Occurrences

Baudhāyanagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Saundarānanda
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanagṛhyasūtra
BaudhGS, 3, 7, 28.2 tad etad ṛddham ayanaṃ hutaprahutānukṛtayo 'nye homāḥ baliharaṇānukṛtīny abhyarcanāny āśramānukṛtayaḥ saṃśrayā iti //
Carakasaṃhitā
Ca, Nid., 7, 15.1 trividhaṃ tu khalūnmādakarāṇāṃ bhūtānām unmādane prayojanaṃ bhavati tad yathā hiṃsā ratiḥ abhyarcanaṃ ceti /
Mahābhārata
MBh, 3, 61, 74.1 devatābhyarcanaparo dvijātijanavatsalaḥ /
MBh, 12, 281, 10.2 pitṛbhyaḥ śrāddhadānena nṛṇām abhyarcanena ca //
Manusmṛti
ManuS, 2, 176.2 devatābhyarcanaṃ caiva samidādhānam eva ca //
Saundarānanda
SaundĀ, 18, 22.2 abhyarcanaṃ me na tathā praṇāmo dharme yathaiṣā pratipattireva //
Kūrmapurāṇa
KūPur, 1, 2, 47.2 gṛhasthasya paro dharmo devatābhyarcanaṃ tathā //
KūPur, 1, 2, 64.2 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ //
KūPur, 1, 34, 43.1 svakārye pitṛkārye vā devatābhyarcane 'pi vā /
KūPur, 2, 12, 18.1 devatābhyarcanaṃ kuryāt puṣpaiḥ patreṇa vāmbubhiḥ /
KūPur, 2, 33, 95.2 devatābhyarcanaṃ nṝṇām aśeṣāghavināśanam //
Liṅgapurāṇa
LiPur, 1, 28, 29.2 ābhyantaraṃ samākhyātamevamabhyarcanaṃ kramāt //
LiPur, 2, 6, 34.2 parvaṇyabhyarcanaṃ nāsti caturdaśyāṃ viśeṣataḥ //
Matsyapurāṇa
MPur, 62, 10.2 pādādyabhyarcanaṃ kuryāt pratipakṣaṃ varānane //
MPur, 105, 14.2 svakārye pitṛkārye vā devatābhyarcane'pi vā /
Viṣṇupurāṇa
ViPur, 3, 9, 21.1 devatābhyarcanaṃ homaḥ sarvābhyāgatapūjanam /
Garuḍapurāṇa
GarPur, 1, 49, 23.1 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 122, 17.1 na śabdavidyāsamayo devatābhyarcanāni ca /
SkPur (Rkh), Revākhaṇḍa, 227, 63.1 tṛtīyaṃ khyātadevasya darśanābhyarcanādibhiḥ /