Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 334.1 aśokavanikābhyāse sthitaṃ provāca nirjane /
BhāMañj, 1, 632.1 abhyāsasādhyaṃ nikhilaṃ matvā saṃtamase vyadhāt /
BhāMañj, 1, 636.2 astrābhyāsaṃ svayaṃ cakre yenābhūddhanvināṃ varaḥ //
BhāMañj, 1, 930.1 prītiḥ samāgamābhyāsātkasya nāma na jāyate /
BhāMañj, 1, 1003.1 abhyāse kṣatriyāḥ sarve prasādya brāhmaṇaṃ bhayāt /
BhāMañj, 5, 331.2 śeṣāhiśayanābhyāsān nirmaukāṃśairivācitaḥ //
BhāMañj, 6, 98.1 tathābhyāsena balinā vātasyeva pramāthinaḥ /
BhāMañj, 6, 147.1 vaśe yadi na te cittam abhyāsena gṛhāṇa tat /
BhāMañj, 6, 148.2 jñānaṃ hi paramābhyāsājjñānāddhyānamihottamam //
BhāMañj, 7, 347.2 lakṣyābhyāsamivāsaktaṃ yenāsau vimukho 'bhavat //
BhāMañj, 8, 84.1 lakṣyābhyāse mayā vatsaḥ purā bāṇena dāritaḥ /
BhāMañj, 13, 72.1 praśaśaṃsa tadabhyāse gṛhasthānvighasāśinaḥ /
BhāMañj, 13, 562.2 kṛtapratikṛtaṃ vairamabhyāsāddviguṇaṃ bhavet //
BhāMañj, 13, 770.1 tṛṣṇeyaṃ satatābhyāsādvardhamānā śarīriṇām /
BhāMañj, 13, 788.1 abhyāsena samībhūte nistaraṅga ivodadhau /
BhāMañj, 13, 1042.1 ko hi janmasahasroktāṃ vāsanābhyāsajāṃ nijām /
BhāMañj, 13, 1159.1 saṅgatyāgaḥ padaṃ mukterbhogābhyāso gṛhaṃ śucaḥ /
BhāMañj, 13, 1620.1 jamadagniḥ purā dhanvī lakṣyābhyāsarato vane /
BhāMañj, 14, 83.1 janmāntaraśatābhyāsādantaraṅgatvamāgataḥ /