Occurrences

Vaitānasūtra
Āpastambadharmasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Śatakatraya
Garuḍapurāṇa
Hitopadeśa

Vaitānasūtra
VaitS, 3, 11, 17.1 dīkṣito bahirvedyabhyāśrāvaṇe 'stamaye 'bhyudaye vāgnaya upāhvayadhvam iti //
Āpastambadharmasūtra
ĀpDhS, 1, 20, 2.0 niṣphalā hy abhyudaye bhavanti //
Arthaśāstra
ArthaŚ, 1, 2, 11.1 dharmādharmau trayyām arthānarthau vārttāyāṃ nayānayau daṇḍanītyāṃ balābale ca etāsāṃ hetubhir anvīkṣamāṇā lokasya upakaroti vyasane 'bhyudaye ca buddhim avasthāpayati prajñāvākyakriyāvaiśāradyaṃ ca karoti //
ArthaŚ, 1, 13, 15.1 ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ //
Mahābhārata
MBh, 3, 179, 18.1 tamisrābhyudaye tasmin dhaumyena saha pāṇḍavāḥ /
MBh, 4, 46, 3.2 katham abhyudaye teṣāṃ na pramuhyeta paṇḍitaḥ //
Manusmṛti
ManuS, 3, 254.2 sampannam ity abhyudaye daive rucitam ity api //
Rāmāyaṇa
Rām, Ay, 8, 10.1 sā tvam abhyudaye prāpte vartamāne ca manthare /
Rām, Su, 2, 30.2 giriśṛṅge sthitastasmin rāmasyābhyudaye rataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 216.1 idaṃ kathaya nas tāvad vyasane 'bhyudaye 'pi vā /
Kātyāyanasmṛti
KātySmṛ, 1, 96.1 dharmotsukān abhyudaye rogiṇo 'tha jaḍān api /
Kūrmapurāṇa
KūPur, 2, 22, 73.2 sampannam ityabhyudaye daive rocata ityapi //
Matsyapurāṇa
MPur, 17, 68.1 sampannam ityabhyudaye dadyādarghyaṃ dvayor dvayoḥ /
MPur, 173, 32.2 balaṃ raṇaughābhyudaye'bhyudīrṇaṃ yuyutsayonmattam ivābabhāse //
Viṣṇupurāṇa
ViPur, 3, 13, 1.3 jātakarma tathā kuryācchrāddham abhyudaye ca yat //
Śatakatraya
ŚTr, 1, 63.1 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /
Garuḍapurāṇa
GarPur, 1, 89, 35.2 ye vatsarānte 'bhyudaye ca pūjyāḥ prayāntu te me pitaro 'tra tuṣṭim //
Hitopadeśa
Hitop, 1, 32.4 vipadi dhairyam athābhyudaye kṣamā sadasi vākyapaṭutā yudhi vikramaḥ /