Occurrences

Rasahṛdayatantra

Rasahṛdayatantra
RHT, 2, 14.1 ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /
RHT, 3, 11.1 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
RHT, 3, 18.2 prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //
RHT, 3, 23.2 tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām //
RHT, 4, 1.1 kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /
RHT, 4, 3.1 muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /
RHT, 6, 14.2 niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //
RHT, 6, 15.2 niṣkampo gatirahito vijñātavyo'bhrajīrṇastu //
RHT, 9, 6.1 tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /
RHT, 10, 7.1 vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /
RHT, 10, 11.2 abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham //
RHT, 10, 17.2 saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //
RHT, 11, 11.1 vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /
RHT, 11, 11.1 vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /
RHT, 11, 11.2 raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //
RHT, 12, 7.1 madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /
RHT, 12, 8.1 sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /
RHT, 12, 10.1 kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /
RHT, 13, 4.2 kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi //
RHT, 13, 5.2 hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //
RHT, 13, 6.0 kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ //
RHT, 18, 15.1 vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite /
RHT, 18, 25.1 rājāvartakavimalapītābhragandhatāpyarasakaiśca /
RHT, 18, 28.1 śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /
RHT, 19, 27.1 abhrasya rasāyanināṃ bhakṣyamiha kīrtitaṃ paraṃ satvam /
RHT, 19, 65.1 kāntābhrasattvahematāraṃ cārkaḥ samāṃśataḥ saṃkhyā /