Occurrences

Āyurvedadīpikā

Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 26, 10.2, 6.0 atra ca paratvāparatvādīnām ihānabhidhānena cikitsāyāṃ paratvādīnām aprādhānyaṃ darśayati ye 'pi tatrāpi yuktisaṃyogaparimāṇasaṃskārābhyāsā atyarthacikitsopayogino 'pi na te pārthivādidravyāṇāṃ śabdādivat sāṃsiddhikāḥ kiṃ tarhy ādheyāḥ ata iha naisargikaguṇakathane noktāḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 31.0 bhāvasya ṣaṣṭikādervyāyāmādeś cābhyasanam abhyāsaḥ //
ĀVDīp zu Ca, Sū., 26, 35.2, 32.0 abhyasanameva lokaprasiddhābhyāṃ paryāyābhyāṃ vivṛṇoti śīlanaṃ satatakriyeti yaṃ lokāḥ śīlanasatatakriyābhyām abhidadhati so 'bhyāsa iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 14.4, 13.0 etaccānye necchanti yatas tailādīnāṃ satatam abhyasyamānamiti padenādhikyameva vātādijayakāraṇamuktaṃ tathā yaccānyad api kiṃcid dravyam ityādigranthena dravyācintyaprabhāvaṃ parityajya sāmānyena guṇavaiparītyam evābhyāsād vātādijayahetur ucyate //
ĀVDīp zu Ca, Vim., 1, 18.7, 4.0 lavaṇaṃ nātyupayuñjīteti nātimātraṃ lavaṇaṃ satatam upayuñjīta annadravyasaṃskārakaṃ tu stokamātram abhyāsenāpyupayojanīyam eva //
ĀVDīp zu Ca, Vim., 1, 20.5, 2.0 okāditi abhyāsāt //
ĀVDīp zu Ca, Vim., 1, 20.5, 12.0 krameṇeti yathoktābhyāsakrameṇa //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Vim., 1, 22.13, 1.0 yadāyattam okasātmyam iti bhoktṛpuruṣāpekṣaṃ hy abhyāsasātmyaṃ bhavati kasyaciddhi kiṃcid evābhyāsāt pathyamapathyaṃ vā sātmyaṃ bhavati //
ĀVDīp zu Ca, Śār., 1, 149.2, 8.0 abhyāsāditi abhyastamartham abhyāsabalādeva smarati //
ĀVDīp zu Ca, Śār., 1, 149.2, 8.0 abhyāsāditi abhyastamartham abhyāsabalādeva smarati //
ĀVDīp zu Ca, Śār., 1, 154.2, 2.0 prathamaṃ hi mokṣopayogitvena guruvacanāt kriyāsaṃnyāsaḥ kṛta eva paraṃ svānubhavaviraktena na kṛtaḥ abhyāsād udbhūtena jñānena sākṣāddṛṣṭaṃ bhāvasvabhāvena yaḥ sarvasaṃnyāsaḥ kriyate tatra samūlāḥ sarvavedanā jñānādayaśca śarīroparamādevoparamante //
ĀVDīp zu Ca, Cik., 2, 13.6, 6.0 sahasrasaṃkhyāpūraṇaṃ cehaikena vardhanahrāsakrameṇa na bhavati tena punar āvṛttyā ca triṃśatparyantaṃ prayogaḥ kartavyaḥ yathā hi bhallātakaprayogābhyāsena sahasrasaṃkhyāpūraṇaṃ bhavati tathā kṛtvā parityāgaḥ kartavyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 4, 10.2, 8.0 abhyasanadhruvā iti vyavāyābhyāsenaiva vyavāyasamarthā bhavanti //