Occurrences

Daśakumāracarita
Harṣacarita
Kumārasaṃbhava
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāratamañjarī
Kathāsaritsāgara
Āryāsaptaśatī
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)

Daśakumāracarita
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
Harṣacarita
Harṣacarita, 2, 7.1 svayamṛturājasyābhiṣekārdrāś cāmarakalāpā ivāgṛhyanta kāminīcikuracayāḥ kusumāyudhena himadagdhasakalakamalinīkopeneva himālayābhimukhīṃ yātrāmadādaṃśumālī //
Kumārasaṃbhava
KumSaṃ, 3, 10.1 tava prasādāt kusumāyudho 'pi sahāyam ekaṃ madhum eva labdhvā /
KumSaṃ, 4, 40.1 kusumāyudhapatni durlabhas tava bhartā na cirād bhaviṣyati /
KumSaṃ, 4, 45.2 tatpratyayāc ca kusumāyudhabandhur enām āśvāsayat sucaritārthapadair vacobhiḥ //
KumSaṃ, 6, 44.1 yauvanāntaṃ vayo yasmin ātaṅkaḥ kusumāyudhaḥ /
KumSaṃ, 7, 67.1 na nūnam ārūḍharuṣā śarīram anena dagdhaṃ kusumāyudhasya /
Kāvyālaṃkāra
KāvyAl, 3, 24.1 sa ekas trīṇi jayati jaganti kusumāyudhaḥ /
KāvyAl, 3, 43.1 kimayaṃ śaśī na sa divā virājate kusumāyudho na dhanurasya kausumam /
Kūrmapurāṇa
KūPur, 2, 39, 54.2 kusumāyudharūpeṇa rudraloke mahīyate //
Matsyapurāṇa
MPur, 4, 11.2 svasutopagamād brahmā śaśāpa kusumāyudham //
MPur, 4, 21.1 evaṃ śāpaprasādābhyāmupetaḥ kusumāyudhaḥ /
MPur, 4, 22.3 kathaṃ ca dagdho rudreṇa kimatha kusumāyudhaḥ //
MPur, 14, 5.1 sarve yuvāno balinaḥ kusumāyudhasaṃnibhāḥ /
MPur, 14, 6.1 vavre varārthinī saṅgaṃ kusumāyudhapīḍitā /
Śatakatraya
ŚTr, 2, 81.1 strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ /
Ṛtusaṃhāra
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 35.2 mattāliyūthavirutaṃ niśi sīdhupānaṃ sarvaṃ rasāyanamidaṃ kusumāyudhasya //
Bhāratamañjarī
BhāMañj, 1, 572.1 tāmindusundaramukhīmatha rājacandraḥ kāntāṃ dadarśa kusumāyudhavaijayantīm /
BhāMañj, 12, 46.1 kusumāyudhatulyasya kusumāyudhataiva te /
BhāMañj, 12, 46.1 kusumāyudhatulyasya kusumāyudhataiva te /
Kathāsaritsāgara
KSS, 3, 6, 60.2 tārakopadrute śakre dagdhe ca kusumāyudhe //
Āryāsaptaśatī
Āsapt, 2, 136.2 kusumāyudhavidhṛtadhanurnirgatamakarandabindunibhāḥ //
Caurapañcaśikā
CauP, 1, 20.2 tat kelimandaragirau kusumāyudhasya kāntāṃ smarāmi rucirojjvalapuṣpaketum //
CauP, 1, 24.2 śṛṅgāranāṭakarasottamapānapātrīṃ kāntāṃ smarāmi kusumāyudhabāṇakhinnām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 84.3 kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ //