Occurrences

Vārāhaśrautasūtra
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Sarvāṅgasundarā

Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 26.1 atra pitaro mādayadhvam ity udaṅṅ āvṛtyā tamitor āsitvā yeha pitara ūrk tasyai vayaṃ jyog jīvanto bhūyāsmety amīmadanta pitara iti pariśritaṃ prapadyāñjanāktāḥ śalākāḥ pratipiṇḍaṃ nidadhāti āṅkṣvāsāv ity āñjanenābhyaṅkṣvāsāv ity abhyañjanena ca //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 3, 55.2 tannāśayed grahān sarvān pānenābhyañjanena ca //
AHS, Utt., 24, 45.1 siddhaṃ dhātrīrase tailaṃ nasyenābhyañjanena ca /
Suśrutasaṃhitā
Su, Cik., 6, 12.1 ata ūrdhvam arśasāmālepān vakṣyāmaḥ snuhīkṣīrayuktaṃ haridrācūrṇamālepaḥ prathamaḥ kukkuṭapurīṣaguñjāharidrāpippalīcūrṇamiti gomūtrapittapiṣṭo dvitīyo dantīcitrakasuvarcikālāṅgalīkalko vā gopittapiṣṭastṛtīyaḥ pippalīsaindhavakuṣṭhaśirīṣaphalakalkaḥ snuhīkṣīrapiṣṭo 'rkakṣīrapiṣṭo vā caturthaḥ kāsīsaharitālasaindhavāśvamārakaviḍaṅgapūtīkakṛtavedhanajambvarkottamāraṇīdantīcitrakālarkasnuhīpayaḥsu tailaṃ vipakvamabhyañjanenārśaḥ śātayati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 15.1, 5.0 tathā bastibhirnasyenābhyañjanena gaṇḍūṣeṇa ca snehamavacārayet //