Occurrences

Gautamadharmasūtra
Mahābhārata
Saundarānanda
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Daśakumāracarita
Matsyapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Hitopadeśa
Tantrasāra
Tantrāloka

Gautamadharmasūtra
GautDhS, 2, 2, 23.1 nyāyādhigame tarko 'bhyupāyaḥ //
Mahābhārata
MBh, 3, 6, 20.2 sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ //
MBh, 12, 139, 58.2 na vidyate 'bhyupāyaśca kaścinme prāṇadhāraṇe //
Saundarānanda
SaundĀ, 16, 30.1 asyābhyupāyo 'dhigamāya mārgaḥ prajñātrikalpaḥ praśamadvikalpaḥ /
SaundĀ, 16, 49.1 kleśaprahāṇāya ca niścitena kālo 'bhyupāyaśca parīkṣitavyaḥ /
Abhidharmakośa
AbhidhKo, 1, 3.1 dharmāṇāṃ pravicayamantareṇa nāsti kleśānāṃ yata upaśāntaye'bhyupāyaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 25, 1.2 āhartum abhyupāyo yastad yantraṃ yacca darśane //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 12.20 evameva praśame'bhyupāyastathā sa evānyasya prakope /
Daśakumāracarita
DKCar, 2, 2, 215.1 na tu dhanadāyāsāvabhyupagacchatīti vicintyo 'trābhyupāyaḥ iti //
DKCar, 2, 5, 113.1 so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate iti //
Matsyapurāṇa
MPur, 148, 69.1 eko'bhyupāyo daṇḍo'tra bhavatāṃ yadi rocate /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 2, 14, 16.0 āha kaḥ so 'bhyupāyaḥ //
PABh zu PāśupSūtra, 5, 6, 8.0 asaṅgādibhāve ko 'sāv abhyupāyo yena jāyate //
Viṣṇupurāṇa
ViPur, 5, 32, 19.2 devyā tathaiva tatprāptau yo 'bhyupāyaḥ kuruṣva tam //
Abhidhānacintāmaṇi
AbhCint, 2, 192.1 saṃvitsaṃdhāsthābhyupāyaḥ saṃpratyāṅbhyaḥ paraḥ śravaḥ /
Hitopadeśa
Hitop, 3, 15.2 kadācid varṣāsv api vṛṣṭer abhāvāt tṛṣārto gajayūtho yūthapatim āha nātha ko 'bhyupāyo 'smākaṃ jīvanāya nāsti kṣudrajantūnāṃ api nimajjanasthānam /
Tantrasāra
TantraS, 1, 22.0 tatrāpi svātantryavaśāt anupāyam eva svātmānaṃ prakāśayati sopāyaṃ vā sopāyatve 'pi icchā vā jñānaṃ vā kriyā vā abhyupāya iti traividhyaṃ śāmbhavaśāktāṇavabhedena samāveśasya tatra caturvidham api etad rūpaṃ krameṇa atra upadiśyate //
Tantrāloka
TĀ, 1, 144.1 jñānasya cābhyupāyo yo na tadajñānamucyate /
TĀ, 5, 125.1 anuttare 'bhyupāyo 'tra tādrūpyādeva varṇitaḥ /
TĀ, 5, 159.1 ityāṇave 'nuttaratābhyupāyaḥ prokto nayaḥ spaṣṭapathena bāhyaḥ //
TĀ, 6, 1.1 sthānaprakalpākhyatayā sphuṭastu bāhyo 'bhyupāyaḥ pravivicyate 'tha //
TĀ, 16, 284.2 mokṣe 'bhyupāyaḥ saṃjalpo bandhamokṣau tataḥ kila //