratanutreṣu jñeyamabhyaṅgalakṣaṇaiḥ //
Su, Ka., 1, 59.1 śiro'bhyaṅgaḥ śirastrāṇaṃ snānamuṣṇīṣam eva ca /
Su, Ka., 1, 60.1 mukhālepe mukhaṃ śyāvaṃ yuktamabhyaṅgalakṣaṇaiḥ /
Su, Ka., 1, 63.1 tatrābhyaṅgavadeveṣṭā yātṛvāhanayoḥ kriyā /
Su, Ka., 1, 75.1 pādukābhūṣaṇeṣūktam abhyaṅgavidhim ācaret /
Su, Utt., 39, 157.1 snānābhyaṅgadivāsvapnaśītavyāyāmayoṣitaḥ /
Su, Utt., 39, 175.1 ghṛtābhyaṅgasvedalepānavasthāsu ca yojayet /
Su, Utt., 39, 258.2 sādhitaṃ tailamabhyaṅgādāśu jīrṇajvarāpaham //
Su, Utt., 39, 273.1 kṣāratailena vābhyaṅgaḥ saśuktena vidhīyate /
Su, Utt., 39, 307.2 kaphavātotthayorevaṃ snehābhyaṅgair viśodhayet //
Su, Utt., 39, 319.2 kaphavātotthayoreva svedābhyaṅgau prayojayet //
Su, Utt., 42, 73.2 tathaiva sekāvagāhapradehābhyaṅgabhojanam //
Su, Utt., 55, 32.1 sakṣāralavaṇopetamabhyaṅgaṃ cātra dāpayet /
Su, Utt., 59, 26.2 svedāvagāhāvabhyaṅgabasticūrṇakriyāstathā //
Su, Utt., 61, 22.2 purāṇasarpiṣaḥ pānamabhyaṅgaścaiva pūjitaḥ //
Su, Utt., 61, 25.1 pitteṣu siddhaṃ tailaṃ ca pānābhyaṅgeṣu pūjitam /
Su, Utt., 62, 16.2 sarṣapānāṃ ca tailena nasyābhyaṅgau hitau sadā //
Su, Utt., 62, 32.2 avapīḍe 'ñjane 'bhyaṅge nasye dhūme pralepane //
Viṣṇupurāṇa
ViPur, 3, 9, 22.1 vanyasnehena gātrāṇām abhyaṅgaścāsya śasyate /
Viṣṇusmṛti
ViSmṛ, 67, 46.1 pratiśrayaṃ tathā śayyāṃ pādābhyaṅgaṃ sadīpakam /
Garuḍapurāṇa
GarPur, 1, 23, 22.1 ācāmābhyaṅgamudvartaṃ snānaṃ nirmathanaṃ caret /
GarPur, 1, 40, 15.2 pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam //
GarPur, 1, 114, 33.1 trayo balakarāḥ sadyo bālābhyaṅgasubhojanam /
GarPur, 1, 122, 5.2 gātrābhyaṅgaṃ gandhalepaṃ devatāyatane tyajet //
GarPur, 1, 168, 51.3 kharo 'bhyaṅge mṛdurnasye pāko 'pi samprakalpayet //
Kathāsaritsāgara
KSS, 1, 4, 53.2 abhyaṅgabhaṅgyā pāpasya nyastaṃ ghanamapaśyataḥ //
KSS, 3, 4, 248.1 vaidyopadiṣṭair abhyaṅgair abhyakto 'pi sa tatkṣaṇam /
Narmamālā
KṣNarm, 2, 61.1 sā śirovedanāvyājanibaddhābhyaṅgapaṭṭikā /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 374.1 abhyaṅgamañjanaṃ cākṣṇor upānacchatradhāraṇam /
Rasahṛdayatantra
RHT, 19, 45.2 kaṭutailenābhyaṅgaṃ vapuṣi na kuryādrasāyane matimān //
Rasamañjarī
RMañj, 2, 60.1 abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā /
Rasaratnasamuccaya
RRS, 11, 132.2 abhyaṅgam anilakṣobhe tailair nārāyaṇādibhiḥ //
Rasaratnākara
RRĀ, Ras.kh., 1, 11.2 abhyaṅgaṃ mastunā kuryāt snānaṃ caiva sukhāmbunā //
RRĀ, Ras.kh., 1, 15.1 abhyaṅgaṃ kaṭutailena kāñjikaṃ madirāṃ dadhi /
RRĀ, Ras.kh., 5, 20.2 tenābhyaṅgena keśānāṃ rañjanaṃ bhramaropamam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 166.2, 22.0 evaṃ manaḥśilāsattve jīrṇe pāradena saptalohānyabhyaṅgagālitāni hemarūpāṇi bhavanti //
Rasārṇava
RArṇ, 12, 299.1 tatsiddhatailenābhyaṅgaṃ mardanaṃ cāpi kārayet /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 5.2 abhyaṅgo 'bhyañjanaṃ caiva copaḍaśca ghṛtādikaḥ //
Ānandakanda
ĀK, 1, 15, 557.1 kṣīrāśī syāttu navame'ṇutailābhyaṅgamācaret /
ĀK, 1, 15, 559.1 abhyaṅgaṃ nācaretsnānaṃ somavalkakaṣāyajam /
ĀK, 1, 16, 41.2 tailenānena cābhyajya śiro'bhyaṅgaṃ samācaret //
ĀK, 1, 16, 49.2 tenābhyaṅgam adhaḥkāye kuryād daurgandhyanāśanam //
ĀK, 1, 16, 68.2 yasya tailaghṛtābhyaṅgātkeśā bhramarasannibhāḥ //
ĀK, 1, 17, 59.1 abhyaṅgaṃ kāñjikaṃ śītaṃ rogābhāve kaṣāyakam /
ĀK, 1, 17, 63.2 tailābhyaṅgaṃ tataḥ kuryādvihitaṃ pathyamācaret //
ĀK, 1, 19, 58.2 tato mūrdhārhavātaghnatailenābhyaṅgam ācaret //
ĀK, 1, 19, 59.1 gātrābhyaṅgaṃ mardanaṃ ca yāvacchakyaṃ ca yathāsukham /
ĀK, 1, 19, 151.1 mardanaṃ ca śiro'bhyaṅgaṃ tailairnārāyaṇairbhajet /
ĀK, 1, 19, 164.1 pittaghnatailenābhyaṅgaṃ mardanaṃ mṛdu kalpayet /
ĀK, 1, 23, 501.2 tatsiddhatailenābhyaṅgaṃ mrakṣaṇaṃ caiva kārayet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 3.2, 4.0 ceṣṭāgrahaṇena vyavāyavyāyāmābhyaṅgādīnāṃ grahaṇam //
ĀVDīp zu Ca, Śār., 1, 127.1, 3.0 spṛśyānām iti spṛśyatvenoktānāṃ śāstre 'bhyaṅgotsādanādīnām //
ĀVDīp zu Ca, Śār., 1, 127.1, 6.0 tatrākāle snehasaṃsparśo yathā ajīrṇe kaphavṛddhikāle abhyaṅgasparśaḥ evaṃ śīte śītasparśaḥ uṣṇe coṣṇasparśo 'kālenāgato jñeyaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 43.2, 28.1 navanītaṃ tathā kṣīramabhyaṅgasnānamācaret /
Haribhaktivilāsa
HBhVil, 4, 140.1 tanmūlamṛttikābhyaṅgaṃ kṛtvā snāti dine dine /
Mugdhāvabodhinī
MuA zu RHT, 19, 45.2, 2.0 madyāranāletyādi madyaṃ surā āranālaṃ kāñjikaṃ tayoḥ pānaṃ neṣṭaṃ na praśastaṃ vā tailaṃ dadhi na neṣṭaṃ tailaṃ tilodbhavaṃ dadhi dugdhavikāraḥ etayorapi pānaṃ na praśastaṃ kaṭutailena sarṣapatailena vapuṣi abhyaṅgaṃ mardanaṃ na kuryāt //
Parāśaradharmasaṃhitā
ParDhSmṛti, 9, 20.1 vraṇabhaṅge ca kartavyaḥ snehābhyaṅgas tu pāṇinā /
Rasasaṃketakalikā
RSK, 4, 53.2 navanītena cābhyaṅgaḥ kāryaḥ stheyamathātape //
RSK, 4, 66.1 kārayettena cābhyaṅgaṃ dinānāmekaviṃśatim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 98.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ snānaṃ śayyāsanāni ca //
SkPur (Rkh), Revākhaṇḍa, 26, 98.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ snānaṃ śayyāsanāni ca //
SkPur (Rkh), Revākhaṇḍa, 26, 123.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije //
SkPur (Rkh), Revākhaṇḍa, 26, 123.2 pādābhyaṅgaṃ śiro'bhyaṅgaṃ kāmamuddiśya vai dvije //
SkPur (Rkh), Revākhaṇḍa, 28, 28.2 paśyanti nāma cātmānaṃ satailābhyaṅgamastakam //
SkPur (Rkh), Revākhaṇḍa, 51, 48.1 pādaśaucaṃ tathābhyaṅgaṃ kurute yo 'tra bhaktitaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 12, 45.2 anena mantreṇa japtatailena mukhaṃ prakṣālya tilatailena gātrābhyaṅgaṃ vā vidhāya vātādikaṃ dinasaptakena naśyati /
Yogaratnākara
YRā, Dh., 285.1 abhyaṅgaṃ maline yojyaṃ tailairnārāyaṇādibhiḥ /