Occurrences

Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Vaikhānasaśrautasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Arthaśāstra
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rasārṇava
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Śivasūtravārtika
Śārṅgadharasaṃhitādīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 8.0 abhyantarāṇi yajñāṅgāni //
Bhāradvājaśrautasūtra
BhārŚS, 7, 3, 1.1 purastād udīcīnakumbāṃ śamyāṃ nidhāya sphyenābhyantaram udīcīṃ lekhāṃ likhati vittāyanī me 'sīti /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 27, 1.14 iti triḥ pradakṣiṇaṃ parilikhya yathārtham avaṭān khātvābhyantaraṃ pāṃsūn karoti //
Kauśikasūtra
KauśS, 11, 1, 20.0 tāḥ śakṛdābhyantaraṃ limpanti śuṣkeṇa vā pūrayanti //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 2.1 divyo hy amūrtaḥ puruṣo sa bāhyābhyantaro hy ajaḥ /
Mānavagṛhyasūtra
MānGS, 1, 9, 30.1 abhyantare kautuke devapatnīr yajati //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 3, 3.0 pratidiśam udīcīnāgrāṃ vā śamyāṃ nidhāya vittāyanī me 'sīti caturbhiḥ pratimantram udīcyau prācyau ca sphyena lekhā abhyantaraṃ parilikhati //
Vārāhagṛhyasūtra
VārGS, 5, 4.0 abhyantaraṃ jaṭākaraṇaṃ bahir upanayanam //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 14.1 kartṝṇāṃ ca pradhānakāriṇo 'bhyantarā bāhyā itare //
VārŚS, 1, 3, 2, 15.1 cakṣuḥ śrotram iti juhūm abhyantaraṃ prācīṃ pratīcīṃ bāhyataḥ //
VārŚS, 1, 3, 2, 16.1 vācaṃ paśūn ity upabhṛtam abhyantaraṃ pratīcīṃ prācīṃ bāhyataḥ //
Arthaśāstra
ArthaŚ, 1, 3, 12.1 parivrājakasya jitendriyatvam anārambho niṣkiṃcanatvaṃ saṅgatyāgo bhaikṣavratam anekatrāraṇye ca vāso bāhyābhyantaraṃ ca śaucam //
ArthaŚ, 1, 10, 13.1 tatra dharmopadhāśuddhān dharmasthīyakaṇṭakaśodhaneṣu karmasu sthāpayet arthopadhāśuddhān samāhartṛsaṃnidhātṛnicayakarmasu kāmopadhāśuddhān bāhyābhyantaravihārarakṣāsu bhayopadhāśuddhān āsannakāryeṣu rājñaḥ //
ArthaŚ, 1, 12, 9.1 sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ //
ArthaŚ, 2, 5, 22.1 bāhyam abhyantaraṃ cāyaṃ vidyād varṣaśatād api /
ArthaŚ, 2, 14, 27.1 sīsarūpaṃ suvarṇapattreṇāvaliptam abhyantaram aṣṭakena baddhaṃ gāḍhapeṭakaḥ //
ArthaŚ, 2, 14, 46.1 yaddviguṇavāstukānāṃ vā rūpe sīsarūpaṃ prakṣipyābhyantaram avacchindanti tad avacchedanam //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 6, 17.2 karmābhigrahastu muṣitaveśmanaḥ praveśaniṣkasanam advāreṇa dvārasya saṃdhinā bījena vā vedham uttamāgārasya jālavātāyananīpravedham ārohaṇāvataraṇe ca kuḍyasya vedham upakhananaṃ vā gūḍhadravyanikṣepaṇagrahaṇopāyam upadeśopalabhyam abhyantaracchedotkaraparimardopakaraṇam abhyantarakṛtaṃ vidyāt //
ArthaŚ, 4, 6, 19.1 abhyantarakṛte puruṣam āsannaṃ vyasaninaṃ krūrasahāyaṃ taskaropakaraṇasaṃsargaṃ striyaṃ vā daridrakulām anyaprasaktāṃ vā paricārakajanaṃ vā tadvidhācāram atisvapnaṃ nidrāklāntam āvignaṃ śuṣkabhinnasvaramukhavarṇam anavasthitam atipralāpinam uccārohaṇasaṃrabdhagātraṃ vilūnanighṛṣṭabhinnapāṭitaśarīravastraṃ jātakiṇasaṃrabdhahastapādaṃ pāṃsupūrṇakeśanakhaṃ vilūnabhugnakeśanakhaṃ vā samyaksnātānuliptaṃ tailapramṛṣṭagātraṃ sadyodhautahastapādaṃ vā pāṃsupicchileṣu tulyapādapadanikṣepaṃ praveśaniṣkasanayor vā tulyamālyamadyagandhavastracchedavilepanasvedaṃ parīkṣeta //
ArthaŚ, 4, 8, 1.1 muṣitasaṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta //
ArthaŚ, 14, 3, 57.1 abhyantaraṃ catasṛṇāṃ śarkarāṇāṃ dvāram apāvriyate //
Carakasaṃhitā
Ca, Sū., 11, 56.2 prājño roge samutpanne bāhyenābhyantareṇa vā /
Ca, Sū., 19, 4.8 dvau jvarāviti uṣṇābhiprāyaḥ śītasamutthaśca śītābhiprāyaścoṣṇasamutthaḥ dvau vraṇāviti nijaścāgantujaśca dvāvāyāmāviti bāhyaścābhyantaraśca dve gṛdhrasyāviti vātād vātakaphācca dve kāmale iti koṣṭhāśrayā śākhāśrayā ca dvividhamāmamiti alasako visūcikā ca dvividhaṃ vātaraktamiti gambhīramuttānaṃ ca dvividhānyarśāṃsīti śuṣkāṇyārdrāṇi ca /
Ca, Vim., 7, 10.1 tatra malo bāhyaścābhyantaraśca /
Ca, Vim., 7, 19.2 tenaiva ca kaṣāyeṇa bāhyābhyantarān sarvodakārthān kārayecchaśvat tadabhāve kaṭutiktakaṣāyāṇāmauṣadhānāṃ kvāthairmūtrakṣārairvā pariṣecayet /
Ca, Śār., 8, 47.6 kaṇakakaṇṭakendhanavān agnis tindukakāṣṭhendhanaś cāgniḥ sūtikāgārasyābhyantarato nityaṃ syāt /
Lalitavistara
LalVis, 6, 35.4 abhyantaragataśca bodhisattvo māyādevyāḥ kukṣau dakṣiṇe pārśve paryaṅkamābhujya niṣaṇṇo 'bhūt /
Mahābhārata
MBh, 1, 192, 7.71 dānamānārcitāḥ sarve bāhyāścābhyantarāśca ye /
MBh, 2, 5, 74.2 priyāṇyanubhavañ śeṣe viditvābhyantaraṃ janam //
MBh, 2, 61, 32.1 abhyantarā ca sarvasve draupadī bharatarṣabha /
MBh, 3, 30, 16.2 na krodho 'bhyantaras tasya bhavatīti viniścitam //
MBh, 3, 186, 89.1 abhyantaraṃ śarīraṃ me praviśya munisattama /
MBh, 3, 217, 12.2 ṣaṭśiro 'bhyantaraṃ rājan nityaṃ mātṛgaṇārcitam //
MBh, 5, 34, 65.1 yaḥ pañcābhyantarāñ śatrūn avijitya matikṣayān /
MBh, 5, 38, 15.1 yasya mantraṃ na jānanti bāhyāścābhyantarāśca ye /
MBh, 5, 38, 37.2 yaḥ kopayati nirdoṣaṃ sadoṣo 'bhyantaraṃ janam //
MBh, 12, 82, 13.2 āpado dvividhāḥ kṛṣṇa bāhyāścābhyantarāśca ha /
MBh, 12, 83, 51.1 kaccijjitendriyo rājā kaccid abhyantarā jitāḥ /
MBh, 12, 88, 22.2 yathāśaktyanukampeta sarvān abhyantarān api //
MBh, 12, 271, 10.1 bāhye cābhyantare caiva karmaṇā manasi sthitaḥ /
MBh, 13, 111, 9.2 sa snāto yo damasnātaḥ sabāhyābhyantaraḥ śuciḥ //
MBh, 14, 19, 32.2 tasminn āvasathe dhāryaṃ sabāhyābhyantaraṃ manaḥ //
MBh, 14, 19, 34.2 kāyam abhyantaraṃ kṛtsnam ekāgraḥ paricintayet //
Manusmṛti
ManuS, 3, 154.2 brahmadviṣ parivittiś ca gaṇābhyantara eva ca //
Rāmāyaṇa
Rām, Ay, 2, 31.1 abhyantaraś ca bāhyaś ca paurajānapado janaḥ /
Rām, Ay, 14, 5.1 prativeditam ājñāya sūtam abhyantaraṃ pituḥ /
Rām, Yu, 20, 17.2 mantreṣvabhyantarā ye 'sya prītyā tena samāgatāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 11, 9.2 sāmarthyāccātra vibhajed bāhyābhyantaralakṣaṇam //
AHS, Nidānasthāna, 14, 42.2 kṛmayas tu dvidhā proktā bāhyābhyantarabhedataḥ //
AHS, Cikitsitasthāna, 13, 8.1 varuṇādigaṇakvātham apakve 'bhyantarotthite /
AHS, Cikitsitasthāna, 21, 19.2 bāhyābhyantarataḥ snehairasthimajjagataṃ jayet //
AHS, Cikitsitasthāna, 21, 38.1 āyāmayorarditavad bāhyābhyantarayoḥ kriyā /
AHS, Kalpasiddhisthāna, 2, 38.1 tvacaṃ tilvakamūlasya tyaktvābhyantaravalkalam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 5.3 te punarapakarṣaṇādayo dvividhā bāhyābhyantarabhedena /
ASaṃ, 1, 22, 11.1 trayaśca rogāṇāṃ mārgā bāhyamadhyābhyantarāstatra bāhyo raktādidhātavastvakca /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 59.1 samucchinnadurucchedabāhyābhyantaravairiṇā /
BKŚS, 18, 615.2 anayat pāṇinākṛṣya gṛhābhyantaramaṇḍapam //
Daśakumāracarita
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 8, 51.0 bāhyābhyantarāṃśca kopān gūḍham utpādya prakāśaṃ praśamayanta iva svāminamavaśamavagṛhṇanti //
Divyāvadāna
Divyāv, 18, 522.1 tataḥ sā vaṇikpatnī kathayati yadyanyo 'bhyantaro manuṣyo na saṃvidyate bhavatu eṣa eva me putraḥ //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kumārasaṃbhava
KumSaṃ, 5, 17.2 navoṭajābhyantarasaṃbhṛtānalaṃ tapovanaṃ tac ca babhūva pāvanam //
KumSaṃ, 6, 77.1 yogino yaṃ vicinvanti kṣetrābhyantaravartinam /
Kāmasūtra
KāSū, 5, 6, 6.2 teṣām upāvartane dhātreyikāśca abhyantarasaṃsṛṣṭā āyatiṃ darśayantyaḥ prayateran /
Kātyāyanasmṛti
KātySmṛ, 1, 353.1 abhyantaras tu nikṣepe sākṣyam eko 'pi vācyate /
KātySmṛ, 1, 357.1 kāryeṣv abhyantaro yaś ca arthinā prahitaś ca yaḥ /
Kūrmapurāṇa
KūPur, 2, 5, 11.1 aṇḍasthaṃ cāṇḍabāhyasthaṃ bāhyamabhyantaraṃ param /
Liṅgapurāṇa
LiPur, 1, 8, 32.1 bāhyaśaucena yuktaḥ saṃs tathā cābhyantaraṃ caret /
LiPur, 1, 17, 54.2 nirdvandvaṃ kevalaṃ śūnyaṃ bāhyābhyantaravarjitam //
LiPur, 1, 17, 55.1 sabāhyābhyantaraṃ caiva sabāhyābhyantarasthitam /
LiPur, 1, 17, 55.1 sabāhyābhyantaraṃ caiva sabāhyābhyantarasthitam /
LiPur, 1, 24, 134.1 liṅgārcanaratā nityaṃ bāhyābhyantarataḥ sthitāḥ /
LiPur, 1, 53, 26.2 tasyaivābhyantaro yastu dhātakīkhaṇḍa ucyate //
LiPur, 1, 54, 16.1 bāhyaṃ cābhyantaraṃ proktamuttarāyaṇadakṣiṇe /
LiPur, 1, 73, 21.1 bāhye cābhyantare caiva manye kartavyamīśvaram /
LiPur, 2, 47, 48.2 abhyantare tathā bāhye vahnau nityaṃ samarcayet //
Matsyapurāṇa
MPur, 23, 3.2 brahmaviṣṇvarkarudrāṇāmabhyantaramatīndriyam //
MPur, 124, 64.2 lekhayoḥ kāṣṭhayoścaiva bāhyābhyantarayoścaran //
Meghadūta
Megh, Pūrvameghaḥ, 30.2 nirvindhyāyāḥ pathi bhava rasābhyantaraḥ saṃnipatya strīṇām ādyaṃ praṇayavacanaṃ vibhramo hi priyeṣu //
Nāradasmṛti
NāSmṛ, 2, 1, 132.1 kāryeṣv abhyantaro yaḥ syād arthinā prahitaś ca yaḥ /
NāSmṛ, 2, 19, 4.1 aprakāśāś ca vijñeyā bahirabhyantarāśritāḥ /
Nāṭyaśāstra
NāṭŚ, 4, 114.1 abhyantarāpaviddhaḥ syāttajjñeyaṃ cakramaṇḍalam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 43.22 atra sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇakriyāsu vidhisaṃjñā yajñavidhivat /
PABh zu PāśupSūtra, 5, 38, 3.0 tathā sūkṣmasthūlasabāhyābhyantarasalakṣaṇavilakṣaṇāsu kriyāsu vinivṛttāsu rudre sthitacitto niṣkriyaḥ san ityabhidhīyate //
Suśrutasaṃhitā
Su, Sū., 5, 38.1 na cainaṃ tvaramāṇaḥ sāntardoṣaṃ ropayet sa hy alpenāpy apacāreṇābhyantaram utsaṅgaṃ kṛtvā bhūyo 'pi vikaroti //
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 17, 5.1 sa yadā bāhyābhyantaraiḥ kriyāviśeṣair na saṃbhāvitaḥ praśamayituṃ kriyāviparyayādbahutvādvā doṣāṇāṃ tadā pākābhimukho bhavati /
Su, Sū., 23, 5.1 sphikpāyuprajananalalāṭagaṇḍauṣṭhapṛṣṭhakarṇaphalakośodarajatrumukhābhyantarasaṃsthāḥ sukharopaṇīyā vraṇāḥ //
Su, Sū., 38, 9.2 vinihanti śiraḥśūlagulmābhyantaravidradhīn //
Su, Nid., 1, 56.1 abhyantaraṃ dhanur iva yadā namati mānavaḥ /
Su, Nid., 2, 17.1 prakupitāstu doṣā meḍhramabhiprapannā māṃsaśoṇite pradūṣya kaṇḍūṃ janayanti tataḥ kaṇḍūyanāt kṣataṃ samupajāyate tasmiṃśca kṣate duṣṭamāṃsajāḥ prarohāḥ picchilarudhirasrāviṇo jāyante kūrcakino 'bhyantaram upariṣṭādvā te tu śepho vināśayantyupaghnanti ca puṃstvaṃ yonimabhiprapannāḥ sukumārān durgandhān picchilarudhirasrāviṇaśchatrākārān karīrāñjanayanti te tu yonim upaghnantyārtavaṃ ca nābhimabhiprapannāḥ sukumārān durgandhān picchilān gaṇḍūpadamukhasadṛśān karīrāñjanayanti ta evordhvamāgatāḥ śrotrākṣighrāṇavadaneṣvarśāṃsyupanirvartayanti tatra karṇajeṣu bādhiryaṃ śūlaṃ pūtikarṇatā ca netrajeṣu vartmāvarodho vedanā srāvo darśananāśaśca ghrāṇajeṣu pratiśyāyo 'timātraṃ kṣavathuḥ kṛcchrocchvāsatā pūtinasyaṃ sānunāsikavākyatvaṃ śiroduḥkhaṃ ca vaktrajeṣu kaṇṭhauṣṭhatālūnāmanyatamasmiṃstair gadgadavākyatā rasājñānaṃ mukharogāś ca bhavanti //
Su, Śār., 5, 36.1 yaḥ snāyūḥ pravijānāti bāhyāścābhyantarāstathā /
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 7, 22.1 tatra sirāśatamekasmin sakthni bhavati tāsāṃ jāladharā tvekā tisraścābhyantarās tatrorvīsaṃjñe dve lohitākṣasaṃjñā caikā etāstvavyadhyā etenetarasakthi bāhū ca vyākhyātau evamaśastrakṛtyāḥ ṣoḍaśa śākhāsu /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 5, 27.1 aṣṭhīlāpratyaṣṭhīlayor gulmābhyantaravidradhivat kriyāvibhāga iti //
Su, Cik., 5, 36.1 hṛdrogamaruciṃ gulmaṃ tathābhyantaravidradhim /
Su, Cik., 9, 20.2 abhyantaraṃ māsamimaṃ prayogaṃ prayojayecchvitramatho nihanti //
Su, Cik., 12, 4.2 tatra pūrvarūpeṣvapatarpaṇaṃ vanaspatikaṣāyaṃ bastamūtraṃ copadiśet evam akurvatastasya madhurāhārasya mūtraṃ svedaḥ śleṣmā ca madhurībhavati pramehaścābhivyakto bhavati tatrobhayataḥ saṃśodhanamāseveta evamakurvatastasya doṣāḥ pravṛddhā māṃsaśoṇite pradūṣya śophaṃ janayantyupadravān vā kāṃścit tatroktaḥ pratīkāraḥ sirāmokṣaśca evamakurvatastasya śopho vṛddho 'timātraṃ rujo vidāhamāpadyate tatra śastrapraṇidhānamuktaṃ vraṇakriyopasevā ca evamakurvatastasya pūyo 'bhyantaramavadāryotsaṅgaṃ mahāntamavakāśaṃ kṛtvā pravṛddho bhavatyasādhyas tasmād ādita eva pramehiṇam upakramet //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 16, 28.1 varuṇādigaṇakvāthamapakve 'bhyantarotthite /
Su, Utt., 3, 9.2 abhyantaramukhī bāhyotsaṅge 'dho vartmanaśca yā //
Su, Utt., 15, 29.2 abhyantaraṃ vartmaśayā vidhānaṃ teṣu vakṣyate //
Su, Utt., 46, 22.2 tīkṣṇāñjanābhyañjanadhūmayogaistathā nakhābhyantaratotrapātaiḥ //
Su, Utt., 47, 71.1 sabāhyābhyantaraṃ dehaṃ dahedvai mandacetasaḥ /
Su, Utt., 56, 11.1 yaḥ śyāvadantauṣṭhanakho 'lpasaṃjñaśchardyardito 'bhyantarayātanetraḥ /
Su, Utt., 58, 18.1 abhyantare bastimukhe vṛtto 'lpaḥ sthira eva ca /
Yājñavalkyasmṛti
YāSmṛ, 3, 293.2 kṛcchrātikṛcchro 'sṛkpāte kṛcchro 'bhyantaraśoṇite //
Aṣṭāvakragīta
Aṣṭāvakragīta, 19, 7.1 kva dūraṃ kva samīpaṃ vā bāhyaṃ kvābhyantaraṃ kva vā /
Bhāgavatapurāṇa
BhāgPur, 2, 8, 16.1 pramāṇam aṇḍakośasya bāhyābhyantarabhedataḥ /
Devīkālottarāgama
DevīĀgama, 1, 29.1 ākāśamiva sarvaṃ tu sabāhyābhyantaraṃ priye /
Garuḍapurāṇa
GarPur, 1, 115, 82.1 gṛhe cābhyantare dravyaṃ lagnaṃ caiva tu dṛśyate /
GarPur, 1, 160, 10.1 sāmarthyāccātra viḍbhedo bāhyābhyantaralakṣaṇam /
GarPur, 1, 160, 24.1 mūtraṃ tayor apyanilād bāhye vābhyantare tathā /
GarPur, 1, 165, 1.2 krimayaśca dvidhā proktā bāhyābhyantarabhedataḥ /
Hitopadeśa
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Kathāsaritsāgara
KSS, 1, 4, 51.2 abhyantaragṛhaṃ guptamandhakāramayaṃ tataḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 472.0 lakṣaṇyāṃ bāhyābhyantaralakṣaṇayuktām //
Rasārṇava
RArṇ, 10, 7.1 yo bāhyābhyantare śveto bahulaṃ kañcukāvṛtaḥ /
RArṇ, 17, 15.1 mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 7.2, 2.0 prathamamekaṃ gṛham tasyābhyantare dvitīyam tasyābhyantare tṛtīyam evaṃ trigarbhā //
SarvSund zu AHS, Utt., 39, 7.2, 2.0 prathamamekaṃ gṛham tasyābhyantare dvitīyam tasyābhyantare tṛtīyam evaṃ trigarbhā //
Tantrasāra
TantraS, 6, 5.1 tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ //
TantraS, 12, 8.0 punar api bāhyābhyantaratayā dvitvam bahir upāsyamantratādātmyena tanmayīkṛte tatra tatra nimajjanam ity uktam //
Tantrāloka
TĀ, 5, 21.1 kadalīsaṃpuṭākāraṃ sabāhyābhyantarāntaram /
TĀ, 16, 105.2 sarveṣāṃ vyāpakatvena sabāhyābhyantaraṃ smaret //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 20.1, 4.0 khecaryādipravāhāṇāṃ bāhyābhyantararūpiṇām //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
Haribhaktivilāsa
HBhVil, 3, 47.3 yaḥ smaret puṇḍarīkākṣaṃ sa bāhyābhyantaraḥ śuciḥ //
HBhVil, 3, 48.2 tathāpi saṃsmaran viṣṇuṃ sa bāhyābhyantaraḥ śuciḥ //
HBhVil, 3, 247.1 prātaḥsnānaṃ hared vaiśya bāhyābhyantarajaṃ malam /
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 50.2 sabāhyābhyantaraṃ vyomni ghaṭavat tiṣṭhati dhruvam //
Mugdhāvabodhinī
MuA zu RHT, 17, 2.2, 3.0 annaṃ godhūmādikaṃ vā dravyaṃ auṣadhaṃ anupānena saha jalādinā sārdhaṃ dhātuṣu māṃsādiṣu saptasu kramate vyāpnoti tathā amunā vakṣyamāṇavidhānena krāmaṇayogāt krāmaṇāya yogaḥ kunaṭīmākṣikaviṣādis tataḥ sūtarājo loharūpyādiṣu viśati bāhyābhyantaraṃ vidhyatītyarthaḥ //
MuA zu RHT, 19, 7.2, 6.2 amunā vakṣyamāṇavirecanena yāvakādinā śuddhaśarīraḥ san parihatasaṃsargadoṣabalī bhavati saṃsargeṇa ye doṣāḥ śarīrābhyantarāste saṃsargadoṣāḥ te parihatā jitā yena saḥ parihatasaṃsargadoṣaḥ tena balī balayuktaḥ doṣanivṛttau guṇapravṛttir ityavaśyam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 54.1 atikṛcchraṃ ca rudhire kṛcchro 'bhyantaraśoṇite /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 42.3, 3.0 tataḥ abhyantaragartamadhye pañcarandhrasaṃyuktāṃ mṛccakrīṃ sthāpayitvā aṅgāraiḥ koṣṭhīṃ paripūrya ca ekabhastrayā pradhamet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 34.2, 3.0 trāsaḥ sabāhyābhyantaramalaviśiṣṭatvam //
RRSṬīkā zu RRS, 8, 89.2, 5.0 yat sevitamātraṃ tatkṣaṇa eva śarīrāntaḥsthasarvadhātuṣu sahasā sabāhyābhyantaraṃ vyāpnoti paścāt pākaṃ prāpnoti tadvyavāyi krāmaṇetyaparaparyāyaṃ ca bodhyam //
RRSṬīkā zu RRS, 8, 96.2, 1.0 sūtena sabāhyābhyantaravyāptyaikībhūtasya siddhadravyasya suvarṇatvādiprāptasya tāmrādilohātmakadravyasya tadekībhūtasūtasya ca yathāsambhavaṃ yat kāluṣyādi tannivārakaṃ daśāṃśena yaccūrṇaprakṣepādi karma tad udghāṭanam itīritam //
Saddharmapuṇḍarīkasūtra
SDhPS, 17, 43.1 na ca śyāmadanto bhavati na viṣamadanto bhavati na pītadanto bhavati na duḥsaṃsthitadanto na khaṇḍadanto na patitadanto na vakradanto na lamboṣṭho bhavati nābhyantaroṣṭho na prasāritoṣṭho na khaṇḍoṣṭho na vaṅkoṣṭho na kṛṣṇoṣṭho na bībhatsoṣṭho bhavati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 44, 31.1 sa pūtaśca bhavetsākṣāt sabāhyābhyantaro nṛpa /
SkPur (Rkh), Revākhaṇḍa, 177, 13.2 pūjayed devamīśānaṃ sa bāhyābhyantaraḥ śuciḥ //