Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sūryasiddhānta
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Rasahṛdayatantra
Rasārṇava
Sarvāṅgasundarā
Spandakārikānirṇaya
Ānandakanda
Āyurvedadīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 22.2 sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārcir anīrito 'gniḥ //
BCar, 2, 8.2 tā eva cāsyauṣadhayo rasena sāreṇa caivābhyadhikā babhūvuḥ //
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
Carakasaṃhitā
Ca, Sū., 5, 61.1 nāvanaprīṇitāścāsya labhante 'bhyadhikaṃ balam /
Ca, Sū., 5, 87.1 sparśane 'bhyadhiko vāyuḥ sparśanaṃ ca tvagāśritam /
Ca, Sū., 17, 34.2 nidrāsukhaṃ cābhyadhikaṃ kaphahṛdrogakāraṇam //
Ca, Śār., 2, 16.2 eko'dhiko nyūnataro dvitīya evaṃ yame'pyabhyadhiko viśeṣaḥ //
Ca, Cik., 3, 41.1 saṃtāpo 'bhyadhiko bāhyastṛṣṇādīnāṃ ca mārdavam /
Ca, Cik., 5, 11.1 karoti jīrṇe 'bhyadhikaṃ prakopaṃ bhukte mṛdutvaṃ samupaiti yaśca /
Ca, Cik., 2, 4, 51.2 vrajeccābhyadhikaṃ yena vājīkaraṇameva tat //
Mahābhārata
MBh, 1, 99, 3.27 yad vābhyadhikam etābhyāṃ na tu satyaṃ parityaje /
MBh, 1, 102, 19.1 pāṇḍur dhanuṣi vikrānto narebhyo 'bhyadhiko 'bhavat /
MBh, 1, 119, 32.1 khinnastu balavān bhīmo vyāyāmābhyadhikastadā /
MBh, 1, 119, 43.53 bhīmastu balavān bhuktvā vyāyāmābhyadhikaṃ jale /
MBh, 1, 122, 47.8 sarveṣām eva śiṣyāṇāṃ babhūvābhyadhiko 'rjunaḥ /
MBh, 1, 123, 41.1 aśvatthāmā rahasyeṣu sarveṣvabhyadhiko 'bhavat /
MBh, 1, 143, 3.3 śarīraguptyābhyadhikaṃ dharmaṃ gopaya pāṇḍava /
MBh, 1, 144, 10.1 tasmād abhyadhikaḥ sneho yuṣmāsu mama sāṃpratam /
MBh, 1, 145, 14.2 yāvacca kuryād anyo 'sya kuryād abhyadhikaṃ tataḥ //
MBh, 1, 154, 13.2 brahmāstraṃ samanuprāpya nareṣvabhyadhiko 'bhavat //
MBh, 1, 163, 7.3 vasiṣṭhena sahāyāntīṃ saṃhṛṣṭo 'bhyadhikaṃ babhau /
MBh, 1, 174, 13.4 sa cāpi viprastān mene svabhāvābhyadhikān bhuvi //
MBh, 1, 185, 21.1 mānyaḥ purodhā drupadasya rājñas tasmai prayojyābhyadhikaiva pūjā /
MBh, 1, 192, 7.50 tathaivotsāhaśaktiśca pārtheṣvabhyadhikā sadā /
MBh, 1, 192, 22.2 yathaiva pāṇḍoḥ putrāste tathaivābhyadhikā mama /
MBh, 1, 192, 22.3 seyam abhyadhikā prītir vṛddhir vidura me matā /
MBh, 1, 213, 2.2 saṃmāno 'bhyadhikastena prayukto 'yam asaṃśayam //
MBh, 2, 11, 59.3 tejasvī ca yaśasvī ca nṛpebhyo 'bhyadhiko 'bhavat //
MBh, 2, 22, 24.1 durnirīkṣyo hi bhūtānāṃ tejasābhyadhikaṃ babhau /
MBh, 2, 34, 4.2 bhavatyabhyadhikaṃ bhīṣmo lokeṣvavamataḥ satām //
MBh, 2, 40, 9.1 yenotsaṅge gṛhītasya bhujāvabhyadhikāvubhau /
MBh, 2, 40, 16.1 abhyarcitau tadā vīrau prītyā cābhyadhikaṃ tataḥ /
MBh, 2, 40, 17.1 nyastamātrasya tasyāṅke bhujāvabhyadhikāvubhau /
MBh, 3, 10, 16.3 dīnasya tu sataḥ śakra putrasyābhyadhikā kṛpā //
MBh, 3, 10, 17.3 jīvitenāpi kauravya mene 'bhyadhikam ātmajam //
MBh, 3, 10, 19.2 suteṣu rājan sarveṣu dīneṣv abhyadhikā kṛpā //
MBh, 3, 11, 14.2 sadā hyabhyadhikaḥ snehaḥ prītiś ca tvayi me prabho //
MBh, 3, 13, 105.1 ta ime siṃhavikrāntā vīryeṇābhyadhikāḥ paraiḥ /
MBh, 3, 19, 23.2 mṛtyunābhyadhikaḥ saute sa tvaṃ mā vyapayāḥ punaḥ //
MBh, 3, 34, 73.1 idam abhyadhikaṃ rājan brāhmaṇā guravaś ca te /
MBh, 3, 60, 15.2 tasya bhūtasya tad duḥkhād duḥkham abhyadhikaṃ bhavet //
MBh, 3, 90, 14.3 smareddhi devarājo yaṃ kiṃ nāmābhyadhikaṃ tataḥ //
MBh, 3, 90, 15.2 vāsavaḥ smarate yasya ko nāmābhyadhikas tataḥ //
MBh, 3, 96, 1.3 śrutarvāṇaṃ mahīpālaṃ yaṃ vedābhyadhikaṃ nṛpaiḥ //
MBh, 3, 97, 14.3 tataḥ pravyathito daityo dadāvabhyadhikaṃ vasu //
MBh, 3, 112, 15.2 pītvaiva yānyabhyadhikaḥ praharṣo mamābhavad bhūścaliteva cāsīt //
MBh, 3, 193, 6.1 kuvalāśvas tu pitṛto guṇair abhyadhiko 'bhavat /
MBh, 3, 227, 3.2 manyate 'bhyadhikāṃścāpi tapoyogena pāṇḍavān //
MBh, 3, 232, 13.1 kiṃ hyabhyadhikam etasmād yad āpannaḥ suyodhanaḥ /
MBh, 3, 252, 11.2 ṣaḍbhyo guṇebhyo 'bhyadhikā vihīnān manyāmahe draupadi pāṇḍuputrān //
MBh, 3, 259, 9.1 vibhīṣaṇas tu rūpeṇa sarvebhyo 'bhyadhiko 'bhavat /
MBh, 3, 259, 11.1 kumbhakarṇo balenāsīt sarvebhyo 'bhyadhikas tadā /
MBh, 4, 21, 22.1 āsīd abhyadhikā cāsya śrīḥ śriyaṃ pramumukṣataḥ /
MBh, 4, 47, 4.1 teṣām abhyadhikā māsāḥ pañca dvādaśa ca kṣapāḥ /
MBh, 4, 54, 15.1 tataḥ karṇo mahaccāpaṃ vikṛṣyābhyadhikaṃ ruṣā /
MBh, 5, 8, 9.2 mene 'bhyadhikam ātmānam avamene puraṃdaram //
MBh, 5, 54, 34.1 yuddhe saṃkarṣaṇasamo balenābhyadhiko bhuvi /
MBh, 5, 127, 51.2 pāṇḍaveṣvatha yuṣmāsu dharmastvabhyadhikastataḥ //
MBh, 5, 130, 26.2 prāpya tṛptāḥ pratiṣṭhante dharmaḥ ko 'bhyadhikastataḥ //
MBh, 5, 161, 9.2 samarthaṃ taṃ hi mene vai pārthād abhyadhikaṃ raṇe //
MBh, 5, 164, 17.2 putrād abhyadhikaṃ caiva bhāradvājo 'nupaśyati //
MBh, 6, 21, 7.1 prajñayābhyadhikāñ śūrān guṇayuktān bahūn api /
MBh, 6, BhaGī 11, 43.2 na tvatsamo 'styabhyadhikaḥ kuto 'nyo lokatraye 'pyapratimaprabhāva //
MBh, 7, 7, 31.1 akṣauhiṇīm abhyadhikāṃ śūrāṇām anivartinām /
MBh, 7, 9, 43.1 yasminn abhyadhikā vīre guṇāḥ sarve dhanaṃjayāt /
MBh, 7, 62, 15.2 tataścābhyadhikaṃ bhūyaḥ pāṇḍavair dharmacāribhiḥ //
MBh, 7, 118, 7.1 nanu nāma svadharmajñastvaṃ loke 'bhyadhikaḥ paraiḥ /
MBh, 7, 164, 43.1 tatrābhyadhikam ālakṣya mādhavaṃ rathasattamam /
MBh, 7, 167, 45.2 avṛṇīta sadā putrānmām evābhyadhikaṃ guruḥ //
MBh, 7, 172, 90.2 tasmin abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
MBh, 8, 22, 47.1 mayā cābhyadhiko vīraḥ pāṇḍavas tan nibodha me /
MBh, 8, 22, 53.1 evam abhyadhikaḥ pārthād bhaviṣyāmi guṇair aham /
MBh, 8, 22, 53.2 śalyo hy abhyadhikaḥ kṛṣṇād arjunād adhiko hy aham //
MBh, 8, 22, 56.2 so 'yam abhyadhikaḥ pārthād bhaviṣyati ratho mama //
MBh, 8, 23, 22.1 asmatto 'bhyadhikaṃ karṇaṃ manyamānaḥ praśaṃsasi /
MBh, 8, 23, 23.1 ādiśyatām abhyadhiko mamāṃśaḥ pṛthivīpate /
MBh, 8, 23, 43.1 na karṇo 'bhyadhikas tvattaḥ śaṅke naiva kathaṃcana /
MBh, 8, 23, 48.1 yathā hy abhyadhikaṃ karṇaṃ guṇais tāta dhanaṃjayāt /
MBh, 8, 23, 49.1 karṇo hy abhyadhikaḥ pārthād astrair eva nararṣabha /
MBh, 8, 24, 62.3 ardham ādāya sarvebhyas tejasābhyadhiko 'bhavat //
MBh, 8, 25, 2.1 rathinābhyadhiko vīraḥ kartavyo rathasārathiḥ /
MBh, 8, 26, 1.3 kṛṣṇād abhyadhiko yantā devendrasyeva mātaliḥ //
MBh, 8, 29, 3.2 saṃtāpayaty abhyadhikaṃ tu rāmācchāpo 'dya māṃ brāhmaṇasattamāc ca //
MBh, 8, 57, 43.2 lebhe śaṅkhaṃ devadattaṃ sma tatra ko nāma tenābhyadhikaḥ pṛthivyām //
MBh, 8, 61, 7.3 sarvebhya evābhyadhiko raso 'yaṃ mato mamādyāhitalohitasya //
MBh, 8, 66, 56.2 cakre cābhyadhikaṃ pārthāt svavīryaṃ pratidarśayan //
MBh, 9, 6, 28.2 dhṛṣṭadyumnasya ca tathā balenābhyadhiko raṇe //
MBh, 9, 15, 23.1 tasya me 'bhyadhikaṃ śastraṃ sarvopakaraṇāni ca /
MBh, 9, 15, 25.2 evam abhyadhikaḥ śalyād bhaviṣyāmi mahāmṛdhe //
MBh, 9, 23, 32.1 guṇato 'bhyadhikaṃ jñātvā balataḥ śauryato 'pi vā /
MBh, 11, 13, 18.1 śikṣayābhyadhikaṃ jñātvā carantaṃ bahudhā raṇe /
MBh, 11, 19, 8.2 vibhātyabhyadhikaṃ tāta saptamyām iva candramāḥ //
MBh, 12, 29, 5.2 bālyāt prabhṛti govindaḥ prītyā cābhyadhiko 'rjunāt //
MBh, 12, 76, 32.2 prāpya tṛptāḥ pratiṣṭhanti dharmaḥ ko 'bhyadhikastataḥ //
MBh, 12, 97, 10.3 dharmalabdhāddhi vijayāt ko lābho 'bhyadhiko bhavet //
MBh, 12, 173, 29.2 tābhyāṃ cābhyadhiko bhakṣyo na kaścid vidyate kvacit //
MBh, 12, 192, 57.2 tathā mayāpyabhyadhikaṃ mṛṣā vaktuṃ na śakyate //
MBh, 12, 272, 8.2 śatāni vistareṇātha trīṇyevābhyadhikāni tu //
MBh, 12, 274, 27.2 bhagavan sarvabhūteṣu prabhavābhyadhiko guṇaiḥ /
MBh, 12, 314, 9.1 yo 'nyo 'sti matto 'bhyadhiko viprā yasyādhikaṃ priyāḥ /
MBh, 12, 321, 42.2 etad abhyadhikaṃ teṣāṃ yat te taṃ praviśantyuta //
MBh, 12, 323, 34.2 na tatrābhyadhikaḥ kaścit sarve te samatejasaḥ //
MBh, 12, 328, 37.2 vyāptā me rodasī pārtha kāntiścābhyadhikā mama //
MBh, 12, 329, 45.3 tāsu tulyāsu nakṣatrākhyāṃ gatāsu somo rohiṇyām abhyadhikāṃ prītim akarot /
MBh, 12, 331, 24.1 tejasābhyadhikau sūryāt sarvalokavirocanāt /
MBh, 13, 12, 42.2 striyāstvabhyadhikaḥ sneho na tathā puruṣasya vai /
MBh, 13, 12, 47.2 striyāḥ puruṣasaṃyoge prītir abhyadhikā sadā /
MBh, 13, 44, 39.2 atīva hyasya dharmepsā pitur me 'bhyadhikābhavat //
MBh, 13, 79, 14.2 yajñaṃ vahanti sambhūya kim astyabhyadhikaṃ tataḥ //
MBh, 13, 117, 8.2 na bhakṣo 'bhyadhikaḥ kaścinmāṃsād asti paraṃtapa //
MBh, 13, 146, 28.1 sa evābhyadhiko nityaṃ trailokyasya śubhāśubhe /
MBh, 14, 55, 4.2 uttaṅke 'bhyadhikā prītiḥ snehaścaivābhavat tadā //
Manusmṛti
ManuS, 7, 177.2 yathāsyābhyadhikā na syur mitrodāsīnaśatravaḥ //
ManuS, 8, 320.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
ManuS, 8, 321.1 tathā dharimameyānāṃ śatād abhyadhike vadhaḥ /
ManuS, 8, 322.1 pañcāśatas tv abhyadhike hastacchedanam iṣyate /
Rāmāyaṇa
Rām, Yu, 4, 48.2 pravāntyabhyadhikaṃ gandhā yathartukusumā drumāḥ //
Rām, Yu, 94, 29.2 jagāma harṣaṃ ca parāṃ ca nirvṛtiṃ cakāra yuddhe 'bhyadhikaṃ ca vikramam //
Rām, Utt, 40, 15.2 harṣaścābhyadhiko rājañ janasya puravāsinaḥ //
Rām, Utt, 79, 13.1 ilāṃ nirīkṣamāṇaḥ sa trailokyābhyadhikāṃ śubhām /
Saundarānanda
SaundĀ, 2, 54.2 didīpe 'bhyadhikaṃ sūryaḥ śivaśca pavano vavau //
SaundĀ, 15, 45.2 bādhate 'bhyadhikaṃ lokaṃ tasmādaśaraṇaṃ jagat //
Śvetāśvataropaniṣad
ŚvetU, 6, 8.1 na tasya kāryaṃ karaṇaṃ ca vidyate na tatsamaś cābhyadhikaś ca dṛśyate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 4, 48.2 āyāmākṣepakastambhāḥ snāvaje 'bhyadhikaṃ rujā //
AHS, Nidānasthāna, 6, 29.2 viṣe kampo 'tinidrā ca sarvebhyo 'bhyadhikas tu saḥ //
AHS, Nidānasthāna, 7, 31.1 śiraḥpārśvāṃsakaṭyūruvaṅkṣaṇābhyadhikavyathāḥ /
AHS, Cikitsitasthāna, 3, 110.2 ghṛtaṃ tu pitte 'bhyadhike lihyād vāte 'dhike pibet //
AHS, Cikitsitasthāna, 19, 11.1 siddhaṃ tiktān mahātiktaṃ guṇairabhyadhikaṃ matam /
AHS, Utt., 29, 29.2 sravatyabhyadhikaṃ rātrau pittāt tṛḍjvaradāhakṛt //
AHS, Utt., 29, 31.1 niśi cābhyadhikakledā sarvaiḥ sarvākṛtiṃ tyajet /
AHS, Utt., 37, 13.1 ucciṭiṅgastu vaktreṇa daśatyabhyadhikavyathaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 56.2 maraṇābhyadhikakleśo mānabhaṅgo hi māninām //
BKŚS, 25, 63.2 amṛtābhyadhikatve 'pi duḥkhahetuṃ kathām iti //
Daśakumāracarita
DKCar, 2, 2, 371.1 amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhim ācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyān apratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati samparāye bhinnavarmā siṃhavarmā balādagṛhyata //
DKCar, 2, 5, 114.1 so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇam upakrāntavān //
Divyāvadāna
Divyāv, 17, 452.1 sa rājā saṃlakṣayati ahameva devānāṃ trāyastriṃśānāṃ sakāśādabhyadhikaḥ //
Harivaṃśa
HV, 8, 5.1 tejas tv abhyadhikaṃ tāta nityam eva vivasvataḥ /
HV, 8, 18.2 cakārābhyadhikaṃ snehaṃ na tathā pūrvajeṣu vai //
HV, 8, 28.2 tulyeṣv abhyadhikaḥ snehaḥ kriyate 'ti punaḥ punaḥ /
HV, 10, 5.2 vasiṣṭhe 'bhyadhikaṃ manyuṃ dhārayāmāsa nityadā //
HV, 23, 142.2 saṃgrāme vartamānasya vadhaṃ cābhyadhikād raṇe //
Kāmasūtra
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
Kātyāyanasmṛti
KātySmṛ, 1, 401.1 ūnam abhyadhikaṃ vārthaṃ vibrūyur yatra sākṣiṇaḥ /
Kūrmapurāṇa
KūPur, 1, 14, 66.2 vainateyādabhyadhikān garuḍaṃ te pradudruvuḥ //
KūPur, 1, 23, 51.2 gurorabhyadhikaṃ viprāḥ kāmarūpitvameva ca //
KūPur, 2, 26, 62.2 sa pūrvābhyadhikaḥ pāpī narake pacyate naraḥ //
KūPur, 2, 28, 9.1 trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ /
KūPur, 2, 29, 30.2 steyādabhyadhikaḥ kaścinnāstyadharma iti smṛtiḥ /
KūPur, 2, 31, 6.2 na vidyate cābhyadhiko matto lokeṣu kaścana //
KūPur, 2, 37, 137.2 teṣāmabhyadhikaṃ jñānaṃ māmakaṃ dvijapuṅgavāḥ //
Liṅgapurāṇa
LiPur, 1, 65, 6.1 chāyā svaputrābhyadhikaṃ snehaṃ cakre manau tadā /
LiPur, 1, 90, 12.1 steyādabhyadhikaḥ kaścinnāstyadharma iti śrutiḥ /
LiPur, 2, 24, 22.1 ubhābhyāṃ sapuṣpābhyāṃ hastābhyāmaṅguṣṭhena puṣpamāpīḍya āvāhanamudrayā śanaiḥśanaiḥ hṛdayādimastakāntam āropya hṛdā saha mūlaṃ plutam uccārya sadyena bindusthānādabhyadhikaṃ dīpaśikhākāraṃ sarvatomukhahastaṃ vyāpyavyāpakam āvāhya sthāpayet //
Matsyapurāṇa
MPur, 11, 10.2 chāyā svaputre 'bhyadhikaṃ snehaṃ cakre manau tathā //
MPur, 142, 7.2 śatāni trīṇi māsānāṃ ṣaṣṭyā cābhyadhikāni tu /
Nāradasmṛti
NāSmṛ, 1, 1, 4.2 sottaro 'bhyadhiko yatra vilekhāpūrvakaḥ paṇaḥ //
NāSmṛ, 2, 1, 213.1 ūnam abhyadhikaṃ cārthaṃ prabrūyur yatra sākṣiṇaḥ /
NāSmṛ, 2, 19, 33.1 dhānyaṃ daśabhyaḥ kumbhebhyo harato 'bhyadhikaṃ vadhaḥ /
NāSmṛ, 2, 19, 34.2 ratnānāṃ caiva mukhyānāṃ śatād abhyadhikaṃ vadhaḥ //
NāSmṛ, 2, 19, 59.2 tatrāpi ca viśeṣeṇa vidvatsv abhyadhikaṃ bhavet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 1.1 atra mahān ity abhyadhikatve //
PABh zu PāśupSūtra, 1, 9, 2.1 sarvakṣetrajñānām abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty abhyadhikaḥ //
PABh zu PāśupSūtra, 1, 9, 2.1 sarvakṣetrajñānām abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty abhyadhikaḥ //
PABh zu PāśupSūtra, 1, 9, 4.1 sadāśivatvam abhyadhikatvaṃ ca pravakṣyāmaḥ //
PABh zu PāśupSūtra, 1, 28, 4.0 abhyadhika utkṛṣṭo vyatiriktaś ca bhavatīty arthaḥ //
PABh zu PāśupSūtra, 1, 30, 4.0 abhyadhika utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 32, 4.0 abhyadhikaḥ utkṛṣṭo vyatiriktaś ca bhavatītyarthaḥ //
PABh zu PāśupSūtra, 1, 38, 2.0 sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvam //
PABh zu PāśupSūtra, 5, 26, 12.0 yadetad dṛkkriyālakṣaṇamasti anāgantukam akṛtakamaiśvaryaṃ tadguṇasadbhāvaḥ satattvaṃ tattvadharmaḥ tadakṛtakaṃ puruṣacaitanyavat tan nānyasyetyato 'bhyadhikaḥ utkṛṣṭo'tiriktaśceti mahān //
PABh zu PāśupSūtra, 5, 39, 3.3 aprāptāntaṃ puruṣaṃ yo 'bhyadhikaṃ varṇayet sa budhaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
Saṃvitsiddhi
SaṃSi, 1, 18.1 samo vābhyadhiko vāsya yo dvitīyas tu gaṇyate /
Suśrutasaṃhitā
Su, Sū., 46, 144.2 kaphaṃ rūkṣakaṣāyatvāt phalebhyo 'bhyadhikaṃ ca tat //
Sūryasiddhānta
SūrSiddh, 1, 66.1 vārapravṛttiḥ prāgdeśe kṣapārdhe 'bhyadhike bhavet /
Tantrākhyāyikā
TAkhy, 2, 340.1 abhyadhikajavatvād gacchan mṛgān āgataḥ pratipālayāmi //
Viṣṇupurāṇa
ViPur, 1, 13, 20.2 mattaḥ ko 'bhyadhiko 'nyo 'sti kaś cārādhyo mamāparaḥ /
ViPur, 2, 12, 30.3 tāvantyeva tu varṣāṇi jīvatyabhyadhikāni ca //
ViPur, 3, 11, 9.1 nairṛtyām iṣuvikṣepamatītyābhyadhikaṃ bhuvaḥ /
ViPur, 4, 15, 48.2 avatīrṇāḥ kulaśataṃ yatraikābhyadhikaṃ dvija //
ViPur, 5, 4, 10.1 tathāpi khalu duṣṭānāṃ teṣāmabhyadhikaṃ mayā /
Viṣṇusmṛti
ViSmṛ, 5, 13.1 dharimameyānāṃ śatād abhyadhikam //
ViSmṛ, 5, 81.1 suvarṇarajatavastrāṇāṃ pañcāśatas tv abhyadhikam apaharan vikaraḥ //
ViSmṛ, 23, 36.1 droṇābhyadhikam siddham annam upahataṃ na duṣyati //
ViSmṛ, 59, 8.1 traivārṣikābhyadhikānnaḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 27.1 āgamo 'bhyadhiko bhogād vinā pūrvakramāgatāt /
YāSmṛ, 2, 295.1 ūnaṃ vābhyadhikaṃ vāpi likhed yo rājaśāsanam /
Bhāgavatapurāṇa
BhāgPur, 1, 19, 6.1 yā vai lasacchrītulasīvimiśrakṛṣṇāṅghrireṇvabhyadhikāmbunetrī /
BhāgPur, 3, 29, 31.2 brāhmaṇeṣv api vedajño hy arthajño 'bhyadhikas tataḥ //
BhāgPur, 11, 19, 21.2 madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ //
Bhāratamañjarī
BhāMañj, 1, 629.2 sa sutābhyadhikāṃ prītiṃ vidadhe nityamarjune //
BhāMañj, 1, 1022.1 teṣāṃ duryodhano madhye babhārābhyadhikāṃ śriyam /
BhāMañj, 1, 1154.2 uvāca putrābhyadhikā diṣṭyā jīvanti te mama //
BhāMañj, 8, 30.1 ahamabhyadhikaḥ pārthādvidyayā vikrameṇa ca /
BhāMañj, 8, 31.1 kṛṣṇādabhyadhikaḥ śalyo viditaḥ sarvabhūbhujām /
BhāMañj, 8, 186.2 yo 'bhavattava saṃrambho gṛhāṇābhyadhikaṃ tataḥ //
BhāMañj, 13, 371.2 sudevākhyaṃ camūnāthaṃ dadarśābhyadhikaṃ śriyā //
BhāMañj, 17, 14.2 babhūva pakṣapāto 'syāḥ sarvadābhyadhiko 'rjune //
Garuḍapurāṇa
GarPur, 1, 71, 28.2 labhate 'bhyadhikaṃ tasmādguṇairmarakataṃ yutam //
GarPur, 1, 155, 23.2 visatkampo 'tinidrā ca sarvebhyo 'bhyadhikaṃ śramaḥ //
Kathāsaritsāgara
KSS, 1, 7, 94.2 tathā tathā tulāyāṃ sa kapoto 'bhyadhiko 'bhavat //
KSS, 2, 2, 119.2 asmākamantike mā sthāḥ sarvathābhyadhikā ca sā //
KSS, 3, 6, 153.2 prāṇān me prāṇadānāddhi dharmaḥ ko 'bhyadhiko bhavet //
KSS, 3, 6, 188.2 pativratātvāt siddhis tu tato 'py abhyadhikā mama //
KSS, 4, 3, 76.1 tataḥ surakṛtārambhajanitābhyadhikādaram /
KSS, 6, 1, 26.2 na tathā pratipede tanninindābhyadhikaṃ punaḥ //
KSS, 6, 1, 39.2 tadrakṣaṇopakārācca dharmaḥ ko 'bhyadhiko vada //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 5.2, 12.2 tasminn abhyadhikāṃ prītiṃ karoti vṛṣabhadhvajaḥ //
Rasahṛdayatantra
RHT, 8, 8.1 kuṭile balamabhyadhikaṃ rāgastīkṣṇe tu pannage snehaḥ /
Rasārṇava
RArṇ, 14, 47.2 dvātriṃśāṃśena hemārdhaṃ mātrikābhyadhikaṃ bhavet //
RArṇ, 18, 209.1 hīnāṅgo'bhyadhikāṅgaśca savyādhiḥ kubja ānataḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 22.2, 5.2 mārute'bhyadhike sarpiḥ sadā salavaṇaṃ hitam /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 29.0 saugateṣu dūṣiteṣu śrutyantavādādayo dūṣitā eva tulyanyāyatvād iti nābhyadhikam uktam //
Ānandakanda
ĀK, 1, 11, 3.1 tadbrūhi nyūnābhyadhikahīnakṣīṇāṅginām api /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 4, 51.2, 2.0 vrajeccābhyadhikam iti punaḥ punargacchet vyajyate iti vā pāṭhaḥ tatrāpi bhūyo gamanena nārīṣu puṃstvena vyajyate //
Mugdhāvabodhinī
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
MuA zu RHT, 8, 9.2, 3.0 iti kiṃ kuṭile balaṃ abhyadhikaṃ sarvādhikaṃ punastīkṣṇe'bhyadhiko rāgaḥ rañjanaṃ tu punaḥ pannage nāge'bhyadhikaṃ snehaḥ snigdhatvaṃ tu punaḥ rāgasnehabalāni trīṇyevoktāni kamale tāmre kuṭilatīkṣṇapannagānāṃ jāraṇādrase yathā balarāgasnehā bhavanti tathaikatāmrajāraṇāt trayo bhavantītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 121, 8.1 nārīṇāṃ tu sadā kāmo 'bhyadhikāḥ parivartate /
SkPur (Rkh), Revākhaṇḍa, 198, 104.2 sāmyādabhyadhikaṃ yāvat kāñcanādi bhaveddvija //