Occurrences

Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Āpastambadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Vaiśeṣikasūtra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Mṛgendraṭīkā
Skandapurāṇa
Tantrasāra
Tantrāloka
Āyurvedadīpikā
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Pāraskaragṛhyasūtra
PārGS, 2, 11, 5.0 dhāvato 'bhiśastapatitadarśanāścaryābhyudayeṣu ca tatkālam //
Vaikhānasagṛhyasūtra
VaikhGS, 2, 1, 3.0 tasyā mukhaṃ sarvadevapitṛdaivatyaṃ nāndīmukhamabhyudayaśrāddhaṃ daivikavatkaroti //
Vaitānasūtra
VaitS, 3, 11, 17.1 dīkṣito bahirvedyabhyāśrāvaṇe 'stamaye 'bhyudaye vāgnaya upāhvayadhvam iti //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 2.0 niṣphalā hy abhyudaye bhavanti //
ĀpDhS, 2, 27, 7.0 niyamārambhaṇo hi varṣīyān abhyudaya evamārambhaṇād apatyāt //
Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
Buddhacarita
BCar, 7, 43.2 vāsastvayā hīndrasamena sārdhaṃ bṛhaspaterabhyudayāvahaḥ syāt //
Carakasaṃhitā
Ca, Sū., 11, 27.0 tatrāptāgamastāvadvedaḥ yaścānyo'pi kaścidvedārthād aviparītaḥ parīkṣakaiḥ praṇītaḥ śiṣṭānumato lokānugrahapravṛttaḥ śāstravādaḥ sa cāptāgamaḥ āptāgamād upalabhyate dānatapoyajñasatyāhiṃsābrahmacaryāṇy abhyudayaniḥśreyasakarāṇīti //
Mahābhārata
MBh, 1, 110, 16.1 yāḥ kāścij jīvatā śakyāḥ kartum abhyudayakriyāḥ /
MBh, 3, 78, 7.2 duḥkham āsāditaṃ ghoraṃ prāptaś cābhyudayaḥ punaḥ //
MBh, 3, 179, 18.1 tamisrābhyudaye tasmin dhaumyena saha pāṇḍavāḥ /
MBh, 3, 183, 14.3 stoṣyase 'bhyudayaprepsus tasya darśanasaṃśrayāt //
MBh, 4, 46, 3.2 katham abhyudaye teṣāṃ na pramuhyeta paṇḍitaḥ //
MBh, 12, 9, 26.1 yāḥ kāścijjīvatā śakyāḥ kartum abhyudayakriyāḥ /
MBh, 12, 262, 33.2 parigrahāḥ śubhāḥ sarve guṇato 'bhyudayāśca ye /
MBh, 12, 327, 5.2 kriyāsvabhyudayoktāsu saktā dṛśyanti sarvaśaḥ /
MBh, 13, 122, 6.1 api me darśanād eva bhavato 'bhyudayo mahān /
Manusmṛti
ManuS, 3, 254.2 sampannam ity abhyudaye daive rucitam ity api //
ManuS, 9, 83.1 pratiṣiddhāpi ced yā tu madyam abhyudayeṣv api /
Rāmāyaṇa
Rām, Bā, 3, 28.1 rāmābhiṣekābhyudayaṃ sarvasainyavisarjanam /
Rām, Ay, 8, 10.1 sā tvam abhyudaye prāpte vartamāne ca manthare /
Rām, Ay, 35, 23.1 mahaty eṣā hi te siddhir eṣa cābhyudayo mahān /
Rām, Ki, 62, 14.2 babhūvur hariśārdūlā vikramābhyudayonmukhāḥ //
Rām, Su, 2, 30.2 giriśṛṅge sthitastasmin rāmasyābhyudaye rataḥ //
Rām, Su, 32, 21.2 na śakyo 'bhyudayaḥ prāptuṃ prāptaścābhyudayo mama //
Rām, Su, 32, 21.2 na śakyo 'bhyudayaḥ prāptuṃ prāptaścābhyudayo mama //
Rām, Utt, 26, 13.2 kasyābhyudayakālo 'yaṃ yastvāṃ samupabhokṣyate //
Vaiśeṣikasūtra
VaiśSū, 1, 1, 2.1 yato 'bhyudayaniḥśreyasasiddhiḥ sa dharmaḥ //
VaiśSū, 6, 1, 8.0 aduṣṭabhojanāt samabhivyāhārato'bhyudayaḥ //
VaiśSū, 6, 2, 1.0 dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo'bhyudayāya //
VaiśSū, 6, 2, 9.0 ayatasya śucibhojanādabhyudayo na vidyate yamābhāvāt //
VaiśSū, 10, 20.1 dṛṣṭānāṃ dṛṣṭaprayojanānāṃ dṛṣṭābhāve prayogo 'bhyudayāya //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 216.1 idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi vā /
BKŚS, 12, 68.1 athavālaṃ vimarśena mahābhyudayavairiṇā /
BKŚS, 28, 5.2 utsavābhyudayeṣv eva tā hi bibhrati bhūṣaṇam //
Daśakumāracarita
DKCar, 1, 2, 3.1 kumārā mārābhirāmā rāmādyapauruṣā ruṣā bhasmīkṛtārayo rayopahasitasamīraṇā raṇābhiyānena yānenābhyudayāśaṃsaṃ rājānamakārṣuḥ /
DKCar, 2, 1, 78.1 devo 'pi harṣāviddhamabhyutthitaḥ kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ iti kṛtayathocitopacārān nirbharataraṃ parirebhe //
DKCar, 2, 2, 239.1 kāmamañjaryapi katipayairevāhobhiraśmantakaśeṣamajinaratnadohāśayā svamabhyudayamakarot //
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
DKCar, 2, 8, 24.0 tāṃ ca vārtāṃ pārthivena pramadāsaṃnidhau prasaṅgenodīritāmupaniśamya samīpopaviṣṭaścittānuvṛttikuśalaḥ prasādavitto gītanṛtyavādyādiṣvabāhyo bāhyanārīparāyaṇaḥ paṭur ayantritamukho bahubhaṅgiviśāradaḥ paramarmānveṣaṇaparaḥ parihāsayitā parivādaruciḥ paiśunyapaṇḍitaḥ sacivamaṇḍalādapyutkocahārī sakaladurnayopādhyāyaḥ kāmatantrakarṇadhāraḥ kumārasevako vihārabhadro nāma smitapūrvaṃ vyajñapayat deva daivānugraheṇa yadi kaścidbhājanaṃ bhavati vibhūteḥ tamakasmāduccāvacairupapralobhanaiḥ kadarthayantaḥ svārthaṃ sādhayanti dhūrtāḥ tathāhi kecitpretya kila labhyair abhyudayātiśayair āśām utpādya muṇḍayitvā śiraḥ baddhvā darbharajjubhiḥ ajinenācchādya navanītenopalipya anaśanaṃ ca śāyayitvā sarvasvaṃ svīkariṣyanti //
DKCar, 2, 8, 261.0 atratyāśca maulāḥ prakṛtayaḥ prathamameva rājasutābhyudayābhilāṣiṇya idānīṃ ca punarmayā dānamānādyāvarjanena viśvāsitā viśeṣeṇa rājaputramevābhikāṅkṣanti //
DKCar, 2, 8, 284.0 ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramya tamāsādya punaratra sameṣyāmi ityākarṇya mātrānumatena rājñāhamagādi yad etad asmākam etadrājyopalambhalakṣaṇasyaitāvato 'bhyudayasyāsādhāraṇo heturbhavāneva //
Divyāvadāna
Divyāv, 19, 113.2 pravartate me hṛdi niścitā matir mahājanasyābhyudayo bhaviṣyati //
Kāmasūtra
KāSū, 6, 5, 34.1 anartho varjane yeṣāṃ gamane abhyudayastathā /
Kātyāyanasmṛti
KātySmṛ, 1, 96.1 dharmotsukān abhyudaye rogiṇo 'tha jaḍān api /
Kāvyādarśa
KāvĀ, 1, 17.2 mantradūtaprayāṇājināyakābhyudayair api //
Kāvyālaṃkāra
KāvyAl, 1, 20.1 mantradūtaprayāṇājināyakābhyudayaiśca yat /
KāvyAl, 1, 23.2 na cābhyudayabhāktasya mudhādau grahaṇastavau //
Kūrmapurāṇa
KūPur, 1, 14, 54.2 pūjyate sarvayajñeṣu sarvābhyudayasiddhidaḥ //
KūPur, 2, 20, 24.1 karmārambheṣu sarveṣu kuryād ā abhyudayaṃ punaḥ /
KūPur, 2, 22, 73.2 sampannam ityabhyudaye daive rocata ityapi //
KūPur, 2, 22, 94.1 pūrvāhne caiva kartavyaṃ śrāddhamabhyudayārthinā /
Matsyapurāṇa
MPur, 15, 3.1 yatrābhyudayaśālāsu modante śrāddhadāyinaḥ /
MPur, 17, 68.1 sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ /
MPur, 46, 29.1 kṛṣṇasya janmābhyudayaṃ yaḥ kīrtayati nityaśaḥ /
MPur, 73, 11.1 saṃkrāntāvasya kaunteya yātrāsvabhyudayeṣu ca /
MPur, 173, 32.2 balaṃ raṇaughābhyudaye'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse //
Nāṭyaśāstra
NāṭŚ, 3, 83.2 jayaṃ cābhyudayaṃ caiva pārthivasya samāvaha //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 16, 13.0 ucyate abhyudayakaivalyavyatirekeṇa //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 125.0 tathānyatra kaivalyābhyudayaphalo yogaḥ iha tu paramaduḥkhāntaphalaḥ //
Suśrutasaṃhitā
Su, Sū., 35, 37.1 sattvaṃ tu vyasanābhyudayakriyādisthāneṣv aviklavakaram //
Tantrākhyāyikā
TAkhy, 2, 196.2 jātaḥ kule mahati mānadhanāvaliptaḥ saṃmānanābhyudayakāla iva praharṣī /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 6, 1, 8, 1.0 aduṣṭaṃ brāhmaṇaṃ bhojayitvā tadīyād āśīrvādādisamabhivyāhārāt puruṣābhyudayaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 9, 1.0 satyapyāśīrvādādivacane duṣṭaṃ brāhmaṇaṃ bhojayitvābhyudayo na prāpyate //
VaiSūVṛ zu VaiśSū, 6, 1, 13.1, 1.0 na hiṃsādimātrarahite api tu deśakālavijñānācārair viśiṣṭe brāhmaṇe 'bhyudayārthinaḥ pravṛttiḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 14.1, 5.0 tatrābhyudayepsor mantrapūrvake suvarṇādidāne vaiśākhyādinimitte samahīnayorapravṛttiḥ api tu viśiṣṭe //
VaiSūVṛ zu VaiśSū, 6, 2, 1, 1.0 śrutismṛtiparidṛṣṭānāṃ snānādīnāṃ dṛṣṭasya malāpakarṣāder anabhisaṃdhāne prayogo'bhyudayāya bhavati //
VaiSūVṛ zu VaiśSū, 6, 2, 9, 1.0 ayatasya viśiṣṭaprayatnarahitasya śucim āhāraṃ yadṛcchayopayuñjānasya abhyudayo nāsti viśiṣṭasyābhisaṃdher abhāvāt //
VaiSūVṛ zu VaiśSū, 6, 2, 10, 2.0 yadi prayatnaḥ pradhānam vināpi yogādinābhyudayaḥ syāt //
VaiSūVṛ zu VaiśSū, 6, 2, 11, 1.0 asati yogādyanuṣṭhāne na prayatnamātrasya bhāvādabhyudayaḥ kriyopadeśavaiyarthyāt //
VaiSūVṛ zu VaiśSū, 10, 20.1, 1.0 śrutau smṛtau ca dṛṣṭānāṃ dṛṣṭasya prayojanasyābhāve prayogo'bhyudayāya dharmāyetyarthaḥ //
Viṣṇupurāṇa
ViPur, 3, 10, 4.2 putrasya kurvīta pitā śrāddhaṃ cābhyudayātmakam //
ViPur, 3, 13, 1.3 jātakarma tathā kuryācchrāddham abhyudaye ca yat //
Viṣṇusmṛti
ViSmṛ, 77, 6.1 abhyudayaśca //
Śatakatraya
ŚTr, 1, 63.1 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 6.1 ratiśramakṣāmavipāṇḍuvaktrāḥ samprāptaharṣābhyudayās taruṇyaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 21.2 ajaṃ prajātaṃ jagataḥ śivāya tan mahānubhāvābhyudayo 'dhigaṇyatām //
BhāgPur, 1, 14, 38.1 yadbāhudaṇḍābhyudayānujīvino yadupravīrā hyakutobhayā muhuḥ /
BhāgPur, 3, 9, 38.1 yac cakarthāṅga matstotraṃ matkathābhyudayāṅkitam /
Bhāratamañjarī
BhāMañj, 1, 1150.1 pāṇḍavābhyudayaṃ śrutvā duḥśāsanapurogamāḥ /
BhāMañj, 5, 5.1 ajātaśatrāvacirānmitre 'bhyudayaśālini /
BhāMañj, 5, 253.2 dhruvamabhyudayastatra yatra devo janārdanaḥ //
Garuḍapurāṇa
GarPur, 1, 89, 3.2 kṣipraṃ bhaven matpitṝṇāṃ mamābhyudayakārakaḥ //
GarPur, 1, 89, 35.2 ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim //
Hitopadeśa
Hitop, 1, 32.4 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 11.0 evaṃ bhāratādāv upākhyānadvāreṇa sodyogasya vijigīṣor dviṣadupaśamo nirvighnaḥ kṣatriyāṇāṃ ca svadharmānuṣṭhānam abhyudayāyety evam arthaḥ stutivādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 12.1, 3.0 ityādi śrutibhiḥ paramātmaiva sakalacidacidbhāvāvirbhāvatirobhāvaprakṛtisūtaḥ paripūrṇaṣāḍguṇyavaibhavasvatantraḥ eko 'pi san saṃsṛṣṭyarthaṃ tattadvividhamanolakṣaṇopādhibhedena svabhāvāntarānuvidhāyī yathāvad avagato 'bhyudayāya bhavatīti vedāntavidaḥ pratipannāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 9.0 dharmāstikāyaḥ pudgalāstikāyād anyo 'bhyudayahetuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 18.2, 1.0 pāśāvṛtadṛkkriyāvṛttiṣv aṇuṣu tattatpāśaśaktyanuvartanadvāreṇa janmadrāvaṇādiduḥkhadāyitvād vāmo 'pi parameśvaras tadabhyudayāyaiva pravṛttatvān na duḥkhahetur avagamyate yathā vaidyaḥ kṣāraśastrādinā rogiṇaṃ vyathayann api koṭau prānte abhimatasyārogyalakṣaṇasyārthasya sādhakatvāt vyathāheturapi na duḥkhadāyitvenaiva jñāyate //
Skandapurāṇa
SkPur, 13, 5.1 tadeva sukṛtaṃ ślāghyaṃ mamābhyudayasaṃmatam /
Tantrasāra
TantraS, 4, 2.0 tathā hi vikalpabalāt eva jantavo baddham ātmānam abhimanyante sa abhimānaḥ saṃsārapratibandhahetuḥ ataḥ pratidvandvirūpo vikalpa uditaḥ saṃsārahetuṃ vikalpaṃ dalayati iti abhyudayahetuḥ //
Tantrāloka
TĀ, 7, 1.1 atha paramarahasyo 'yaṃ cakrāṇāṃ bhaṇyate 'bhyudayaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 7.0 atra sukhitajīvitopaghāto dharmādyupaghātenaiva labdhaḥ tena vayaṃ paśyāmaḥ śreyaḥśabdena sāmānye nābhyudayavācinā dharmādayo 'bhidhīyante jīvitaśabdena ca jīvitamātraṃ yato jīvitaṃ svarūpeṇaiva sarvaprāṇināṃ nirupādhyupādeyaṃ vacanaṃ hi ācakame ca brahmaṇa iyamātmā āśīḥ āyuṣmān bhūyāsam iti //
Haṃsadūta
Haṃsadūta, 1, 68.1 prasūto devakyā muramathana yaḥ ko'pi puruṣaḥ sa jāto gopālābhyudayaparamānandavasatiḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 181, 55.1 karuṇābhyudayaṃ nāma stotram idaṃ sarvasiddhidaṃ divyam /