Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 24.2 hitam abhyañjanasnehapānavastyādi yuktitaḥ //
AHS, Sū., 11, 33.2 vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān //
AHS, Sū., 16, 15.1 nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ /
AHS, Sū., 20, 28.2 śiro'bhyañjanagaṇḍūṣaprasrāvāñjanavarcasām //
AHS, Sū., 28, 14.2 asthnām abhyañjanasvedabandhapīḍanamardanaiḥ //
AHS, Cikitsitasthāna, 1, 143.1 āragvadhādivargaṃ ca pānābhyañjanalepane /
AHS, Cikitsitasthāna, 2, 49.2 kalpayecchītavargaṃ ca pradehābhyañjanādiṣu //
AHS, Cikitsitasthāna, 8, 27.1 ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca /
AHS, Cikitsitasthāna, 8, 100.2 snehais tat sādhayet yuktaiḥ pānābhyañjanavastiṣu //
AHS, Cikitsitasthāna, 10, 31.1 tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham /
AHS, Cikitsitasthāna, 13, 37.2 sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye //
AHS, Cikitsitasthāna, 17, 24.2 kuryād abhyañjanaṃ tailaṃ lepaṃ snānāya tūdakam //
AHS, Cikitsitasthāna, 19, 14.2 ebhireva yathāsvaṃ ca snehairabhyañjanaṃ hitam //
AHS, Cikitsitasthāna, 21, 82.1 pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ /
AHS, Cikitsitasthāna, 22, 35.1 mūtrakṣārasurāpakvaṃ ghṛtam abhyañjane hitam /
AHS, Utt., 2, 54.1 bastamūtrasurābhyāṃ ca tailam abhyañjane hitam /
AHS, Utt., 2, 56.1 siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam /
AHS, Utt., 3, 55.2 tannāśayed grahān sarvān pānenābhyañjanena ca //
AHS, Utt., 5, 36.1 siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam /
AHS, Utt., 5, 44.1 rakṣograhān vārayate pānābhyañjananāvanaiḥ /
AHS, Utt., 5, 47.1 gomūtrapādikaṃ siddhaṃ pānābhyañjanayor hitam /
AHS, Utt., 16, 67.2 bhajet sadā dṛṣṭihitāni tasmād upānadabhyañjanadhāvanāni //
AHS, Utt., 18, 9.2 tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam //
AHS, Utt., 18, 44.2 siddham abhyañjane tailaṃ visarpoktaghṛtāni ca //
AHS, Utt., 18, 45.1 unmanthe 'bhyañjanaṃ tailaṃ godhākarkavasānvitam /
AHS, Utt., 18, 48.1 lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam /
AHS, Utt., 18, 50.1 athavābhyañjanaṃ tair vā kaṭutailaṃ vipācayet /
AHS, Utt., 22, 2.1 paṭolyā kākamācyā ca tailam abhyañjanaṃ pacet /
AHS, Utt., 22, 6.2 guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam //
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 24, 49.1 tad abhyāsīkṛtaṃ pānavastyabhyañjananāvanaiḥ /
AHS, Utt., 26, 54.2 medogranthyuditaṃ tatra tailam abhyañjane hitam //
AHS, Utt., 26, 57.1 kāryaṃ vātāsrajit tṛptimardanābhyañjanādikam /
AHS, Utt., 28, 34.2 abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām //
AHS, Utt., 30, 20.2 sidhyatyasādhyakalpāpi pānābhyañjananāvanaiḥ //
AHS, Utt., 34, 9.1 tairevābhyañjanaṃ tailaṃ sādhayed vraṇaropaṇam /
AHS, Utt., 40, 42.1 abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ /