Occurrences

Baudhāyanadharmasūtra
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Kāṭhakagṛhyasūtra
Vaikhānasagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Liṅgapurāṇa
Garuḍapurāṇa
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 2.1 parokṣam adhiśritasyānnasyāvadyotyābhyukṣaṇam //
BaudhDhS, 1, 13, 22.1 parokṣopahatānām abhyukṣaṇam //
BaudhDhS, 1, 14, 15.3 etenānuvākenābhyukṣaṇam //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 11, 4, 17.0 abhyukṣaṇaprabhṛti samāpayeyuḥ //
DrāhŚS, 13, 1, 12.0 avabhṛthanyaṅgaṃ prāpyābhyukṣaṇaprabhṛti sautyaṃ karma samāpayeyuḥ //
DrāhŚS, 13, 4, 1.0 abhyukṣaṇaprabhṛtyata ūrdhvam //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 15.0 gandhair abhyukṣaṇaṃ gavāṃ gandhair abhyukṣaṇaṃ gavām //
GobhGS, 3, 6, 15.0 gandhair abhyukṣaṇaṃ gavāṃ gandhair abhyukṣaṇaṃ gavām //
Kāṭhakagṛhyasūtra
KāṭhGS, 60, 8.0 abhyukṣaṇādisaṃveśanāntam evaṃ dvir uttaram //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 5.0 āpo hi ṣṭheti mantreṇāgneyena tīrthenābhyukṣaṇaṃ mantrasnānam //
VaikhGS, 1, 5, 10.0 sarvaṃ brāhmeṇa brahmatarpaṇamācamanamāgneyena tīrthenābhyukṣaṇaṃ karoti //
Buddhacarita
BCar, 12, 30.1 namaskāravaṣaṭkārau prokṣaṇābhyukṣaṇādayaḥ /
Carakasaṃhitā
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Liṅgapurāṇa
LiPur, 1, 78, 13.1 kāryamabhyukṣaṇaṃ nityaṃ snapanaṃ ca viśeṣataḥ /
LiPur, 1, 89, 61.1 tṛṇakāṣṭhādivastūnāṃ śubhenābhyukṣaṇaṃ smṛtam /
LiPur, 2, 25, 66.1 nirīkṣaṇaṃ prokṣaṇaṃ tāḍanaṃ ca ṣaṣṭhena phaḍantena abhyukṣaṇaṃ caturthena khananotkiraṇaṃ ṣaṣṭhena pūraṇaṃ samīkaraṇamādyena secanaṃ vauṣaḍantena kuṭṭanaṃ ṣaṣṭhena saṃmārjanopalepane turīyeṇa kuṇḍaparikalpanaṃ nivṛttyā tribhireva kuṇḍaparidhānaṃ caturthena kuṇḍārcanamādyena rekhācatuṣṭayasaṃpādanaṃ ṣaṣṭhena phaḍantena vajrīkaraṇaṃ catuṣpadāpādanamādyena evaṃ kuṇḍasaṃskāramaṣṭādaśavidham //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 82.1 punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat //
Garuḍapurāṇa
GarPur, 1, 22, 8.1 varmaṇābhyukṣaṇaṃ kāryaṃ śaktinyāsaṃ hṛdā caret /
Ānandakanda
ĀK, 1, 2, 56.1 nirīkṣaṇaṃ prokṣaṇaṃ ca tāḍanābhyukṣaṇaṃ tathā /
Haribhaktivilāsa
HBhVil, 4, 28.2 abhyukṣaṇaṃ tu yaḥ kuryāt pānīyena surālaye /
HBhVil, 4, 29.1 abhyukṣaṇaṃ tu yaḥ kuryād devadevājire naraḥ /
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 29.2 tṛṇakāṣṭhasya rajjūṇām udakābhyukṣaṇaṃ matam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 157, 10.1 sammārjanābhyukṣaṇalepanena tadālaye naśyati sarvapāpam /