Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Tantrākhyāyikā
Ānandakanda
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 10.1 punaraparaṃ kauśika tadyathāpi nāma ye bodhimaṇḍagatā vā bodhimaṇḍaparisāmantagatā vā bodhimaṇḍābhyantaragatā vā bodhivṛkṣamūlagatā vā manuṣyā vā amanuṣyā vā tiryagyonigatānapyupādāya yāvanna te śakyā manuṣyairvā amanuṣyairvā viheṭhayituṃ vā vyāpādayituṃ vā āveśayituṃ vā sthāpayitvā pūrvakarmavipākam /
Carakasaṃhitā
Ca, Cik., 5, 185.1 upanāhanaṃ saśastraṃ pakvasyābhyantaraprabhinnasya /
Mahābhārata
MBh, 3, 146, 69.1 vadanābhyantaragataiḥ śuklabhāsair alaṃkṛtam /
MBh, 6, BhaGī 5, 27.2 prāṇāpānau samau kṛtvā nāsābhyantaracāriṇau //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 3, 21.1 sirāṃ jālaṃdharāṃ nāma tisraś cābhyantarāśritāḥ /
AHS, Utt., 12, 4.2 dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam //
Suśrutasaṃhitā
Su, Śār., 4, 13.2 sthūlāsthiṣu viśeṣeṇa majjā tvabhyantarāśritaḥ /
Su, Śār., 5, 21.2 abhyantaragataiḥ sārair yathā tiṣṭhanti bhūruhāḥ /
Tantrākhyāyikā
TAkhy, 1, 243.1 asti kasmiṃścin nagarasamīpe saṃnikṛṣṭavivarābhyantaraśāyī jambukaś caṇḍaravo nāma //
Ānandakanda
ĀK, 1, 4, 517.2 mātṛvāhaḥ kulīraśca śaṅkhābhyantarajo malaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 196.1 abhyantarāvasthitastvaṃ yadā bhavasi koṣṭhake /