Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kātyāyanaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Carakasaṃhitā
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Ṛtusaṃhāra
Garuḍapurāṇa
Hitopadeśa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rājanighaṇṭu
Sarvāṅgasundarā
Haribhaktivilāsa
Kaṭhāraṇyaka

Atharvaveda (Paippalāda)
AVP, 4, 10, 8.2 abhyañjanasya yad varcas tena mānajmi varcasā //
Atharvaveda (Śaunaka)
AVŚ, 6, 124, 3.1 abhyañjanaṃ surabhi sā samṛddhir hiraṇyaṃ varcas tad u pūtrimam eva /
AVŚ, 9, 6, 11.1 yad āñjanābhyañjanam āharanty ājyam eva tat //
AVŚ, 14, 1, 6.1 cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam /
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 24.1 nṛttagītavāditragandhamālyopānacchattradhāraṇāñjanābhyañjanavarjī //
BaudhDhS, 2, 2, 26.2 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 1, 7, 22.1 atha yadaiṣā malavadvāsāḥ syānnainayā saha saṃvadeta na sahāsīta nāsyā annamadyād brahmahatyāyai hyoṣā varṇaṃ pratimucyāste 'tho khalvāhur abhyañjanaṃ vāva striyā annamabhyañjanameva na pratigṛhyaṃ kāmamanyat iti //
BaudhGS, 2, 11, 7.1 tān śvobhūte śmaśrukarmābhyañjanasnānairyathopapādaṃ sampūjya svayamāplutya śucau same deśe devayajanollekhanaprabhṛtyā praṇītābhyaḥ kṛtvā barhirādāya gām upākaroti pitṛbhyastvā pitāmahebhyastvā prapitāmahebhyastvā juṣṭāmupākaromi iti tūṣṇīmityeke //
Bhāradvājaśrautasūtra
BhārŚS, 1, 7, 9.1 tasyām etaṃ sthālīpākaṃ pratiṣṭhāpya dakṣiṇataḥ kaśipūpabarhaṇam āñjanam abhyañjanam ity ekaikaśa āsādya //
BhārŚS, 1, 9, 7.1 tathaivodakāñjalīn upaninīyāñjanābhyañjane dadāty āṅkṣvāsau /
Gautamadharmasūtra
GautDhS, 1, 2, 13.1 varjayen madhumāṃsagandhamālyadivāsvapnābhyañjanayānopānacchatrakāmakrodhalobhamohavādavādanasnānadantadhāvanaharṣanṛtyagītaparivādabhayāni //
Gobhilagṛhyasūtra
GobhGS, 4, 4, 12.0 nāñjanābhyañjane //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 12, 5.1 atrāñjanābhyañjane vāsaścānu piṇḍaṃ dadāti //
HirGS, 2, 12, 7.1 abhyaṅkṣvāsāv abhyaṅkṣvāsāv iti trirabhyañjanam //
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
HirGS, 2, 16, 7.1 atrāñjanābhyañjane dattvopatiṣṭhate /
Jaiminigṛhyasūtra
JaimGS, 2, 2, 11.1 añjanābhyañjane dadāty āṅkṣvāsāv ityabhyaṅkṣvāsāv iti //
Kauśikasūtra
KauśS, 11, 8, 24.0 paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti //
KauśS, 11, 9, 16.1 añjate vy añjata ity abhyañjanam //
KauśS, 12, 3, 22.1 athāsmai snānam anulepanaṃ mālābhyañjanam iti //
Kātyāyanaśrautasūtra
KātyŚS, 20, 4, 8.0 abhyañjanaprabhṛti karoti //
KātyŚS, 21, 4, 26.0 āñjanābhyañjane kṛtvaupāsanaṃ paristīrya vāraṇān paridhīn paridhāya vāraṇena sruveṇaikām āhutiṃ juhoty agna āyūṃṣy āyuṣmān agna iti //
Vaitānasūtra
VaitS, 3, 1, 9.1 dīkṣito 'bhyañjanam ity abhyajyamāno japati //
Vasiṣṭhadharmasūtra
VasDhS, 2, 30.2 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
VasDhS, 5, 9.2 añjanābhyañjanam evāsyā na pratigrāhyaṃ taddhi striyā annam iti /
VasDhS, 7, 15.0 khaṭvāśayanadantadhāvanaprakṣālanāñjanābhyañjanopānacchatravarjī //
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 24.1 tathodakam āñjanābhyañjane ca //
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
VārŚS, 1, 7, 4, 53.1 amīmadanta pitara iti pariśritaṃ prapadyāñjanābhyañjanadaśānihavanam iti kṛtvā pretana pitara iti trir apaḥ pariṣiñcan paryeti //
Āpastambadharmasūtra
ĀpDhS, 2, 6, 15.0 āvasathaṃ dadyād upariśayyām upastaraṇam upadhānaṃ sāvastaraṇam abhyañjanaṃ ceti //
Āpastambagṛhyasūtra
ĀpGS, 18, 11.1 tūṣṇīṃ saṃpuṣkā dhānā lājān āñjanābhyañjane sthagarośīram iti //
Śatapathabrāhmaṇa
ŚBM, 13, 8, 4, 7.3 tebhya āgatebhya āñjanābhyañjane prayacchanti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 46.0 abhyañjane //
Ṛgveda
ṚV, 8, 3, 24.1 ātmā pitus tanūr vāsa ojodā abhyañjanam /
ṚV, 8, 78, 2.1 ā no bhara vyañjanaṃ gām aśvam abhyañjanam /
ṚV, 10, 85, 7.1 cittir ā upabarhaṇaṃ cakṣur ā abhyañjanam /
Carakasaṃhitā
Ca, Sū., 1, 87.1 pānābhyañjanabastyarthaṃ nasyārthaṃ caiva yogataḥ /
Ca, Sū., 1, 91.1 abhyañjane bhojanārthe śirasaśca virecane /
Ca, Sū., 13, 24.2 bhakṣyamabhyañjanaṃ bastistathā cottarabastayaḥ //
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Ca, Cik., 3, 257.2 dāhajvarapraśamanaṃ dadyād abhyañjanaṃ bhiṣak //
Ca, Cik., 5, 22.1 bhojanābhyañjanaiḥ pānairnirūhaiḥ sānuvāsanaiḥ /
Manusmṛti
ManuS, 2, 211.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca /
ManuS, 10, 91.1 bhojanābhyañjanād dānād yad anyat kurute tilaiḥ /
Amarakośa
AKośa, 2, 637.1 mrakṣaṇābhyañjane tailaṃ kṛsarastu tilaudanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 24.2 hitam abhyañjanasnehapānavastyādi yuktitaḥ //
AHS, Sū., 11, 33.2 vyāyāmābhyañjanasvedamadyaiḥ svedakṣayodbhavān //
AHS, Sū., 16, 15.1 nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ /
AHS, Sū., 20, 28.2 śiro'bhyañjanagaṇḍūṣaprasrāvāñjanavarcasām //
AHS, Sū., 28, 14.2 asthnām abhyañjanasvedabandhapīḍanamardanaiḥ //
AHS, Cikitsitasthāna, 1, 143.1 āragvadhādivargaṃ ca pānābhyañjanalepane /
AHS, Cikitsitasthāna, 2, 49.2 kalpayecchītavargaṃ ca pradehābhyañjanādiṣu //
AHS, Cikitsitasthāna, 8, 27.1 ebhirevauṣadhaiḥ kuryāt tailānyabhyañjanāya ca /
AHS, Cikitsitasthāna, 8, 100.2 snehais tat sādhayet yuktaiḥ pānābhyañjanavastiṣu //
AHS, Cikitsitasthāna, 10, 31.1 tailam abhyañjanārthaṃ ca siddham ebhiścalāpaham /
AHS, Cikitsitasthāna, 13, 37.2 sīvyed abhyañjanaṃ cāsya yojyaṃ medoviśuddhaye //
AHS, Cikitsitasthāna, 17, 24.2 kuryād abhyañjanaṃ tailaṃ lepaṃ snānāya tūdakam //
AHS, Cikitsitasthāna, 19, 14.2 ebhireva yathāsvaṃ ca snehairabhyañjanaṃ hitam //
AHS, Cikitsitasthāna, 21, 82.1 pāne nasye 'nvāsane 'bhyañjane ca snehāḥ kāle samyag ete prayuktāḥ /
AHS, Cikitsitasthāna, 22, 35.1 mūtrakṣārasurāpakvaṃ ghṛtam abhyañjane hitam /
AHS, Utt., 2, 54.1 bastamūtrasurābhyāṃ ca tailam abhyañjane hitam /
AHS, Utt., 2, 56.1 siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam /
AHS, Utt., 3, 55.2 tannāśayed grahān sarvān pānenābhyañjanena ca //
AHS, Utt., 5, 36.1 siddhaṃ samonmitaṃ pānanāvanābhyañjane hitam /
AHS, Utt., 5, 44.1 rakṣograhān vārayate pānābhyañjananāvanaiḥ /
AHS, Utt., 5, 47.1 gomūtrapādikaṃ siddhaṃ pānābhyañjanayor hitam /
AHS, Utt., 16, 67.2 bhajet sadā dṛṣṭihitāni tasmād upānadabhyañjanadhāvanāni //
AHS, Utt., 18, 9.2 tailasya kuḍavaṃ nasyapūraṇābhyañjanairidam //
AHS, Utt., 18, 44.2 siddham abhyañjane tailaṃ visarpoktaghṛtāni ca //
AHS, Utt., 18, 45.1 unmanthe 'bhyañjanaṃ tailaṃ godhākarkavasānvitam /
AHS, Utt., 18, 48.1 lākṣāviḍaṅgasiddhaṃ ca tailam abhyañjane hitam /
AHS, Utt., 18, 50.1 athavābhyañjanaṃ tair vā kaṭutailaṃ vipācayet /
AHS, Utt., 22, 2.1 paṭolyā kākamācyā ca tailam abhyañjanaṃ pacet /
AHS, Utt., 22, 6.2 guḍūcīyaṣṭipattaṅgasiddham abhyañjane ghṛtam //
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
AHS, Utt., 24, 49.1 tad abhyāsīkṛtaṃ pānavastyabhyañjananāvanaiḥ /
AHS, Utt., 26, 54.2 medogranthyuditaṃ tatra tailam abhyañjane hitam //
AHS, Utt., 26, 57.1 kāryaṃ vātāsrajit tṛptimardanābhyañjanādikam /
AHS, Utt., 28, 34.2 abhyañjanāya vipaceta bhagandarāṇāṃ tailaṃ vadanti paramaṃ hitam etad eṣām //
AHS, Utt., 30, 20.2 sidhyatyasādhyakalpāpi pānābhyañjananāvanaiḥ //
AHS, Utt., 34, 9.1 tairevābhyañjanaṃ tailaṃ sādhayed vraṇaropaṇam /
AHS, Utt., 40, 42.1 abhyañjanodvartanasekagandhasrakcitravastrābharaṇaprakārāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 25, 67.2 mardanābhyañjanādyaiś ca laghu saṃgham atoṣayam //
Kāmasūtra
KāSū, 7, 1, 1.6 punarnavāsahadevīsārivākuraṇṭotpalapatraiśca siddhaṃ tailam abhyañjanam /
Kūrmapurāṇa
KūPur, 2, 14, 31.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca /
KūPur, 2, 22, 21.1 tailamabhyañjanaṃ snānaṃ snānīyaṃ ca pṛthagvidham /
Liṅgapurāṇa
LiPur, 1, 89, 104.2 yānamabhyañjanaṃ nārī dyūtaṃ caivānulepanam //
Matsyapurāṇa
MPur, 69, 21.2 ghṛtenābhyañjanaṃ kṛtvā tilaiḥ snānaṃ samācaret //
Suśrutasaṃhitā
Su, Śār., 10, 43.1 pānābhyañjanayor yojyaṃ śītāmbūdvejanaṃ tathā /
Su, Cik., 3, 68.2 pānābhyañjananasyeṣu bastikarmaṇi secane //
Su, Cik., 5, 15.1 upanāhaparīṣekapradehābhyañjanāni ca /
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 20, 27.1 tailamabhyañjane śastamindraluptāpahaṃ param /
Su, Cik., 22, 3.2 vātaje 'bhyañjanaṃ kuryānnāḍīsvedaṃ ca buddhimān //
Su, Cik., 25, 14.1 sāmānyato viśeṣācca vakṣyāmyabhyañjanaṃ prati /
Su, Cik., 25, 24.2 puṣṭyarthaṃ mārdavārthaṃ ca kuryādabhyañjanaṃ tvidam //
Su, Cik., 36, 45.2 parvabhedaśca tatreṣṭāḥ svedābhyañjanabastayaḥ //
Su, Cik., 37, 32.2 nasye 'bhyañjanapāne vā hanyāt pittagadān bahūn //
Su, Cik., 37, 35.1 pānābhyañjanagaṇḍūṣanasyabastiṣu yojitam /
Su, Ka., 5, 62.2 eṣo 'gado hanti viṣaṃ prayuktaḥ pānāñjanābhyañjananasyayogaiḥ //
Su, Ka., 8, 134.1 nasyāñjanābhyañjanapānadhūmaṃ tathāvapīḍaṃ kavalagrahaṃ ca /
Su, Utt., 12, 6.2 āścyotanābhyañjanatarpaṇāni snigdhāśca kāryāḥ puṭapākayogāḥ //
Su, Utt., 26, 10.2 pānābhyañjananasyeṣu bastikarmaṇi secane //
Su, Utt., 28, 4.1 teṣāṃ mūleṣu siddhaṃ ca tailamabhyañjane hitam /
Su, Utt., 29, 4.1 sarvagandhavipakvaṃ tu tailamabhyañjane hitam /
Su, Utt., 30, 4.1 kaṣāyamadhuraistailaṃ kāryamabhyañjane śiśoḥ /
Su, Utt., 31, 4.1 tailamabhyañjane kāryaṃ kuṣṭhe sarjarase 'pi ca /
Su, Utt., 35, 4.2 tailaṃ vasāṃ ca saṃyojya pacedabhyañjane śiśoḥ //
Su, Utt., 39, 289.1 tatkaṣāyāmlasaṃsiddhāḥ snehāścābhyañjane hitāḥ /
Su, Utt., 39, 316.2 nikhilenopayojyāśca ta evābhyañjanādiṣu //
Su, Utt., 42, 57.2 vimlāpanābhyañjanāni tathaiva dahanāni ca //
Su, Utt., 46, 22.2 tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ //
Su, Utt., 47, 53.1 pakvamabhyañjane śreṣṭhaṃ seke kvāthaśca śītalaḥ /
Su, Utt., 60, 41.1 nasyābhyañjanasekeṣu vidadhyādyogatattvavit /
Su, Utt., 60, 51.2 pānābhyañjananasyeṣu tāni yojyāni jānatā //
Su, Utt., 61, 24.1 caturguṇe gavāṃ mūtre tailābhyañjane hitam /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
Garuḍapurāṇa
GarPur, 1, 130, 8.2 abhyañjanāñjanatilāṃśca vivarjayedyaḥ tasyeṣitaṃ bhavati saptasu saptamīṣu //
Hitopadeśa
Hitop, 2, 137.5 svedanābhyañjanopāyaiḥ śvapuccham iva nāmitam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 28.2 bhojanābhyañjanāddānād yadanyat kurute tilaiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 386.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanameva ca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.12 khaṭvāśayanadantadhāvanaprakṣālanāñjanābhyañjanopānacchatravarjī /
Rasaratnasamuccaya
RRS, 12, 47.1 apasmṛtāv atra niyojanīyamabhyañjanaṃ bimbapayobhavābhyām /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 5.2 abhyaṅgo 'bhyañjanaṃ caiva copaḍaśca ghṛtādikaḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 5.0 tathā bastibhirnasyenābhyañjanena gaṇḍūṣeṇa ca snehamavacārayet //
SarvSund zu AHS, Sū., 16, 15.1, 13.2 bhakṣyamabhyañjanaṃ bastistathaivottarabastayaḥ //
Haribhaktivilāsa
HBhVil, 1, 88.1 abhyañjanaṃ snāpanaṃ ca gātrotsādanam eva ca /
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 227.0 devānāṃ kratubhir devābhyañjanair abhyañje bhagavan nāmāsīty etad vai rudrasya priyaṃ nāmadheyam //
KaṭhĀ, 3, 4, 228.0 priyeṇaivainaṃ nāmadheyena devābhyañjanais samanakti //