Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 4, 37.1 cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /
RCūM, 10, 6.1 nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /
RCūM, 10, 11.2 sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //
RCūM, 10, 19.1 abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RCūM, 10, 27.1 sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /
RCūM, 10, 35.1 evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 10, 68.2 mṛtābhrasattvamubhayostulitaṃ parimarditam //
RCūM, 14, 122.1 kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /
RCūM, 14, 156.1 kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /
RCūM, 16, 5.1 niścandramapi patrābhraṃ jāritaṃ khalu pārade /
RCūM, 16, 11.0 abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate //
RCūM, 16, 14.1 abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /
RCūM, 16, 14.2 abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam //
RCūM, 16, 35.1 yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
RCūM, 16, 66.2 jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //
RCūM, 16, 76.1 samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /
RCūM, 16, 76.2 yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān //
RCūM, 16, 81.2 kiṃcid agnisahasābho bhavettulyābhrajāritaḥ //
RCūM, 16, 83.2 jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //
RCūM, 16, 84.1 jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /