Occurrences

Gautamadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Mahābhārata
Manusmṛti
Saundarānanda
Abhidharmakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Kumārasaṃbhava
Matsyapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Tantrasāra
Tantrāloka

Gautamadharmasūtra
GautDhS, 2, 2, 23.1 nyāyādhigame tarko 'bhyupāyaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 26, 24.0 nirveṣābhyupāye tu svāmibhyo 'vasṛjet //
Buddhacarita
BCar, 12, 43.2 abhyupāyaṃ ca papraccha padameva ca naiṣṭhikam //
Mahābhārata
MBh, 1, 119, 42.2 anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān /
MBh, 1, 119, 43.141 anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān /
MBh, 1, 129, 2.2 anekair abhyupāyaistāñ jighāṃsanti sma pāṇḍavān //
MBh, 1, 130, 2.9 nipuṇenābhyupāyena nagaraṃ vāraṇāvatam /
MBh, 1, 130, 11.2 mṛdunaivābhyupāyena nagaraṃ vāraṇāvatam //
MBh, 1, 132, 5.2 nipuṇenābhyupāyena yad bravīmi tathā kuru //
MBh, 1, 193, 18.1 eteṣām abhyupāyānāṃ yaste nirdoṣavān mataḥ /
MBh, 2, 44, 2.1 anekair abhyupāyaiśca tvayārabdhāḥ purāsakṛt /
MBh, 3, 6, 20.2 sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ //
MBh, 5, 85, 10.2 anenaivābhyupāyena pāṇḍavebhyo bibhitsasi //
MBh, 7, 11, 25.2 etena cābhyupāyena dhruvaṃ grahaṇam eṣyati //
MBh, 9, 30, 7.1 kriyābhyupāyair bahulair māyām apsu prayojya ha /
MBh, 9, 30, 8.1 kriyābhyupāyair indreṇa nihatā daityadānavāḥ /
MBh, 9, 30, 8.2 kriyābhyupāyair bahubhir balir baddho mahātmanā //
MBh, 9, 30, 9.1 kriyābhyupāyaiḥ pūrvaṃ hi hiraṇyākṣo mahāsuraḥ /
MBh, 9, 30, 11.1 kriyābhyupāyair nihato mayā rājan purātane /
MBh, 9, 30, 13.1 kriyābhyupāyair indreṇa tridivaṃ bhujyate vibho /
MBh, 9, 30, 14.2 kriyābhyupāyair nihatāḥ kriyāṃ tasmāt samācara //
MBh, 10, 8, 24.1 taṃ tu tenābhyupāyena gamayitvā yamakṣayam /
MBh, 11, 25, 41.3 kutsitenābhyupāyena nidhanaṃ samavāpsyasi //
MBh, 12, 36, 23.2 vividhenābhyupāyena tena mucyeta kilbiṣāt //
MBh, 12, 139, 58.2 na vidyate 'bhyupāyaśca kaścinme prāṇadhāraṇe //
MBh, 12, 266, 3.2 evaṃ dharmābhyupāyeṣu nānyad dharmeṣu kāraṇam //
Manusmṛti
ManuS, 11, 211.1 yair abhyupāyair enāṃsi mānavo vyapakarṣati /
ManuS, 11, 211.2 tān vo 'bhyupāyān vakṣyāmi devaṛṣipitṛsevitān //
Saundarānanda
SaundĀ, 16, 30.1 asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ /
SaundĀ, 16, 49.1 kleśaprahāṇāya ca niścitena kālo 'bhyupāyaśca parīkṣitavyaḥ /
SaundĀ, 16, 52.1 taddeśakālau vidhivat parīkṣya yogasya mātrāmapi cābhyupāyam /
Abhidharmakośa
AbhidhKo, 1, 3.1 dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye'bhyupāyaḥ /
Amaruśataka
AmaruŚ, 1, 103.1 cakṣuḥprītiprasakte manasi paricaye cintyamānābhyupāye rāge yāte'tibhūmiṃ vikasati sutarāṃ gocare dūtikāyāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 1.2 āhartum abhyupāyo yastad yantraṃ yacca darśane //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.20 evameva praśame'bhyupāyastathā sa evānyasya prakope /
Daśakumāracarita
DKCar, 2, 2, 192.1 svakaṃ cauryamanenaivābhyupāyena supracchannaṃ bhaviṣyatīti //
DKCar, 2, 2, 215.1 na tu dhanadāyāsāvabhyupagacchatīti vicintyo 'trābhyupāyaḥ iti //
DKCar, 2, 2, 327.1 yadi kumārīpurapraveśābhyupāyaṃ nāvabudhyase //
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 4, 96.0 tataḥ pitaramujjīvya tadabhirucitenābhyupāyena ceṣṭiṣyāmahe iti //
DKCar, 2, 5, 113.1 so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate iti //
DKCar, 2, 6, 197.1 atastacchuśrūṣaṇābhyupāyahetubhūtaṃ kiṃcid ācaraṇīyam //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
Kumārasaṃbhava
KumSaṃ, 3, 19.1 tasmin surāṇāṃ vijayābhyupāye tavaiva nāmāstragatiḥ kṛtī tvam /
Matsyapurāṇa
MPur, 148, 69.1 eko'bhyupāyo daṇḍo'tra bhavatāṃ yadi rocate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.18 atha sa duḥkhāntaḥ kutaḥ prāpyate kena vābhyupāyeneti /
PABh zu PāśupSūtra, 1, 10, 4.0 yat kuśalenābhyupāyenopapadyate tad ekapaṭalam anekapaṭalaṃ vā grāmyādibhyo niṣparigrahaṃ kaupīnapracchādanamātraṃ lajjāpratīkārārthaṃ caikaṃ vāso grāhyam //
PABh zu PāśupSūtra, 2, 14, 16.0 āha kaḥ so 'bhyupāyaḥ //
PABh zu PāśupSūtra, 5, 6, 8.0 asaṅgādibhāve ko 'sāv abhyupāyo yena jāyate //
Suśrutasaṃhitā
Su, Sū., 10, 5.2 ātmasadṛśeṣu vijñānābhyupāyeṣu tatsthānīyair jānīyāt //
Viṣṇupurāṇa
ViPur, 5, 32, 19.2 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam //
Abhidhānacintāmaṇi
AbhCint, 2, 192.1 saṃvitsaṃdhāsthābhyupāyaḥ saṃpratyāṅbhyaḥ paraḥ śravaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 12, 41.3 dṛṣṭvābhyupāyānapi vedavādino naivādhigantuṃ prabhavanti kiṃ nṛpāḥ //
Garuḍapurāṇa
GarPur, 1, 88, 23.2 anuṣṭhānābhyupāyena bandhayogyāpi no hi sā //
Hitopadeśa
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
TantraS, 11, 20.0 yogī tu phalotsukasya yukto yadi upāyopadeśena avyavahitam eva phalaṃ dātuṃ śaktaḥ upāyopadeśena tu jñāne eva yukto mokṣe 'pi abhyupāyāt jñānapūrṇatākāṅkṣī ca bahūn api gurūn kuryāt //
Tantrāloka
TĀ, 1, 144.1 jñānasya cābhyupāyo yo na tadajñānamucyate /
TĀ, 1, 164.1 kriyopāye 'bhyupāyānāṃ grāhyabāhyavibhedinām /
TĀ, 2, 6.1 tatrāpi cābhyupāyādisāpekṣānyatvayogataḥ /
TĀ, 2, 8.1 tatra tāvatkriyāyogo nābhyupāyatvamarhati /
TĀ, 2, 34.2 anuttarapathe rūḍhāste 'bhyupāyāniyantritāḥ //
TĀ, 2, 46.2 tadabhyupāyaśāstrādiśravaṇādhyayanādaraḥ //
TĀ, 5, 125.1 anuttare 'bhyupāyo 'tra tādrūpyādeva varṇitaḥ /
TĀ, 5, 156.1 anuttarapadaprāptāvabhyupāyavidhikramaḥ /
TĀ, 5, 159.1 ityāṇave 'nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ //
TĀ, 6, 1.1 sthānaprakalpākhyatayā sphuṭastu bāhyo 'bhyupāyaḥ pravivicyate 'tha //
TĀ, 12, 18.2 yathā yenābhyupāyena kramādakramato 'pi vā //
TĀ, 12, 26.1 anuttarapadāptaye tadidamāṇavaṃ darśitābhyupāyamativistarānnanu vidāṃkurudhvaṃ budhāḥ //
TĀ, 16, 284.2 mokṣe 'bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila //