Occurrences

Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Vaikhānasadharmasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 32.1 atha tathopaviśyānvārabdhāyāṃ jayān abhyātānān rāṣṭrabhṛta iti hutvā athāmātyahomān juhoti //
BaudhGS, 3, 13, 3.1 mindāhutī hutvā jayān abhyātānān //
Bhāradvājagṛhyasūtra
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 13, 7.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti //
BhārGS, 1, 19, 9.1 atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 26, 7.0 antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 5, 8.1 brāhmaṇam anu praviśya jayābhyātānānrāṣṭrabhṛta iti hutvāgniṃ devānāṃ mahayati /
BhārGS, 2, 20, 6.1 yajñopavītaṃ kṛtvāpa ācamya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 3, 2, 12.0 yathākāmī sarvadarvihomeṣu jayābhyātānān rāṣṭrabhṛta iti hutvā //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 8.0 atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati purastāt sviṣṭakṛtaḥ //
HirGS, 1, 3, 10.0 agnir bhūtānām adhipatiḥ sa māvatv ityabhyātānān //
HirGS, 1, 3, 11.0 asmin brahmannasmin kṣatra ityabhyātāneṣv anuṣajati //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 17, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 18, 6.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 20, 8.1 atraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 26, 14.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 27, 1.9 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 1, 28, 1.22 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 1, 3.8 iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 2, 2.10 iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt /
HirGS, 2, 4, 10.8 iti cātraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 5, 2.8 iti ca atraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt /
HirGS, 2, 6, 2.8 iti ca atraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt /
Kauśikasūtra
KauśS, 14, 1, 42.1 savitā prasavānām iti karmaṇi karmaṇy abhito 'bhyātānair ājyaṃ juhuyāt //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 13.1 jayābhyātānān rāṣṭrabhṛtaś ca //
KāṭhGS, 47, 8.0 jayābhyātānān rāṣṭrabhṛtaś ca //
Mānavagṛhyasūtra
MānGS, 1, 11, 14.1 yena dyaur ugretyādaya udvāhe homā jayābhyātānāḥ saṃtatihomā rāṣṭrabhṛtaśca //
MānGS, 1, 11, 15.1 ākūtāya svāheti jayāḥ prācī digvasanta ṛtur ity abhyātānāḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 5, 7.1 rāṣṭrabhṛta icchañ jayābhyātānāṃś ca jānan //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
Vārāhagṛhyasūtra
VārGS, 2, 7.2 jayābhyātānānāṃ rāṣṭrabhṛtaś caike //
Āpastambagṛhyasūtra
ĀpGS, 2, 7.1 yathopadeśaṃ pradhānāhutīr hutvā jayābhyātānān rāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīr vihṛtāḥ sauviṣṭakṛtīm ity upajuhoti yad asya karmaṇo 'tyarīricaṃ yad vā nyūnam ihākaram agniṣṭakṛt sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu svāheti //
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 18.1 jayābhyātānā rāṣṭrabhṛta iti brāhmaṇavyākhyātāḥ //
ĀpŚS, 19, 17, 19.1 asmin brahmann ity abhyātāneṣv anuṣajati //
Vaikhānasadharmasūtra
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //