Occurrences

Suśrutasaṃhitā

Suśrutasaṃhitā
Su, Śār., 10, 43.1 pānābhyañjanayor yojyaṃ śītāmbūdvejanaṃ tathā /
Su, Cik., 3, 68.2 pānābhyañjananasyeṣu bastikarmaṇi secane //
Su, Cik., 5, 15.1 upanāhaparīṣekapradehābhyañjanāni ca /
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 20, 27.1 tailamabhyañjane śastamindraluptāpahaṃ param /
Su, Cik., 22, 3.2 vātaje 'bhyañjanaṃ kuryānnāḍīsvedaṃ ca buddhimān //
Su, Cik., 25, 14.1 sāmānyato viśeṣācca vakṣyāmyabhyañjanaṃ prati /
Su, Cik., 25, 24.2 puṣṭyarthaṃ mārdavārthaṃ ca kuryādabhyañjanaṃ tvidam //
Su, Cik., 36, 45.2 parvabhedaśca tatreṣṭāḥ svedābhyañjanabastayaḥ //
Su, Cik., 37, 32.2 nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn //
Su, Cik., 37, 35.1 pānābhyañjanagaṇḍūṣanasyabastiṣu yojitam /
Su, Ka., 5, 62.2 eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ //
Su, Ka., 8, 134.1 nasyāñjanābhyañjanapānadhūmaṃ tathāvapīḍaṃ kavalagrahaṃ ca /
Su, Utt., 12, 6.2 āścyotanābhyañjanatarpaṇāni snigdhāśca kāryāḥ puṭapākayogāḥ //
Su, Utt., 26, 10.2 pānābhyañjananasyeṣu bastikarmaṇi secane //
Su, Utt., 28, 4.1 teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam /
Su, Utt., 29, 4.1 sarvagandhavipakvaṃ tu tailamabhyañjane hitam /
Su, Utt., 30, 4.1 kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ /
Su, Utt., 31, 4.1 tailamabhyañjane kāryaṃ kuṣṭhe sarjarase 'pi ca /
Su, Utt., 35, 4.2 tailaṃ vasāṃ ca saṃyojya pacedabhyañjane śiśoḥ //
Su, Utt., 39, 289.1 tatkaṣāyāmlasaṃsiddhāḥ snehāścābhyañjane hitāḥ /
Su, Utt., 39, 316.2 nikhilenopayojyāśca ta evābhyañjanādiṣu //
Su, Utt., 42, 57.2 vimlāpanābhyañjanāni tathaiva dahanāni ca //
Su, Utt., 46, 22.2 tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ //
Su, Utt., 47, 53.1 pakvamabhyañjane śreṣṭhaṃ seke kvāthaśca śītalaḥ /
Su, Utt., 60, 41.1 nasyābhyañjanasekeṣu vidadhyādyogatattvavit /
Su, Utt., 60, 51.2 pānābhyañjananasyeṣu tāni yojyāni jānatā //
Su, Utt., 61, 24.1 caturguṇe gavāṃ mūtre tailābhyañjane hitam /