Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Gautamadharmasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Acintyastava
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Hitopadeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Nighaṇṭuśeṣa
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Atharvaveda (Paippalāda)
AVP, 1, 17, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVP, 1, 17, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīn sacatāṃ parvatāṁś ca //
Atharvaveda (Śaunaka)
AVŚ, 1, 12, 1.1 jarāyujaḥ prathama usriyo vṛṣā vātābhrajā stanayann eti vṛṣṭyā /
AVŚ, 1, 12, 3.2 yo abhrajā vātajā yaś ca śuṣmo vanaspatīnt sacatāṃ parvatāṃś ca //
AVŚ, 4, 15, 1.1 samutpatantu pradiśo nabhasvatīḥ sam abhrāṇi vātajūtāni yantu /
AVŚ, 4, 15, 9.1 āpo vidyud abhraṃ varṣaṃ saṃ vo 'vantu sudānava utsā ajagarā uta /
AVŚ, 8, 6, 19.2 strībhāgān piṅgo gandharvān vāto abhram ivājatu //
AVŚ, 8, 10, 12.1 tasyā indro vatsa āsīd gāyatry abhidhāny abhram ūdhaḥ //
AVŚ, 9, 6, 47.1 tasmā abhro bhavan hiṅ kṛṇoti stanayan pra stauti /
AVŚ, 9, 7, 18.0 abhraṃ pīvo majjā nidhanam //
AVŚ, 10, 1, 13.1 yathā vātaś cyāvayati bhūmyā reṇum antarikṣāc cābhram /
AVŚ, 11, 3, 6.1 kabru phalīkaraṇāḥ śaro 'bhram //
AVŚ, 11, 5, 13.2 tāsām arcīṃṣi pṛthag abhre caranti tāsām ājyaṃ puruṣo varṣam āpaḥ //
AVŚ, 11, 7, 21.2 abhrāṇi vidyuto varṣam ucchiṣṭe saṃśritā śritā //
AVŚ, 12, 3, 25.1 pūtāḥ pavitraiḥ pavante abhrād divaṃ ca yanti pṛthivīṃ ca lokān /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 33.2 nādhīyītāstamita āditye nānudite nānuviproṣite na paryāvṛtte nābhracchāyāyāṃ na grāmyasya paśor ante nāraṇyasya nāpām ante na haritayavān prekṣamāṇo na harmyāṇi na śarīrāṇi na lohitam utpāditaṃ dṛṣṭvā na māṃsam aśitvā na śrāddhaṃ bhuktvā na keśaśmaśru vāpayitvā na keśān prasārya na dato dhāvate nāṅkte nābhyaṅkte nārdro nārdreṇa vāsasā nārdrāyām iti //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 2, 10.3 abhrāṇi dhūmaḥ /
Chāndogyopaniṣad
ChU, 2, 15, 1.1 abhrāṇi saṃplavante sa hiṅkāraḥ /
ChU, 5, 5, 1.3 abhraṃ dhūmaḥ /
ChU, 5, 10, 5.5 dhūmo bhūtvābhraṃ bhavati //
ChU, 5, 10, 6.1 abhraṃ bhūtvā megho bhavati /
ChU, 8, 12, 2.2 abhraṃ vidyut stanayitnur aśarīrāṇy etāni /
Gautamadharmasūtra
GautDhS, 2, 7, 10.1 abhradarśane cāpartau //
Gopathabrāhmaṇa
GB, 1, 1, 33, 22.0 abhram eva savitā varṣaṃ sāvitrī //
GB, 1, 1, 33, 23.0 yatra hy evābhraṃ tad varṣaṃ yatra vai varṣaṃ tad abhram iti //
GB, 1, 1, 33, 23.0 yatra hy evābhraṃ tad varṣaṃ yatra vai varṣaṃ tad abhram iti //
GB, 1, 1, 35, 4.0 vāyunābhram //
GB, 1, 1, 35, 5.0 abhreṇa varṣam //
Jaiminigṛhyasūtra
JaimGS, 1, 15, 3.0 ata ūrdhvam abhreṣu nādhīyate //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 32, 6.1 sa eṣo 'bhrāṇy atimucyamāna eti /
JUB, 1, 32, 6.2 tad yathaiṣo 'bhrāṇy atimucyamāna ety evam eva sa sarvasmāt pāpmano 'timucyamāna eti ya evaṃ vedātho yasyaivaṃ vidvān udgāyati //
JUB, 1, 36, 1.3 atha yad abhrāṇi saṃplāvayati sa prastāvaḥ /
JUB, 3, 39, 4.1 etasya ha vā idam akṣarasya krator abhram ity ācakṣate //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
JUB, 4, 14, 4.1 ya u ha vā evaṃvid asmāl lokāt praiti sa prāṇa eva bhūtvā vāyum apyeti vāyor adhy abhrāṇy abhrebhyo 'dhi vṛṣṭiṃ vṛṣṭyaivemaṃ lokam anuvibhavati //
Jaiminīyabrāhmaṇa
JB, 1, 45, 6.0 tasya dyauḥ samid vidyuj jyotir abhrāṇi dhūmo hlādunayo viṣphuliṅgā aśanir aṅgārāḥ //
Kauśikasūtra
KauśS, 14, 5, 42.1 pauṣī pramāṇam abhreṣv āpartu ced adhīyānām //
Kāṭhakagṛhyasūtra
KāṭhGS, 9, 12.0 nāta ūrdhvam abhreṣu //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 13, 2.0 abhrasanir asi //
Mānavagṛhyasūtra
MānGS, 1, 4, 10.1 pratipadaṃ pakṣiṇīṃ rātrīṃ nādhīyīta nāta ūrdhvam abhreṣu //
Pañcaviṃśabrāhmaṇa
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 3.0 utsṛṣṭeṣvabhradarśane sarvarūpe ca trirātraṃ trisandhyaṃ vā //
Taittirīyabrāhmaṇa
TB, 2, 2, 9, 2.9 tad abhram iva samahanyata /
Taittirīyasaṃhitā
TS, 1, 6, 11, 28.0 astu śrauṣaḍ ity abhraṃ samaplāvayan //
TS, 3, 4, 3, 7.9 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhraḥ //
TS, 3, 4, 3, 8.2 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā prāśnīyāt /
Vārāhagṛhyasūtra
VārGS, 8, 10.0 nāta ūrdhvamabhreṣu //
Āpastambadharmasūtra
ĀpDhS, 1, 11, 31.0 abhraṃ cāpartau sūryācandramasoḥ pariveṣa indradhanuḥ pratisūryamatsyaś ca vāte pūtīgandhe nīhāre ca sarveṣv eteṣu tāvantaṃ kālam //
Āpastambaśrautasūtra
ĀpŚS, 19, 17, 16.1 tasyai vā etasyā ekam evādevayajanaṃ yad ālabdhāyām abhro bhavati //
ĀpŚS, 19, 17, 17.1 yad ālabdhāyām abhraḥ syād apsu vā praveśayet sarvāṃ vā yajamāna evānvahaṃ prāśnīyāt //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 18.2 purovātaṃ sasṛjire 'stu śrauṣaḍityabhrāṇi samaplāvayan yajeti vidyutaṃ ye yajāmaha iti stanayitnuṃ vaṣaṭkāreṇaiva prāvarṣayan //
ŚBM, 1, 5, 2, 19.2 yadīṣṭyā vā yajeta darśapūrṇamāsayor vaiva brūyād vṛṣṭikāmo vā asmīti tatro adhvaryuṃ brūyāt purovātaṃ ca vidyutaṃ ca manasā dhyāyetyabhrāṇi manasā dhyāyetyagnīdhaṃ stanayitnuṃ ca varṣaṃ ca manasā dhyāyeti hotāraṃ sarvāṇyetāni manasā dhyāyeti brahmāṇaṃ varṣati haiva tatra yatraivamṛtvijaḥ saṃvidānā yajñena caranti //
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 10, 5, 4, 17.1 abhram purīṣam /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 29.0 abhre prāvarṣiṇi //
ŚāṅkhGS, 6, 1, 12.0 agnividyutstanayitnuvarṣāmahābhraprādurbhāvāc ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 7, 12.0 abhra enāṃ mna paśyet tad apy evam eva vidyāt //
ŚāṅkhĀ, 11, 3, 3.0 mahāmeghe vā marīcīr iva paśyed anabhre vā vidyutaṃ paśyed abhra enāṃ na paśyet //
Ṛgveda
ṚV, 1, 79, 2.2 śivābhir na smayamānābhir āgāt patanti miha stanayanty abhrā //
ṚV, 4, 17, 12.2 yo asya śuṣmam muhukair iyarti vāto na jūta stanayadbhir abhraiḥ //
ṚV, 5, 48, 1.2 āmenyasya rajaso yad abhra āṃ apo vṛṇānā vitanoti māyinī //
ṚV, 5, 63, 3.2 citrebhir abhrair upa tiṣṭhatho ravaṃ dyāṃ varṣayatho asurasya māyayā //
ṚV, 5, 63, 4.2 tam abhreṇa vṛṣṭyā gūhatho divi parjanya drapsā madhumanta īrate //
ṚV, 5, 63, 6.2 abhrā vasata marutaḥ su māyayā dyāṃ varṣayatam aruṇām arepasam //
ṚV, 5, 84, 3.2 yat te abhrasya vidyuto divo varṣanti vṛṣṭayaḥ //
ṚV, 5, 85, 4.2 sam abhreṇa vasata parvatāsas taviṣīyantaḥ śrathayanta vīrāḥ //
ṚV, 6, 44, 12.1 ud abhrāṇīva stanayann iyartīndro rādhāṃsy aśvyāni gavyā /
ṚV, 7, 94, 1.2 abhrād vṛṣṭir ivājani //
ṚV, 9, 76, 3.2 pra ṇaḥ pinva vidyud abhreva rodasī dhiyā na vājāṁ upa māsi śaśvataḥ //
ṚV, 9, 87, 8.2 divo na vidyut stanayanty abhraiḥ somasya te pavata indra dhārā //
ṚV, 9, 88, 6.1 ete somā ati vārāṇy avyā divyā na kośāso abhravarṣāḥ /
ṚV, 10, 20, 4.2 kavir abhraṃ dīdyānaḥ //
ṚV, 10, 68, 5.2 bṛhaspatir anumṛśyā valasyābhram iva vāta ā cakra ā gāḥ //
ṚV, 10, 75, 3.2 abhrād iva pra stanayanti vṛṣṭayaḥ sindhur yad eti vṛṣabho na roruvat //
ṚV, 10, 77, 3.1 pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrān na sūryaḥ /
Ṛgvedakhilāni
ṚVKh, 2, 5, 1.1 varṣantu te vibhāvari divo abhrasya vidyutaḥ /
Arthaśāstra
ArthaŚ, 2, 14, 39.1 abhrapaṭalam aṣṭakena dviguṇavāstuke vā rūpe badhyate //
Avadānaśataka
AvŚat, 1, 3.5 atha tāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari bhagavataḥ puṣpamaṇḍapaṃ kṣiptvā tasthuḥ dhūpo 'bhrakūṭavad udakaṃ vaiḍūryaśalākavat //
AvŚat, 4, 4.1 atha bhagavāṃstad rūpam ṛddhyabhisaṃskāram abhisaṃskṛtavān yena sa dhūpa upari vihāyasam abhyudgamya sarvāṃ ca śrāvastīṃ sphuritvā mahadabhrakūṭavad avasthitaḥ /
AvŚat, 9, 5.2 evaṃ pravyāhṛtamātre tāni puṣpāṇi haṃsapaṅktir ivākāśe jetavanābhimukhaṃ samprasthitāni dhūpo 'bhrakūṭavat udakaṃ vaiḍūryaśalākavat /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 17.0 śabdavairakalahābhrakaṇvameghebhyaḥ karaṇe //
Aṣṭādhyāyī, 3, 2, 32.0 vahābhre lihaḥ //
Aṣṭādhyāyī, 3, 2, 42.0 sarvakūlābhrakarīṣeṣu kaṣaḥ //
Aṣṭādhyāyī, 4, 4, 118.0 samudrābhrād ghaḥ //
Buddhacarita
BCar, 2, 7.1 tathāsya mandānilameghaśabdaḥ saudāminīkuṇḍalamaṇḍitābhraḥ /
BCar, 5, 25.1 atha ghoṣamimaṃ mahābhraghoṣaḥ pariśuśrāva śamaṃ paraṃ ca lebhe /
BCar, 5, 79.2 sitamasitagatidyutirvapuṣmān raviriva śāradamabhramāruroha //
BCar, 6, 65.2 yenāśramastena yayau mahātmā saṃdhyābhrasaṃvīta ivoḍurājaḥ //
BCar, 10, 18.2 paryaṅkamāsthāya virocamānaṃ śaśāṅkamudyantamivābhrakuñjāt //
BCar, 13, 39.2 tasthurnabhasyeva na cāvapetuḥ saṃdhyābhrapādā iva naikavarṇāḥ //
Carakasaṃhitā
Ca, Sū., 17, 114.2 bhavantyekaikaśaḥṣaṭsu kāleṣvabhrāgamādiṣu //
Ca, Vim., 3, 7.0 tatra vātam evaṃvidham anārogyakaraṃ vidyāt tadyathā yathartuviṣamam atistimitam aticalam atiparuṣam atiśītam atyuṣṇam atirūkṣam atyabhiṣyandinam atibhairavārāvam atipratihataparasparagatim atikuṇḍalinam asātmyagandhabāṣpasikatāpāṃśudhūmopahatam iti udakaṃ tu khalvatyarthavikṛtagandhavarṇarasasparśaṃ kledabahulam apakrāntajalacaravihaṅgam upakṣīṇajaleśayam aprītikaram apagataguṇaṃ vidyāt deśaṃ punaḥ prakṛtivikṛtavarṇagandharasasparśaṃ kledabahulam upasṛṣṭaṃ sarīsṛpavyālamaśakaśalabhamakṣikāmūṣakolūkaśmāśānikaśakunijambūkādibhis tṛṇolūpopavanavantaṃ pratānādibahulam apūrvavadavapatitaśuṣkanaṣṭaśasyaṃ dhūmrapavanaṃ pradhmātapatatrigaṇam utkruṣṭaśvagaṇam udbhrāntavyathitavividhamṛgapakṣisaṅgham utsṛṣṭanaṣṭadharmasatyalajjācāraśīlaguṇajanapadaṃ śaśvatkṣubhitodīrṇasalilāśayaṃ pratatolkāpātanirghātabhūmikampam atibhayārāvarūpaṃ rūkṣatāmrāruṇasitābhrajālasaṃvṛtārkacandratārakam abhīkṣṇaṃ sasaṃbhramodvegam iva satrāsaruditamiva satamaskam iva guhyakācaritam ivākranditaśabdabahulaṃ cāhitaṃ vidyāt kālaṃ tu khalu yathartuliṅgādviparītaliṅgam atiliṅgaṃ hīnaliṅgaṃ cāhitaṃ vyavasyet imān evaṃdoṣayuktāṃścaturo bhāvāñjanapadoddhvaṃsakarān vadanti kuśalāḥ ato'nyathābhūtāṃstu hitān ācakṣate //
Lalitavistara
LalVis, 6, 54.6 tadyathāpi nāma mahato 'bhrakūṭādvidyuto niḥsṛtya mahāntamavabhāsaṃ saṃjanayanti evameva bodhisattvo mātuḥ kukṣigataḥ śriyā tejasā varṇena ca taṃ prathamaṃ ratnakūṭāgāramavabhāsayati sma /
Mahābhārata
MBh, 1, 1, 1.27 abhraśyāmaḥ piṅgajaṭābaddhakalāpaḥ /
MBh, 1, 16, 1.2 tato 'bhraśikharākārair giriśṛṅgair alaṃkṛtam /
MBh, 1, 16, 22.2 vidyudbhir iva nīlābhram āvṛṇon mandaraṃ girim //
MBh, 1, 20, 14.1 khageśvaraṃ śaraṇam upasthitā vayaṃ mahaujasaṃ vitimiram abhragocaram /
MBh, 1, 21, 10.1 tvam abhraghanavikṣeptā tvām evāhuḥ punar ghanam /
MBh, 1, 24, 13.2 sahasraśaḥ pavanarajo'bhramohitā mahānilapracalitapādape vane //
MBh, 1, 25, 25.3 mahābhraghanasaṃkāśaṃ taṃ bhuktvāmṛtam ānaya /
MBh, 1, 28, 21.2 rejur abhraghanaprakhyā rudhiraughapravarṣiṇaḥ //
MBh, 1, 102, 8.2 dvāratoraṇaniryūhair yuktam abhracayopamaiḥ /
MBh, 1, 141, 22.10 tatastau giriśṛṅgāṇi parvatāṃścābhralelihān /
MBh, 1, 160, 39.2 saudāminīva sābhreṣu tatraivāntaradhīyata //
MBh, 1, 168, 6.2 tejasā rañjayāmāsa saṃdhyābhram iva bhāskaraḥ //
MBh, 1, 192, 7.195 diśaḥ prākālayad bhīmo divīvābhrāṇi mārutaḥ /
MBh, 1, 199, 30.1 pāṇḍurābhraprakāśena himarāśinibhena ca /
MBh, 1, 199, 31.2 guptam abhracayaprakhyair gopurair mandaropamaiḥ //
MBh, 1, 216, 8.3 pāṇḍurābhrapratīkāśair manovāyusamair jave //
MBh, 1, 219, 23.1 sa māruta ivābhrāṇi nāśayitvārjunaḥ surān /
MBh, 2, 10, 4.2 sitābhraśikharākārā plavamāneva dṛśyate /
MBh, 2, 47, 17.2 tathaivendrāyudhanibhān saṃdhyābhrasadṛśān api //
MBh, 3, 42, 14.2 śuśubhe tārakārājaḥ sitam abhram ivāsthitaḥ //
MBh, 3, 43, 6.2 sitābhrakūṭapratimāḥ saṃhatāśca yathopalāḥ //
MBh, 3, 62, 23.2 bhāsi vidyud ivābhreṣu śaṃsa me kāsi kasya vā //
MBh, 3, 65, 16.2 candralekhām iva navāṃ vyomni nīlābhrasaṃvṛtām //
MBh, 3, 66, 6.1 malena saṃvṛto hyasyās tanvabhreṇeva candramāḥ /
MBh, 3, 154, 52.2 mahābhrair iva śailendrau yuyudhāte mahābalau //
MBh, 3, 155, 28.1 mahābhraghanasaṃkāśaṃ salilopahitaṃ śubham /
MBh, 3, 155, 80.1 bhāskarābhaprabhā bhīma śāradābhraghanopamāḥ /
MBh, 3, 155, 82.1 manaḥśilāguhāś caiva saṃdhyābhranikaropamāḥ /
MBh, 3, 155, 83.1 sitāsitābhrapratimā bālasūryasamaprabhāḥ /
MBh, 3, 157, 47.2 dadṛśuḥ sarvabhūtāni sūryam abhragaṇair iva //
MBh, 3, 158, 23.1 athābhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 3, 159, 32.2 prakarṣanta ivābhrāṇi pibanta iva mārutam //
MBh, 3, 161, 7.1 anekavarṇaiśca sugandhibhiś ca mahādrumaiḥ saṃtatam abhramālibhiḥ /
MBh, 3, 166, 4.2 dṛśyante sma yathā rātrau tārās tanvabhrasaṃvṛtāḥ //
MBh, 3, 198, 52.3 mucyate sarvapāpebhyo mahābhrair iva candramāḥ //
MBh, 3, 212, 14.2 nakhās tasyābhrapaṭalaṃ sirājālāni vidrumam /
MBh, 3, 214, 19.1 lohitābhreṇa mahatā saṃvṛtaḥ saha vidyutā /
MBh, 3, 214, 19.2 lohitābhre sumahati bhāti sūrya ivoditaḥ //
MBh, 3, 218, 31.2 bhāti dīptavapuḥ śrīmān raktābhrābhyām ivāṃśumān //
MBh, 3, 221, 46.2 apatan bhūtale rājaṃś chinnābhrāṇīva sarvaśaḥ //
MBh, 3, 240, 43.2 vyapetābhraghane kāle dyaur ivāvyaktaśāradī //
MBh, 3, 248, 9.2 bhrājayantīṃ vanoddeśaṃ nīlābhram iva vidyutam //
MBh, 3, 263, 6.1 nihatya gṛdhrarājaṃ sa chinnābhraśikharopamam /
MBh, 3, 263, 30.2 abhiṣiktasya vadanaṃ somaṃ sābhralavaṃ yathā //
MBh, 3, 267, 11.2 śaradabhrapratīkāśāḥ piṣṭahiṅgulakānanāḥ //
MBh, 4, 6, 3.2 mahābhrajālair iva saṃvṛto ravir yathānalo bhasmavṛtaśca vīryavān //
MBh, 4, 6, 4.1 tam āpatantaṃ prasamīkṣya pāṇḍavaṃ virāṭarāḍ indum ivābhrasaṃvṛtam /
MBh, 4, 11, 1.3 tam āpatantaṃ dadṛśe pṛthagjano vimuktam abhrād iva sūryamaṇḍalam //
MBh, 4, 51, 4.2 śuśubhe 'bhravinirmuktaṃ grahair iva nabhastalam //
MBh, 4, 64, 27.2 yad abhraghanasaṃkāśam anīkaṃ vyadhamaccharaiḥ //
MBh, 5, 34, 25.2 vāyur abhram ivāsādya bhraṃśayatyanaye sthitaḥ //
MBh, 5, 36, 39.2 śīlam etad asādhūnām abhraṃ pāriplavaṃ yathā //
MBh, 5, 44, 20.1 na tārakāsu na ca vidyudāśritaṃ na cābhreṣu dṛśyate rūpam asya /
MBh, 5, 81, 23.1 vyapoḍhābhraghanaḥ kālaḥ kṣaṇena samapadyata /
MBh, 5, 89, 3.1 tato 'bhraghanasaṃkāśaṃ girikūṭam ivocchritam /
MBh, 5, 92, 12.2 mahābhraghananirghoṣaṃ sarvaratnavibhūṣitam //
MBh, 6, 4, 24.1 anveva vāyavo vānti tathābhrāṇi vayāṃsi ca /
MBh, 6, 6, 13.1 nadījalapraticchannaḥ parvataiścābhrasaṃnibhaiḥ /
MBh, 6, 16, 41.2 śvetābhra iva tīkṣṇāṃśuṃ dadṛśuḥ kurupāṇḍavāḥ //
MBh, 6, 17, 28.2 śāradābhracayaprakhyaṃ prācyānām abhavad balam //
MBh, 6, BhaGī 6, 38.1 kaccinnobhayavibhraṣṭaśchinnābhramiva naśyati /
MBh, 6, 42, 13.1 darśayan ghoram ātmānaṃ mahābhram iva nādayan /
MBh, 6, 58, 61.1 mahāvāta ivābhrāṇi vidhamitvā sa vāraṇān /
MBh, 6, 67, 17.2 ghoram āyodhanaṃ jajñe mahābhrasadṛśaṃ rajaḥ //
MBh, 6, 90, 34.1 mohitaṃ vīkṣya rājānaṃ nīlam abhracayopamam /
MBh, 6, 98, 17.1 yad eko vārayāmāsa māruto 'bhragaṇān iva /
MBh, 6, 98, 32.2 mahābhrajālam atulaṃ mātariśveva saṃtatam //
MBh, 6, 110, 36.2 vyadhamat tasya tat sainyaṃ mahābhrāṇi yathānilaḥ //
MBh, 6, 112, 62.2 arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ //
MBh, 6, 112, 130.2 channam āyodhanaṃ reje raktābhram iva śāradam //
MBh, 7, 2, 26.1 aśvān agryān pāṇḍurābhraprakāśān puṣṭān snātānmantrapūtābhir adbhiḥ /
MBh, 7, 7, 8.2 vyadhamat pāṇḍavānīkam abhrāṇīva sadāgatiḥ //
MBh, 7, 7, 23.2 tasya vidyud ivābhreṣu caran ketur adṛśyata //
MBh, 7, 13, 7.1 tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam /
MBh, 7, 19, 32.1 anilena yathābhrāṇi vicchinnāni samantataḥ /
MBh, 7, 19, 36.2 balākāśabalābhrābhaṃ dadṛśe rūpam āhave //
MBh, 7, 19, 47.2 chinnābhrāṇīva saṃpetuḥ sampraviśya parasparam //
MBh, 7, 20, 29.1 tasya vidyud ivābhreṣu cāpaṃ hemapariṣkṛtam /
MBh, 7, 21, 25.2 vṛkodaraṃ parīpsantaḥ sūryam abhragaṇā iva //
MBh, 7, 25, 7.1 vidhamed abhrajālāni yathā vāyuḥ samantataḥ /
MBh, 7, 29, 34.2 arjuno vyadhamat kāle divīvābhrāṇi mārutaḥ //
MBh, 7, 48, 43.1 mahābhrakūṭācalaśṛṅgasaṃnibhair gajair anekair iva vajrapātitaiḥ /
MBh, 7, 68, 6.2 abhracchāyeva caivāsīd dhvāṅkṣagṛdhravaḍair yudhi //
MBh, 7, 68, 44.1 abhracchāyām iva śaraiḥ sainye kṛtvā dhanaṃjayaḥ /
MBh, 7, 87, 57.3 pāṇḍurābhraprakāśābhiḥ patākābhir alaṃkṛte //
MBh, 7, 95, 41.2 kabandhaiḥ saṃvṛtaṃ sarvaṃ tāmrābhraiḥ kham ivāvṛtam //
MBh, 7, 115, 20.2 ghnantaṃ kurūṇām iṣubhir balāni punaḥ punar vāyur ivābhrapūgān //
MBh, 7, 133, 20.1 garjitvā sūtaputra tvaṃ śāradābhram ivājalam /
MBh, 7, 138, 33.1 tacchaktisaṃghākulacaṇḍavātaṃ mahārathābhraṃ rathavājighoṣam /
MBh, 7, 141, 24.2 vyadhamat sa mahātejā mahābhrāṇīva mārutaḥ //
MBh, 7, 143, 22.2 vyarājata mahī rājan vītābhrā dyaur iva grahaiḥ //
MBh, 7, 145, 49.1 vāteneva samuddhūtam abhrajālaṃ vidīryate /
MBh, 7, 146, 38.1 anilena yathābhrāṇi vicchinnāni samantataḥ /
MBh, 7, 150, 15.1 saṃsakta iva cābhreṇa yathādrir mahatā mahān /
MBh, 7, 153, 16.2 vidyudvibhrājitaṃ cāsīt timirābhrākulaṃ nabhaḥ //
MBh, 7, 154, 24.2 saṃpaśyāmo lohitābhraprakāśāṃ dedīpyantīm agniśikhām ivogrām //
MBh, 8, 10, 32.2 ta enaṃ chādayāmāsuḥ sūryam abhragaṇā iva //
MBh, 8, 12, 12.3 rathān viśakalīkurvan mahābhrāṇīva mārutaḥ //
MBh, 8, 12, 61.2 pracchādayāmāsa mahābhrajālair vāyuḥ samudyuktam ivāṃśumantam //
MBh, 8, 13, 6.1 sukalpitaṃ dānavanāgasaṃnibhaṃ mahābhrasaṃhrādam amitramardanam /
MBh, 8, 17, 83.2 abhracchāyeva saṃjajñe saṃpatadbhiḥ śarottamaiḥ //
MBh, 8, 17, 103.3 chinnābhrāṇīva saṃpetur vadhyamānā mahātmanā //
MBh, 8, 21, 16.2 sasārathīṃs tadā bāṇair abhrāṇīvānilo 'vadhīt //
MBh, 8, 32, 76.2 aruṇābhrāvṛtākāraṃ tasmin deśe babhau viyat //
MBh, 8, 33, 29.2 savidyudabhraṃ savituḥ śiṣṭaṃ vātahataṃ yathā //
MBh, 8, 33, 49.1 abhracchāyeva tatrāsīccharavṛṣṭibhir ambare /
MBh, 8, 39, 6.2 abhracchāyeva saṃjajñe bāṇaruddhe nabhastale //
MBh, 8, 53, 2.1 mahāgajābhrākulam astratoyaṃ vāditranemītalaśabdavacca /
MBh, 8, 54, 9.2 bhītaṃ diśo 'kīryata bhīmanunnaṃ mahānilenābhragaṇo yathaiva //
MBh, 8, 54, 27.1 pārśve bhīmaṃ pāṇḍurābhraprakāśaṃ paśyemaṃ tvaṃ devadattaṃ sughoṣam /
MBh, 8, 60, 1.3 pāñcālaputrān vyadhamat sūtaputro maheṣubhir vāta ivābhrasaṃghān //
MBh, 8, 67, 11.2 apovāha tadābhrāṇi rādheyasya prapaśyataḥ //
MBh, 9, 3, 21.2 dṛśyate dikṣu sarvāsu vidyud abhraghaneṣviva //
MBh, 9, 8, 25.2 patantastatra tatraiva chinnābhrasadṛśā raṇe //
MBh, 9, 11, 11.2 vidyud abhrapratīkāśā bhīmasya śuśubhe gadā //
MBh, 9, 12, 37.2 vyadhamat samare rājanmahābhrāṇīva mārutaḥ //
MBh, 9, 14, 37.2 abhracchāyeva saṃjajñe śarair muktair mahātmabhiḥ //
MBh, 9, 21, 40.2 rajaḥ saṃdhyābhrakapilaṃ divākarapathaṃ yayau //
MBh, 9, 22, 31.1 tad abhram iva vātena kṣipyamāṇaṃ samantataḥ /
MBh, 9, 32, 49.1 mā vṛthā garja kaunteya śāradābhram ivājalam /
MBh, 9, 59, 26.2 śvetābhraśikharākāraḥ prayayau dvārakāṃ prati //
MBh, 11, 26, 41.2 nabhasīvānvadṛśyanta grahāstanvabhrasaṃvṛtāḥ //
MBh, 12, 12, 32.1 chinnābhram iva gantāsi vilayaṃ māruteritam /
MBh, 12, 28, 6.2 tat taddhi cetanām asya haratyabhram ivānilaḥ //
MBh, 12, 38, 35.2 śuśubhe tārakārājasitam abhram ivāmbare //
MBh, 12, 136, 153.2 abhrāṇām iva rūpāṇi vikurvanti kṣaṇe kṣaṇe //
MBh, 12, 139, 16.1 nāvaśyāyo 'pi rātryante kuta evābhrarājayaḥ /
MBh, 12, 149, 14.1 dhvāṅkṣābhrasamavarṇastu bilānniḥsṛtya jambukaḥ /
MBh, 12, 170, 16.2 sā tasya cittaṃ harati śāradābhram ivānilaḥ //
MBh, 12, 236, 10.1 abhrāvakāśā varṣāsu hemante jalasaṃśrayāḥ /
MBh, 12, 243, 8.1 kāmato mucyamānastu dhūmrābhrād iva candramāḥ /
MBh, 12, 307, 10.2 kālena jātā jātā hi vāyunevābhrasaṃcayāḥ //
MBh, 12, 315, 36.1 prerayatyabhrasaṃghātān dhūmajāṃścoṣmajāṃśca yaḥ /
MBh, 12, 315, 37.1 ambare sneham abhrebhyas taḍidbhyaś cottamadyutiḥ /
MBh, 13, 14, 109.2 tuṣāragirikūṭābhaṃ sitābhraśikharopamam //
MBh, 13, 20, 75.2 rūpaṃ saṃdhyābhrasaṃyuktaṃ kim upasthāpyatāṃ tava //
MBh, 13, 62, 50.2 prāsādāḥ pāṇḍurābhrābhāḥ śayyāśca kanakojjvalāḥ /
MBh, 13, 97, 22.1 athābhreṣu nigūḍhaśca raśmibhiḥ parivāritaḥ /
MBh, 13, 110, 12.1 pāṇḍurābhrapratīkāśe vimāne haṃsalakṣaṇe /
MBh, 13, 110, 126.2 pṛṣṭhataḥ somasaṃkāśe udak caivābhrasaṃnibhe //
MBh, 13, 110, 132.2 abhrāvakāśaśīlaśca tasya vāso nirucyate //
MBh, 13, 142, 17.2 nabhasīva yathābhrāṇi vyarājanta narādhipa /
Manusmṛti
ManuS, 4, 104.2 tadā vidyād anadhyāyam anṛtau cābhradarśane //
Nyāyasūtra
NyāSū, 3, 1, 45.0 aprāpyagrahaṇaṃ kācābhrapaṭalasphaṭikāntaritopalabdheḥ //
Rāmāyaṇa
Rām, Bā, 42, 13.2 śāradābhrair ivākīrṇaṃ gaganaṃ haṃsasamplavaiḥ //
Rām, Bā, 48, 15.1 satuṣārāvṛtāṃ sābhrāṃ pūrṇacandraprabhām iva /
Rām, Ay, 5, 4.1 sa rāmabhavanaṃ prāpya pāṇḍurābhraghanaprabham /
Rām, Ay, 5, 21.1 sitābhraśikharaprakhyaṃ prāsādam adhiruhya saḥ /
Rām, Ay, 6, 11.1 sitābhraśikharābheṣu devatāyataneṣu ca /
Rām, Ay, 13, 26.1 śāradābhraghanaprakhyaṃ dīptaṃ meruguhopamam /
Rām, Ay, 14, 21.2 niketān niryayau śrīmān mahābhrād iva candramāḥ //
Rām, Ay, 15, 2.1 sa gṛhair abhrasaṃkāśaiḥ pāṇḍurair upaśobhitam /
Rām, Ay, 82, 6.2 pāṇḍurābhraprakāśeṣu śukasaṃgharuteṣu ca //
Rām, Ay, 95, 40.2 mumoca tumulaṃ śabdaṃ dyaur ivābhrasamāgame //
Rām, Ay, 106, 18.1 prāvṛṣi pravigāḍhāyāṃ praviṣṭasyābhramaṇḍalam /
Rām, Ay, 111, 20.2 vanaṃ sabhāryaḥ praviveśa rāghavaḥ salakṣmaṇaḥ sūrya ivābhramaṇḍalam //
Rām, Ār, 4, 8.1 pāṇḍurābhraghanaprakhyaṃ candramaṇḍalasaṃnibham /
Rām, Ār, 10, 43.1 paśyan vanāni citrāṇi parvatāṃś cābhrasaṃnibhān /
Rām, Ār, 10, 49.1 etac ca vanamadhyasthaṃ kṛṣṇābhraśikharopamam /
Rām, Ār, 24, 13.2 babhūva rāmaḥ saṃdhyābhrair divākara ivāvṛtaḥ //
Rām, Ār, 42, 7.1 chinnābhrair iva saṃvītaṃ śāradaṃ candramaṇḍalam /
Rām, Ār, 50, 16.2 babhau cādityarāgeṇa tāmram abhram ivātape //
Rām, Ki, 27, 5.2 snigdhair abhrapaṭacchadair baddhavraṇam ivāmbaram //
Rām, Ki, 32, 13.1 pāṇḍurābhraprakāśāni divyamālyayutāni ca /
Rām, Ki, 32, 18.2 avāryamāṇaḥ saumitrir mahābhram iva bhāskaraḥ //
Rām, Ki, 36, 4.1 ādityabhavane caiva girau saṃdhyābhrasaṃnibhe /
Rām, Ki, 38, 33.3 abhyavartanta sugrīvaṃ sūryam abhragaṇā iva //
Rām, Ki, 48, 16.1 te śāradābhrapratimaṃ śrīmadrajataparvatam /
Rām, Su, 1, 70.1 śvetābhraghanarājīva vāyuputrānugāminī /
Rām, Su, 1, 164.2 kapinā kṛṣyamāṇāni mahābhrāṇi cakāśire //
Rām, Su, 1, 165.1 praviśann abhrajālāni niṣpataṃśca punaḥ punaḥ /
Rām, Su, 3, 22.2 sitābhrasadṛśaiścitraiḥ padmasvastikasaṃsthitaiḥ /
Rām, Su, 3, 36.2 vāraṇaiśca caturdantaiḥ śvetābhranicayopamaiḥ //
Rām, Su, 15, 22.2 candralekhāṃ payodānte śāradābhrair ivāvṛtām //
Rām, Su, 55, 1.2 tiṣyaśravaṇakadambam abhraśaivalaśādvalam //
Rām, Su, 55, 6.2 haritāruṇavarṇāni mahābhrāṇi cakāśire //
Rām, Su, 55, 7.1 praviśann abhrajālāni niṣkramaṃśca punaḥ punaḥ /
Rām, Su, 55, 17.1 tam abhraghanasaṃkāśam āpatantaṃ mahākapim /
Rām, Yu, 18, 14.1 āruhya parvatāgrebhyo mahābhravipulāḥ śilāḥ /
Rām, Yu, 47, 10.2 mahārṇavābhrastanitaṃ dadarśa samudyataṃ pādapaśailahastam //
Rām, Yu, 47, 18.1 yo 'sau hayaṃ kāñcanacitrabhāṇḍam āruhya saṃdhyābhragiriprakāśam /
Rām, Yu, 50, 4.1 sa tat tadā sūrya ivābhrajālaṃ praviśya rakṣo'dhipater niveśanam /
Rām, Yu, 53, 24.2 ābadhyamānaḥ kavacaṃ rarāja saṃdhyābhrasaṃvīta ivādrirājaḥ //
Rām, Yu, 53, 46.2 dadarśābhraghanaprakhyaṃ vānarānīkam adbhutam //
Rām, Yu, 53, 48.1 tad vānarānīkam atipracaṇḍaṃ diśo dravad bhinnam ivābhrajālam /
Rām, Yu, 57, 35.2 śāradābhrapratīkāśā haṃsāvalir ivāmbare //
Rām, Yu, 61, 51.2 śvetābhracayasaṃkāśaiḥ śikharaiścārudarśanaiḥ //
Rām, Yu, 67, 34.2 na cānyad viditaṃ kiṃcit sūryasyevābhrasaṃplave //
Rām, Yu, 72, 17.2 na gatir jñāyate vīra sūryasyevābhrasaṃplave //
Rām, Yu, 84, 4.1 plavaṃgānām anīkāni mahābhrāṇīva mārutaḥ /
Rām, Yu, 116, 73.2 candrāṃśucayagaureṇa śvetābhreṇa yathācalaḥ //
Rām, Utt, 6, 51.1 tad balaṃ rākṣasendrāṇāṃ mahābhraghananāditam /
Rām, Utt, 19, 15.2 vāridhārā ivābhrebhyaḥ patantyo nagamūrdhani //
Rām, Utt, 23, 20.1 tato dhārāśatākīrṇaṃ śāradābhranibhaṃ tadā /
Rām, Utt, 31, 13.1 sa tam abhram ivāviṣṭam udbhrāntam iva medinīm /
Rām, Utt, 31, 35.1 narmadāpuline ramye śubhrābhrasadṛśaprabhe /
Saundarānanda
SaundĀ, 1, 6.2 havirdhūmavitānena yaḥ sadābhra ivābabhau //
SaundĀ, 6, 37.2 śatahradābhiḥ pariveṣṭiteva śaśāṅkalekhā śaradabhramadhye //
Saṅghabhedavastu
SBhedaV, 1, 204.3 ikṣvākuvaṃśe praviveśa kukṣim sandhyābhrarājīm iva bālasūryaḥ //
Agnipurāṇa
AgniPur, 8, 14.2 arkatāpādrakṣito 'gāt dagdhapakṣo 'ham abhragaḥ //
Amarakośa
AKośa, 1, 84.1 dyodivau dve striyāmabhraṃ vyoma puṣkaramambaram /
AKośa, 1, 94.2 abhraṃ megho vārivāhaḥ stanayitnurbalāhakaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 35.1 śītodbhavaṃ doṣacayaṃ vasante viśodhayan grīṣmajam abhrakāle /
AHS, Sū., 27, 9.1 nātiśītoṣṇavātābhreṣvanyatrātyayikād gadāt /
AHS, Nidānasthāna, 12, 22.1 bādhate tacca sutarāṃ śītavātābhradarśane /
AHS, Utt., 10, 29.1 dhavalābhropaliptābhaṃ niṣpāvārdhadalākṛti /
AHS, Utt., 35, 37.1 prāgvātājīrṇaśītābhradivāsvapnāhitāśanaiḥ /
AHS, Utt., 38, 33.1 saśeṣaṃ mūṣikaviṣaṃ prakupyatyabhradarśane /
Bhallaṭaśataka
BhallŚ, 1, 40.1 paśyāmaḥ kim ayaṃ prapatsyata iti svalpābhrasiddhakriyair darpād dūram upekṣitena balavat karmeritair mantribhiḥ /
BhallŚ, 1, 84.1 vātāhāratayā jagadviṣadharair āśvāsya niḥśeṣitaṃ te grastāḥ punar abhratoyakaṇikātīvravratair barhibhiḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 259.2 tad aryaduhitādhyāsta vidyudabhram iva dhvanat //
BKŚS, 15, 93.2 tenāpi tvaritenāham abhramadhye nipātitaḥ //
BKŚS, 17, 101.2 candralekheva saṃdhyābhram adhyāsta caturantakam //
BKŚS, 20, 301.2 vicchinnābhralavākāraṃ kimapyaikṣanta pūrvataḥ //
Daśakumāracarita
DKCar, 2, 1, 61.1 stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt kaḥ sa mahāpuruṣo yenaitan mānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam //
DKCar, 2, 5, 67.1 citrapaṭe cāsminn api tadupari viracitasitavitānaṃ harmyatalam tadgataṃ ca prakāmavistīrṇaṃ śaradabhrapaṭalapāṇḍuraṃ śayanam tadadhiśāyinī ca nidrālīḍhalocanā mamaiveyaṃ pratikṛtiḥ ato nūnamanaṅgena sāpi rājakanyā tāvatīṃ bhūmimāropitā //
Divyāvadāna
Divyāv, 2, 485.0 tatastāni puṣpāṇi buddhānāṃ buddhānubhāvena devatānāṃ ca devatānubhāvenopari puṣpamaṇḍapaṃ kṛtvā jetavane gatvā sthitāni dhūpo 'bhrakūṭavadudakaṃ vaidūryaśalākāvat //
Divyāv, 17, 383.1 adrākṣīdrājā mūrdhātaḥ sumerumūrdhanyabhiruhañ śvetaśvetamabhrakūṭamivonnatam //
Divyāv, 17, 384.1 dṛṣṭvā ca punardivaukasam yakṣamāmantrayate kimetaddivaukasa śvetaśvetamabhrakūṭamivonnatam eṣā deva devānāṃ trāyastriṃśānāṃ sudharmā nāma devasabhā yatra devāstrāyastriṃśāścatvāraśca mahārājānaḥ saṃniṣaṇṇāḥ saṃnipatitā devānāṃ manuṣyāṇāṃ cārthaṃ ca dharmaṃ ca cintayanti tulayanti upaparīkṣyanti //
Divyāv, 17, 386.1 śrutvā ca punaramātyānāmantrayate paśyatha yūyaṃ grāmaṇyaḥ śvetaśvetamabhrakūṭamivonnatam evaṃ deva //
Divyāv, 19, 251.1 aparāṇyapi catvāri pātrāṇi rītimayaṃ tāmramayaṃ kaṃsamayam abhramayaṃ ca //
Divyāv, 20, 100.1 tadyathā tena bhagavatā pratyekabuddhena sa piṇḍapātraḥ paribhuktaḥ atha tasminneva kṣaṇe samantāccatasṛṣu dikṣu catvāryabhrapaṭalāni vyutthitāni śītalāśca vāyavo vātumārabdhāḥ ye jambudvīpādaśuciṃ vyapanayanti meghāśca pravarṣayantaḥ pāṃśūñ śamayanti //
Kirātārjunīya
Kir, 2, 39.2 śaradabhracalāś calendriyair asurakṣā hi bahucchalāḥ śriyaḥ //
Kir, 6, 15.2 prahitaṃ divi prajavibhiḥ śvasitaiḥ śaradabhravibhramam apāṃ paṭalam //
Kir, 11, 6.2 aṃśumān iva tanvabhrapaṭalacchannavigrahaḥ //
Kir, 13, 20.2 nipapāta javādiṣu pinākān mahato 'bhrād iva vaidyutaḥ kṛśānuḥ //
Kir, 16, 57.1 mahānale bhinnasitābhrapātibhiḥ sametya sadyaḥ kathanena phenatām /
Kumārasaṃbhava
KumSaṃ, 8, 82.2 adhyaśeta śayanaṃ priyāsakhaḥ śāradābhram iva rohiṇīpatiḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 114.1 atra dharmair abhinnānām abhrāṇāṃ dantināṃ tathā /
Kāvyālaṃkāra
KāvyAl, 4, 21.1 vidadhānau kirīṭendū śyāmābhrahimasacchavī /
Kāśikāvṛtti
Kūrmapurāṇa
KūPur, 2, 14, 63.2 tadā vidyādanadhyāyamanṛtau cābhradarśane //
KūPur, 2, 27, 28.1 grīṣme pañcatapāśca syād varṣāsv abhrāvakāśakaḥ /
KūPur, 2, 37, 95.2 kecidabhrāvakāśāstu pādāṅguṣṭhāgraviṣṭhitāḥ //
KūPur, 2, 43, 44.2 ādityaraśmibhiḥ pītaṃ jalamabhreṣu tiṣṭhati /
Liṅgapurāṇa
LiPur, 1, 21, 48.1 mahāsaṃdhyābhravarṇāya cārudīptāya dīkṣiṇe /
LiPur, 1, 54, 38.2 yā yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca //
LiPur, 1, 54, 39.1 ato dhūmāgnivātānāṃ saṃyogastvabhramucyate /
LiPur, 1, 54, 39.2 vārīṇi varṣatītyabhramabhrasyeśaḥ sahasradṛk //
LiPur, 1, 54, 39.2 vārīṇi varṣatītyabhramabhrasyeśaḥ sahasradṛk //
LiPur, 1, 54, 40.2 dāvāgnidhūmasambhūtam abhraṃ vanahitaṃ smṛtam //
LiPur, 1, 54, 41.1 mṛtadhūmodbhavaṃ tvabhramaśubhāya bhaviṣyati /
LiPur, 1, 54, 45.2 tridhā teṣāmihotpattirabhrāṇāṃ munipuṅgavāḥ //
LiPur, 1, 54, 46.1 na bhraśyanti yato'bhrāṇi mehanānmegha ucyate /
LiPur, 1, 72, 90.2 sitamivābhramaho saha vidyutā nabhasi devapateḥ parameṣṭhinaḥ //
Matsyapurāṇa
MPur, 43, 40.1 yugāntābhrasahasrasya āsphoṭastvaśaneriva /
MPur, 119, 2.1 nityātaptaśilājātaṃ sadābhraparivarjitam /
MPur, 122, 45.2 nadījalaiḥ parivṛtaḥ parvataścābhrasaṃnibhaiḥ //
MPur, 125, 31.1 tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam /
MPur, 125, 31.1 tena cābhrāṇi jāyante sthānamabhramayaṃ smṛtam /
MPur, 125, 33.2 abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ //
MPur, 125, 35.2 na bhraśyante tato hyāpastasmādabhrasya vai sthitiḥ /
MPur, 136, 1.3 viveśa tūrṇaṃ tripuramabhraṃ nīlamivāmbaram //
MPur, 139, 46.1 candro'tha kundakusumākarahāravarṇo jyotsnāvitānarahito 'bhrasamānavarṇaḥ /
MPur, 161, 43.1 sitābhraghanasaṃkāśā plavantīva vyadṛśyata /
MPur, 171, 37.1 naktasaṃdhyābhrasaṃkāśāḥ prādahaṃstigmatejasaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 67.2 yā vaḥ kāle vahati salilodgāram uccair vimānā muktājālagrathitam alakaṃ kāminīvābhravṛndam //
Megh, Uttarameghaḥ, 30.2 cakṣuḥ khedāt salilagurubhiḥ pakṣmabhiśchādayantīṃ sābhre 'hnīva sthalakamalinī na prabuddhāṃ na suptām //
Suśrutasaṃhitā
Su, Sū., 6, 35.1 babhruruṣṇaḥ śaradyarkaḥ śvetābhravimalaṃ nabhaḥ /
Su, Sū., 21, 20.1 sa śītābhrapravāteṣu gharmānte ca viśeṣataḥ /
Su, Nid., 7, 13.1 tacchītavātābhrasamudbhaveṣu viśeṣataḥ kupyati dahyate ca /
Su, Cik., 40, 47.1 nasyena parihartavyo bhuktavān apatarpito 'tyarthataruṇapratiśyāyī garbhiṇī pītasnehodakamadyadravo 'jīrṇī dattabastiḥ kruddho garārtastṛṣitaḥ śokābhibhūtaḥ śrānto bālo vṛddho vegāvarodhitaḥ śiraḥsnātukāmaśceti anārtave cābhre nasyadhūmau pariharet //
Su, Ka., 7, 41.1 mūṣikāṇāṃ viṣaṃ prāyaḥ kupyatyabhreṣvanirhṛtam /
Su, Utt., 7, 9.1 pariplavāṃśca vividhān varṣamabhraṃ tamāṃsi ca /
Su, Utt., 7, 21.1 gauracāmaragaurāṇi śvetābhrapratimāni ca /
Su, Utt., 7, 21.2 paśyedasūkṣmāṇyatyarthaṃ vyabhre caivābhrasaṃplavam //
Su, Utt., 10, 4.1 gundrāṃ śāliṃ śaivalaṃ śailabhedaṃ dārvīmelāmutpalaṃ rodhramabhram /
Su, Utt., 17, 80.2 prāpya naśyecchalākāgraṃ tanvabhram iva mārutam //
Su, Utt., 42, 115.2 prasahya nāśayecchūlaṃ chinnābhram iva mārutaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 5, 2, 3, 1.0 vidhārakavāyvabhrasaṃyogābhāve 'pāṃ gurutvāt patanakarma bhavati //
VaiSūVṛ zu VaiśSū, 5, 2, 10, 1.0 asti divyāsu apsu tejaḥ ityatra tejasaḥ avasphūrjathurabhrānniḥsaraṇaṃ liṅgamiti //
Viṣṇupurāṇa
ViPur, 1, 9, 81.2 kṣiptvā kṣīrābdhipayasi śaradabhrāmalatviṣi //
ViPur, 1, 17, 9.1 tatra pranṛttāpsarasi sphāṭikābhramaye 'suraḥ /
ViPur, 2, 5, 17.2 sābhragaṅgāprapāto 'sau kailāsādririvonnataḥ //
ViPur, 2, 9, 9.3 nālair vikṣipate 'bhreṣu dhūmāgnyanilamūrtiṣu //
ViPur, 2, 9, 10.1 na bhraśyanti yatastebhyo jalānyabhrāṇi tānyataḥ /
ViPur, 2, 9, 10.2 abhrasthāḥ prapatantyāpo vāyunā samudīritāḥ /
ViPur, 2, 9, 14.1 dṛṣṭasūryaṃ hi yad vāri patatyabhrairvinā divaḥ /
ViPur, 5, 16, 10.2 śātitā daśanāḥ petuḥ sitābhrāvayavā iva //
ViPur, 5, 16, 22.2 dhūtakesarajālasya hreṣato 'bhrāvalokinaḥ //
ViPur, 5, 30, 3.2 sitābhraśikharākāraṃ praviśya dadṛśe 'ditim //
Abhidhānacintāmaṇi
AbhCint, 2, 77.2 abhraṃ surābhroḍumarutpatho 'mbaraṃ khaṃ dyodivau viṣṇupadaṃ viyannabhaḥ //
AbhCint, 2, 77.2 abhraṃ surābhroḍumarutpatho 'mbaraṃ khaṃ dyodivau viṣṇupadaṃ viyannabhaḥ //
AbhCint, 2, 78.1 nabhrāṭtaḍitvānmudiro ghanāghano 'bhraṃ dhūmayonistanayitnumeghāḥ /
Acintyastava
Acintyastava, 1, 18.2 phenabudbudamāyābhramarīcikadalīsamāḥ //
Bhāgavatapurāṇa
BhāgPur, 2, 6, 5.1 keśaśmaśrunakhānyasya śilālohābhravidyutām /
BhāgPur, 2, 9, 12.2 vidyotamānaḥ pramadottamādyubhiḥ savidyudabhrāvalibhiryathā nabhaḥ //
BhāgPur, 3, 13, 27.2 khurāhatābhraḥ sitadaṃṣṭra īkṣājyotir babhāse bhagavān mahīdhraḥ //
BhāgPur, 3, 19, 19.1 dyaur naṣṭabhagaṇābhraughaiḥ savidyutstanayitnubhiḥ /
BhāgPur, 4, 6, 36.2 aṅgena sandhyābhrarucā candralekhāṃ ca bibhratam //
Bhāratamañjarī
BhāMañj, 6, 277.2 śobhāṃ bheje sa nīlādreḥ sarpatsaṃdhyābhraśālinaḥ //
BhāMañj, 7, 285.2 praviṣṭe śaravarṣābhre cakampe kurukānanam //
BhāMañj, 7, 425.1 ityuktvā mārutasutaḥ syandanenābhranādinā /
BhāMañj, 13, 76.2 gṛhādāśramiṇaḥ sarve jīvantyabhrādiva prajāḥ //
BhāMañj, 13, 1151.1 pravaho nāma tadrūpo dhūmābhraprerako 'nilaḥ /
Garuḍapurāṇa
GarPur, 1, 115, 25.1 abhracchāyā khale prītiḥ paranārīṣu saṃgatiḥ /
GarPur, 1, 115, 39.1 abhracchāyā tṛṇādagnir no ca sevā patho jalam /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 21.2 abhrair yukto laghubhir acironmuktanirmokakalpair agre bhāvī tadanu nayane rañjayann añjanādriḥ //
Hitopadeśa
Hitop, 4, 138.1 vātābhravibhramam idaṃ vasudhādhipatyam āpātamātramadhuro viṣayopabhogaḥ /
Kathāsaritsāgara
KSS, 1, 3, 28.2 vidyutpuñjam ivākāṇḍasitābhrapariveṣṭitam //
KSS, 4, 1, 72.2 ulkām ivābhrapatitāṃ parijñāyābhyatapyata //
KSS, 5, 2, 237.1 saṃdhyāruṇābhrapiśitagrāsagarvād iva kṣaṇāt /
Madanapālanighaṇṭu
MPālNigh, 4, 19.2 abhraṃ guru himaṃ balyaṃ kuṣṭhamehatridoṣanut //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 89.1 abhraṃ [... au2 Zeichenjh] mahāpattro balasāro balaprabhaḥ /
Rasahṛdayatantra
RHT, 2, 14.1 ślakṣṇīkṛtamabhradalaṃ rasendrayuktaṃ tathāranālena /
RHT, 3, 11.1 truṭiśo dattvā mṛditaṃ sāre khalve 'bhrahemalohādi /
RHT, 3, 18.2 prakṣipya lohapātre svedāntaścarati kṛṣṇābhram //
RHT, 3, 23.2 tadanu ca nirmuktamalo nikṛntapakṣo 'bhragandhābhyām //
RHT, 4, 1.1 kṛṣṇo raktaḥ pīto yo 'bhraḥ syāt sthūlatārakārahitaḥ /
RHT, 4, 3.1 muktvaikamabhrasattvaṃ nānyaḥ pakṣāpakartanasamarthaḥ /
RHT, 6, 14.2 niṣkampo bhavati raso vijñātavyo'bhrajīrṇastu //
RHT, 6, 15.2 niṣkampo gatirahito vijñātavyo'bhrajīrṇastu //
RHT, 9, 6.1 tāmrāratīkṣṇakāntābhrasattvalohāni vaṅganāgau ca /
RHT, 10, 7.1 vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnām /
RHT, 10, 11.2 abhravaikrāntakāntaprabhṛtīnāṃ tatra lohanibham //
RHT, 10, 17.2 saṃdravati cābhrasattvaṃ tathaiva sarvāṇi satvāni //
RHT, 11, 11.1 vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /
RHT, 11, 11.1 vaṅgābhram abhratāraṃ sitaśailamalāhatau ca sitavaṅgau /
RHT, 11, 11.2 raktaṃ sitatāpyahataṃ rañjati nirvyūḍhavaṅgābhram //
RHT, 12, 7.1 madhusahitairapyetaistārābhraṃ milati tāpyakanakaṃ ca /
RHT, 12, 8.1 sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /
RHT, 12, 10.1 kṛtamityetatpiṇḍaṃ hemābhraṃ milati vajramūṣāyām /
RHT, 13, 4.2 kāntaṃ tu śulbatāpyaṃ śulbābhratāpyakāṃcanaṃ cāpi //
RHT, 13, 5.2 hemābhraśulbatāpyaṃ hemābhrakaśulbamākṣikaṃ vāpi //
RHT, 13, 6.0 kāntābhraśulbatāpyaṃ saṅkarabījaṃ catuḥṣaṣṭiḥ //
RHT, 18, 15.1 vaṅgābhraṃ sitamākṣīkaṃ śailaṃ vā vāhayetsite /
RHT, 18, 25.1 rājāvartakavimalapītābhragandhatāpyarasakaiśca /
RHT, 18, 28.1 śulbena tena hi samaṃ rasakapītābhrasatvavimalaṃ ca /
RHT, 19, 27.1 abhrasya rasāyanināṃ bhakṣyamiha kīrtitaṃ paraṃ satvam /
RHT, 19, 65.1 kāntābhrasattvahematāraṃ cārkaḥ samāṃśataḥ saṃkhyā /
Rasamañjarī
RMañj, 2, 10.1 svarṇābhrasarvalohāni yatheṣṭāni ca jārayet /
RMañj, 3, 36.2 pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham /
RMañj, 3, 38.2 aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham //
RMañj, 3, 40.1 pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /
RMañj, 3, 43.1 athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /
RMañj, 3, 53.1 ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet /
RMañj, 3, 55.2 vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam //
RMañj, 3, 58.1 bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /
RMañj, 6, 40.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam /
RMañj, 6, 67.0 śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam //
RMañj, 6, 145.1 śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam /
RMañj, 6, 184.1 mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet /
RMañj, 6, 209.1 rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam /
RMañj, 6, 223.2 hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā //
RMañj, 6, 235.1 mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam /
RMañj, 6, 271.1 śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī /
RMañj, 6, 274.1 sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam /
RMañj, 6, 322.1 mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam /
RMañj, 7, 3.2 mṛtābhraṃ bhakṣayedādau māsamekaṃ vicakṣaṇaḥ //
Rasaprakāśasudhākara
RPSudh, 1, 3.1 vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam /
RPSudh, 1, 79.2 bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ //
RPSudh, 1, 82.2 catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā //
RPSudh, 1, 86.1 bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ /
RPSudh, 1, 94.1 tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam /
RPSudh, 1, 95.2 tadabhrasatvaṃ sūtasya cārayetsamabhāgikam //
RPSudh, 1, 97.2 abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi //
RPSudh, 1, 98.2 abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam //
RPSudh, 1, 102.1 abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase /
RPSudh, 1, 112.2 tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ //
RPSudh, 1, 113.1 grāsamāne punardeyaṃ abhrabījamanuttamam /
RPSudh, 1, 114.1 evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam /
RPSudh, 1, 115.1 samābhre jārite samyak daṇḍadhārī bhavedrasaḥ /
RPSudh, 1, 117.1 jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ /
RPSudh, 1, 117.2 ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ //
RPSudh, 1, 118.1 saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ /
RPSudh, 1, 160.2 tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam //
RPSudh, 2, 6.2 abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ //
RPSudh, 2, 18.1 śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet /
RPSudh, 2, 56.1 abhradrutisamāyoge rasendro vadhyate khalu /
RPSudh, 2, 102.2 abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam //
RPSudh, 5, 4.2 kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā //
RPSudh, 5, 6.1 abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā /
RPSudh, 5, 6.2 śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi /
RPSudh, 5, 7.1 vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /
RPSudh, 5, 9.1 nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam /
RPSudh, 5, 10.2 tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam //
RPSudh, 5, 11.1 maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ /
RPSudh, 5, 12.0 maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ //
RPSudh, 5, 17.2 rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam //
RPSudh, 5, 19.2 anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ /
RPSudh, 5, 35.2 abhrasatvātparaṃ nāsti rasāyanamanuttamam //
RPSudh, 5, 36.2 tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //
RPSudh, 5, 45.1 athābhrasattvaravakān amlavargeṇa pācayet /
RPSudh, 5, 50.3 puṭayeddaśavārāṇi mriyate cābhrasattvakam //
RPSudh, 5, 53.2 abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ //
RPSudh, 5, 67.1 mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam /
RPSudh, 7, 39.1 abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet /
RPSudh, 7, 65.3 tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //
RPSudh, 11, 88.1 asthibhakṣamalabaṃgamāritaṃ tālakābhraviṣasūtaṭaṃkaṇam /
RPSudh, 13, 10.2 etaiḥ samānamahiphenamanena cābhraṃ śvetaṃ nidhāya madhunā vaṭakān vidadhyāt //
Rasaratnasamuccaya
RRS, 1, 11.2 uttuṅgaśṛṅgasaṃghātalaṅghitābhro mahīdharaḥ //
RRS, 1, 32.1 abhragrāso hi sūtasya naivedyaṃ parikīrtitam /
RRS, 2, 1.1 abhravaikrāntamākṣīkavimalādrijasasyakam /
RRS, 2, 6.1 nāgābhraṃ nāgavatkuryāddhvaniṃ pāvakasaṃsthitam /
RRS, 2, 8.1 vajrābhraṃ vahnisaṃtaptaṃ nirmuktāśeṣavaikṛtam /
RRS, 2, 10.2 tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //
RRS, 2, 11.2 sukhanirmocyapattraṃ ca tadabhraṃ śastamīritam //
RRS, 2, 21.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
RRS, 2, 41.2 sattvābhrātkiṃcidaparaṃ nirvikāraṃ guṇādhikam //
RRS, 2, 51.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakuṣṭhāmayam /
RRS, 2, 71.2 mṛtābhrasattvamubhayostulitaṃ parimarditam //
RRS, 5, 185.1 kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /
RRS, 8, 35.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
RRS, 11, 44.2 ślakṣṇīkṛtam abhradalaṃ rasendrayuktaṃ tathāranālena //
RRS, 11, 81.1 samābhrajīrṇaḥ śivajastu bālaḥ saṃsevito yogayuto javena /
RRS, 11, 82.1 harodbhavo yo dviguṇābhrajīrṇaḥ sa syātkumāro mitataṇḍulo'sau /
RRS, 11, 85.2 vinābhrajāraṇātsa syānmūrtibandho mahārasaḥ //
RRS, 11, 121.1 vaṭakṣīreṇa sūtābhrau mardayetpraharatrayam /
RRS, 12, 94.1 rasagandhakatāmrābhraṃ lāṅgalīvahnirāmaṭham /
RRS, 12, 115.1 gandhakābhrasamaḥ sūto vārāhīrasamarditaḥ /
RRS, 12, 119.1 rasāyovyoṣakaṅkuṣṭhaśilātālābhrahiṅgulān /
RRS, 12, 142.1 tatraikīkṛtya gandhābhre peṣyaṃ jambīravāriṇā /
RRS, 13, 27.1 bhūnāgābhrakayoḥ sattvaṃ kāntahemābhrarūpyakam /
RRS, 13, 34.1 mṛtābhrasya caturbhāgaṃ bhāgamekaṃ viṣaṃ kṣipet /
RRS, 13, 64.1 rasagandhakatāmrābhraṃ kaṇāśuṇṭhyūṣaṇaṃ samam /
RRS, 14, 27.1 bhasmasūtābhralohānāṃ śilājatuviṣaṃ samam /
RRS, 14, 80.1 suvarṇaṃ rajataṃ tāmraṃ sattvābhraṃ kāntalohakam /
RRS, 15, 9.1 mṛtasūtārkahemābhratīkṣṇamuṇḍaṃ sagandhakam /
RRS, 15, 16.2 paṭacūrṇaṃ vidhāyātha tāmramabhraṃ paladvayam //
RRS, 15, 37.2 mṛtasūtābhratāmrāyaḥ karṣaṃ karṣaṃ pṛthak pṛthak //
RRS, 15, 60.1 rasendrahemārkabiḍālagolasurāyasalohamalābhragandhāḥ /
RRS, 15, 62.1 vajrakṛṣṇābhrajaṃ sattvaṃ śodhitaṃ kācaṭaṅkaṇam /
RRS, 16, 48.1 rasābhragandhāḥ kramavṛddhabhāgā jayārasena tridinaṃ vimardyāḥ /
RRS, 16, 52.1 samāṃśaṃ rasagaṃdhābhradaradaṃ ca viśodhitam /
RRS, 16, 92.1 rasagaṃdhakatāmrābhraṃ kṣārāṃstrīnvaruṇo vṛṣam /
RRS, 16, 95.1 raseṃdragandhātiviṣābhayābhraṃ kṣāradvayaṃ mocaraso vacā ca /
Rasaratnākara
RRĀ, R.kh., 4, 53.1 sūte guṇānāṃ śatakoṭir vajre cābhre sahasraṃ kanake śataikam /
RRĀ, R.kh., 6, 1.1 aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham /
RRĀ, R.kh., 6, 8.2 athavābhrasya bhāgau dvau ṭaṅkaścaikaṃ jalaiḥ saha //
RRĀ, R.kh., 6, 13.1 niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet /
RRĀ, R.kh., 6, 15.1 niścandraṃ jāyate hyabhraṃ jarāmṛtyurujāpaham /
RRĀ, R.kh., 6, 23.1 ebhiśca peṣayeccābhraṃ pratyekaṃ taṃ tryahaṃ tryaham /
RRĀ, R.kh., 6, 27.2 piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //
RRĀ, R.kh., 6, 40.1 sarveṣāṃ ghātitābhrāṇāmamṛtīkaraṇaṃ śṛṇu /
RRĀ, R.kh., 6, 41.1 gomūtrasya palānyaṣṭau mṛtābhrasya palāndaśa /
RRĀ, R.kh., 6, 42.2 anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham //
RRĀ, R.kh., 6, 43.2 mṛtaṃ cābhraṃ hared rogān jarāmṛtyumanekadhā //
RRĀ, R.kh., 7, 54.1 abhravaddhamane satvaṃ samyagasyāpyayaṃ vidhiḥ /
RRĀ, Ras.kh., 2, 3.1 yasmād abhraṃ rasakṣetraṃ tataḥ kuryād rasāyanam /
RRĀ, Ras.kh., 2, 13.2 vajrasūtābhrahemnāṃ tu bhasma śuddhaṃ tu mākṣikam //
RRĀ, Ras.kh., 2, 53.2 pāradābhraṃ mṛtaṃ tulyaṃ dvābhyāṃ tulyaṃ tu gandhakam //
RRĀ, Ras.kh., 3, 10.2 samukhaṃ pāradaṃ kāntaṃ muṇḍalohābhrasattvakam //
RRĀ, Ras.kh., 3, 52.1 svarṇatārārkamuṇḍaṃ ca vaṅgasīsābhrasattvakam /
RRĀ, Ras.kh., 3, 91.2 piṣṭvā talliptamūṣāyām abhrasattvaṃ kṣipeddhamet //
RRĀ, Ras.kh., 4, 15.2 mṛtābhraṃ gandhakaṃ śuddhaṃ kaṇā sarvaṃ samaṃ ghṛtaiḥ //
RRĀ, Ras.kh., 4, 16.2 koraṇṭakasya pattrāṇi mṛtābhraṃ gandhakaṃ samam //
RRĀ, Ras.kh., 4, 20.1 mṛtābhraṃ kāntalohaṃ ca triphalā māgadhī samam /
RRĀ, Ras.kh., 4, 20.2 pañcāṅgaṃ badarīcūrṇamabhratulyaṃ niyojayet //
RRĀ, Ras.kh., 6, 2.1 vajrahemārkasūtābhralohabhasma kramottaram /
RRĀ, Ras.kh., 6, 16.2 mṛtābhraṃ pāradaṃ svarṇaṃ tulyaṃ mardyaṃ dinatrayam //
RRĀ, Ras.kh., 6, 64.2 niṣekaṃ māritaṃ cābhraṃ khādeccharkarayā samam //
RRĀ, Ras.kh., 6, 67.1 cūrṇatulyaṃ mṛtaṃ cābhraṃ sarvatulyā tu śarkarā /
RRĀ, Ras.kh., 6, 70.2 etaccūrṇaṃ mṛtābhraṃ tu tulyaṃ śarkarayā samam //
RRĀ, Ras.kh., 6, 78.2 viṃśatyaṃśena piṣṭasya mṛtamabhraṃ vimiśrayet //
RRĀ, Ras.kh., 8, 46.1 kāntābhraṃ kāñcanaṃ sūtaṃ mardyaṃ kramaguṇottaram /
RRĀ, Ras.kh., 8, 55.1 kāntābhraṃ kāñcanaṃ sūtaṃ kṛtvā golaṃ tu veśayet /
RRĀ, Ras.kh., 8, 143.1 aśvābhrakākasadṛśāḥ pāṣāṇāḥ sparśavedhakāḥ /
RRĀ, V.kh., 3, 92.2 abhrapatrādyuparasān śuddhihetostu pācayet //
RRĀ, V.kh., 3, 97.1 śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /
RRĀ, V.kh., 3, 101.2 niścandraṃ jāyate hyabhraṃ yojanīyaṃ rasāyane //
RRĀ, V.kh., 3, 102.0 punarnavādyauṣadhāni khyātāni hyabhraśodhane //
RRĀ, V.kh., 6, 6.2 raktapāradabhāgaikaṃ dvayaṃ kṛṣṇābhrasattvakam //
RRĀ, V.kh., 6, 90.2 kṛṣṇābhraiḥ puṭitaireva tatkhoṭaṃ rañjayet kramāt //
RRĀ, V.kh., 6, 111.2 evaṃ viṃśapuṭaiḥ pakvaṃ tadabhraṃ ṣoḍaśāṃśakam //
RRĀ, V.kh., 6, 113.2 tasminnabhraṃ dravaṃ caiva dattvā tadvatpacet tryaham //
RRĀ, V.kh., 6, 116.2 tatpiṣṭī svarṇapiṣṭī ca rasābhraṃ golakaṃ tathā //
RRĀ, V.kh., 7, 43.1 drutasūtasya bhāgau dvāvekaṃ kṛṣṇābhrasattvakam /
RRĀ, V.kh., 7, 97.1 kṛṣṇābhrasattvaṃ vaṅgaṃ ca dvaṃdvaṃ melāpayed drutam /
RRĀ, V.kh., 8, 6.1 śvetābhraṃ śvetakācaṃ ca ṭaṃkaṇaṃ śaṅkhapuṣpikā /
RRĀ, V.kh., 8, 9.1 śvetābhraṃ śvetakācaṃ ca viṣasaindhavaṭaṃkaṇam /
RRĀ, V.kh., 8, 43.1 tatkhoṭaṃ tāravaṅgaṃ ca sattvaṃ śvetābhrajaṃ samam /
RRĀ, V.kh., 8, 59.2 vaṅgaṃ śvetābhrasattvaṃ ca dvaṃdvamelāpasaṃyutam //
RRĀ, V.kh., 8, 79.2 etatsūtaṃ mṛtaṃ vaṅgaṃ śvetābhrasattvaṭaṅkaṇam //
RRĀ, V.kh., 8, 113.1 śuddhasūtaṃ mṛtaṃ baṃgaṃ śvetābhraṃ ṭaṃkaṇaṃ samam /
RRĀ, V.kh., 9, 47.2 pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ //
RRĀ, V.kh., 9, 54.1 tathā hyabhrakapiṣṭī ca abhrasattvaṃ tṛtīyakam /
RRĀ, V.kh., 9, 131.2 kiṃvā sā pakvabījaṃ grasati yadi druto jāyate koṭivedhī vajrābhraṃ ratnajātaṃ carati yadi rasaḥ khecaratvaṃ pradatte //
RRĀ, V.kh., 10, 5.1 svarṇaṃ pītābhrasattvaṃ ca tulyāṃśaṃ dvaṃdvitaṃ dhamet /
RRĀ, V.kh., 10, 33.1 baṃgaṃ śvetābhrasattvaṃ ca tāramākṣikasattvakam /
RRĀ, V.kh., 10, 63.2 anena mardayetsūtamabhrasattvaṃ caratyalam //
RRĀ, V.kh., 12, 47.1 pūrvābhraṃ dolikāyantre samuddhṛtyātha śoṣayet /
RRĀ, V.kh., 12, 49.0 dinaikaṃ taptakhalve tu tadabhraṃ cāraṇe hitam //
RRĀ, V.kh., 12, 52.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
RRĀ, V.kh., 12, 56.1 athātaḥ samukhe sūte pūrvābhraṃ ṣoḍaśāṃśakam /
RRĀ, V.kh., 12, 62.1 kṛṣṇābhraṃ vā suvarṇaṃ vā yathāśaktyā tu jārayet /
RRĀ, V.kh., 12, 79.1 abhrasya ṣoḍaśāṃśena pratyekaṃ miśrayettataḥ /
RRĀ, V.kh., 12, 80.2 pāradaṃ sādhitaṃ sābhraṃ caṇakāmlaṃ ca kāṃjikam //
RRĀ, V.kh., 12, 83.1 tāraṃ vā śvetamabhraṃ vā jāryaṃ syāttārakarmaṇi /
RRĀ, V.kh., 12, 85.1 proktaṃ yathā sugamasādhitapītagaṃdhaṃ kṛṣṇābhrahemarajataṃ sitamabhrakaṃ ca /
RRĀ, V.kh., 13, 16.1 abhrasattvaṃ samādāya samāṃśaṃ kācaṭaṃkaṇam /
RRĀ, V.kh., 13, 42.2 śvetābhrabaṃgayoścūrṇaṃ pratibhāgaṃ vimiśrayet //
RRĀ, V.kh., 13, 85.3 anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 13, 96.1 baṃgaṃ śvetābhrasattvaṃ ca cūrṇitaṃ tatra nikṣipet /
RRĀ, V.kh., 13, 97.1 abhrasattvaṃ vicūrṇyādau tatpādāṃśaṃ tu ṭaṃkaṇam /
RRĀ, V.kh., 13, 98.1 piṣṭvā tad golakaṃ peṣyamabhrāṃśairvaṅgapatrakaiḥ /
RRĀ, V.kh., 14, 44.1 yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam /
RRĀ, V.kh., 14, 57.1 abhrasattvāyasaṃ tāmraṃ cūrṇaṃ kṛtvā samaṃ samam /
RRĀ, V.kh., 14, 61.1 svarṇabījaṃ samaṃ sūte jārayedabhrasattvavat /
RRĀ, V.kh., 14, 82.1 abhrasattvaṃ raviṃ nāgaṃ kramavṛddhyā vicūrṇayet /
RRĀ, V.kh., 14, 96.1 śvetābhratālayoḥ sattvaṃ rasakasya ca sattvakam /
RRĀ, V.kh., 14, 100.1 evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /
RRĀ, V.kh., 14, 102.1 baṃgaṃ śvetābhrasattvaṃ ca pratyekaṃ daśabhāgakam /
RRĀ, V.kh., 15, 17.1 tāpyasattvābhrayoḥ sattvaṃ dvaṃdvitaṃ drāvayetpunaḥ /
RRĀ, V.kh., 15, 36.2 jārayetsamukhe sūte samāṃśam abhrasattvavat //
RRĀ, V.kh., 15, 97.1 gaṃdhakaṃ truṭimātraṃ tu pūrvābhraṃ truṭimātrakam /
RRĀ, V.kh., 15, 97.2 dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //
RRĀ, V.kh., 15, 108.2 samukhe sūtarājendre jārayedabhrasatvavat //
RRĀ, V.kh., 15, 116.2 pakvabījaṃ samāṃśaṃ ca jārayedabhrasatvavat //
RRĀ, V.kh., 15, 123.1 samukhe sūtarājendre jārayedabhrasatvavat /
RRĀ, V.kh., 15, 124.2 abhrādisatvaṃ yatsarvaṃ pratyekaṃ triguṇaṃ kramāt //
RRĀ, V.kh., 15, 128.2 jīrṇe raṃjanasāraṇāmukhamatho baddhvātha baddhvā rasaṃ kuryātkāṃcanamabhramerusadṛśaṃ dānāya bhogāya vai //
RRĀ, V.kh., 16, 2.2 tatsatvamabhravad grāhyaṃ tatratyairauṣadhaiḥ saha //
RRĀ, V.kh., 16, 4.0 abhravad grāhayetsatvaṃ tatratyairauṣadhairdhaman //
RRĀ, V.kh., 16, 5.2 abhravadgrāhayetsatvaṃ rasarājasya bandhakam //
RRĀ, V.kh., 16, 7.2 tatsattvam abhravatpiṇḍaṃ baddhvā satvaṃ samāharet //
RRĀ, V.kh., 16, 82.2 abhrasatvaprakāreṇa jārayetpāradaṃ samam //
RRĀ, V.kh., 17, 2.1 śuddhakṛṣṇābhrapatrāṇi pīlutailena lepayet /
RRĀ, V.kh., 17, 7.2 tathānyānyabhrapatrāṇi kṣālayet kṣīrakaṃdakaiḥ //
RRĀ, V.kh., 17, 11.1 dhānyābhrakaṃ sagomāṃsam abhrapādaṃ ca saiṃdhavam /
RRĀ, V.kh., 17, 17.1 maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /
RRĀ, V.kh., 17, 22.1 uduṃbarodbhavaiḥ kṣīrairabhrapatrāṇi pācayet /
RRĀ, V.kh., 17, 33.1 narakeśodbhavaistailaiḥ secayedabhrasattvakam /
RRĀ, V.kh., 18, 63.1 hemābhraśulbadrutayo dviguṇaṃ jārayedrase /
RRĀ, V.kh., 18, 68.1 kāṃtahemābhradrutayo yāvatpañcaguṇaṃ kramāt /
RRĀ, V.kh., 18, 73.1 pratyekaṃ sūtatulyāṃśamabhrahemadrutidvayam /
RRĀ, V.kh., 18, 79.1 śvetābhratāraghoṣāradrutayaḥ samukhe rase /
RRĀ, V.kh., 18, 90.2 bhaveccaturguṇaṃ yāvatpaścādabhrasuvarṇayoḥ //
RRĀ, V.kh., 18, 141.1 abhrasatvaprakāreṇa jārayettat krameṇa vai /
RRĀ, V.kh., 18, 143.2 jārayeccābhiṣiktaṃ tadabhrasattvakrameṇa vai //
RRĀ, V.kh., 18, 151.2 tadbījaṃ jārayettasya svedanaiścābhrasatvavat //
RRĀ, V.kh., 18, 153.2 abhrasatvaprakāreṇa samaṃ yāvacca jārayet //
RRĀ, V.kh., 18, 172.2 dvaṃdvitaṃ rasarājasya jāryamabhradrutiryathā /
RRĀ, V.kh., 18, 173.3 jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā //
RRĀ, V.kh., 20, 63.1 sūtābhraṃ gaṃdhakaṃ śuddhaṃ tṛṇajyotoyamūlakam /
RRĀ, V.kh., 20, 134.1 pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi /
Rasendracintāmaṇi
RCint, 2, 19.1 anena yantradvitayena bhūri hemābhrasattvādyapi jārayanti /
RCint, 3, 91.1 vinaikam abhrasattvaṃ nānyo rasapakṣakartanasamarthaḥ /
RCint, 3, 96.1 truṭiśo dattvā mṛditaṃ soṣṇe khalve'bhrasattvahemādi /
RCint, 3, 183.2 nīrujaṃ saṃvatsaramayanaṃ vā pariśodhitaiḥ śṛṅgārābhralakṣmīvilāsādyabhrasattvapradhānaprayogair iti //
RCint, 3, 190.1 mṛtābhraṃ bhakṣayenmāsam ekam ādau vicakṣaṇaḥ /
RCint, 3, 195.1 tīkṣṇābhrakāntamāṣaikaṃ prāyo mātreti kīrtitā /
RCint, 4, 3.2 vajrasaṃjñaṃ hi tadyojyamabhraṃ sarvatra netarat //
RCint, 4, 5.1 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmānyād vajrakṛṣṇābhrayor grahaṇam /
RCint, 4, 10.1 samagandhamabhrasattvaṃ saṭaṅkaṇaṃ śūkamūṣayā dhmātam /
RCint, 4, 16.1 vajrābhraṃ ca dhamedvahnau tataḥ kṣīre vinikṣipet /
RCint, 4, 21.1 abhraṃ ṭaṅkaṇasampiṣṭaṃ sthālyāṃ mṛdayasoḥ pacet /
RCint, 4, 28.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //
RCint, 4, 30.2 rambhādbhirabhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ ṭaṅkaṇamadhyavarti /
RCint, 4, 31.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
RCint, 4, 31.2 ghṛte jīrṇe tadabhraṃ tu sarvakāryeṣu yojayet //
RCint, 4, 32.2 goghṛtasya palānyaṣṭau mṛtābhrasya palān daśa //
RCint, 6, 40.1 vastutastu prāśastyāya rasayogo rasābhrayogaśca /
RCint, 8, 158.1 athavā vaktavyavidhisaṃskṛtakṛṣṇābhracūrṇam ādāya /
RCint, 8, 161.1 kṛṣṇābhram bhekavapur vajrākhyaṃ caikapatrakaṃ kṛtvā /
RCint, 8, 204.1 palaṃ kṛṣṇābhracūrṇasya tadardhau rasagandhakau /
RCint, 8, 242.1 śuddhaṃ kṛṣṇābhracūrṇaṃ dvipalaparimitaṃ śāṇamānaṃ yadanyat /
RCint, 8, 269.1 rasagandhakalauhābhraṃ samaṃ sūtāṅghri hema ca /
Rasendracūḍāmaṇi
RCūM, 4, 37.1 cūrṇābhraṃ śālisaṃyuktaṃ vastre baddhaṃ tu kāñjike /
RCūM, 10, 6.1 nāgābhraṃ nāgavatkuryāt dhvaniṃ pāvakasaṃsthitam /
RCūM, 10, 11.2 sukhanirmocyapatraṃ ca tadabhraṃ śastam īritam //
RCūM, 10, 19.1 abhrāṃśaṭaṅkaṇenāpi saṃmardya kṛtacakrikam /
RCūM, 10, 27.1 sattvābhrāt kiṃcid avaraṃ nirvikāraṃ guṇādhikam /
RCūM, 10, 35.1 evaṃ siddhāni cābhrāṇi tālena puṭitāni cet /
RCūM, 10, 53.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāḥ śūlāmakoṣṭhāmayam /
RCūM, 10, 68.2 mṛtābhrasattvamubhayostulitaṃ parimarditam //
RCūM, 14, 122.1 kāntaṃ tulyābhrasattvaṃ caraṇaparimitaṃ hema tattulyamarkaṃ vaikrāntaṃ tāpyarūpyaṃ krimiripukaṭukais tulyabhāgaiḥ sametam /
RCūM, 14, 156.1 kāntābhrasattvayoś cāpi sphaṭikasya pṛthak pṛthak /
RCūM, 16, 5.1 niścandramapi patrābhraṃ jāritaṃ khalu pārade /
RCūM, 16, 11.0 abhreṇaikatvakaraṇaṃ lohānāṃ parikathyate //
RCūM, 16, 14.1 abhrasattvaṃ hi tulyāṃśatāpyasattvasamanvitam /
RCūM, 16, 14.2 abhraśeṣaṃ kṛtaṃ dhmānādbhavetsukarajāraṇam //
RCūM, 16, 35.1 yadi bhajati hi martyastulyajīrṇābhrasūtaṃ pratidinamiha guñjāmātrayā māsamātram /
RCūM, 16, 40.2 payaḥpaṅkaprāyaṃ dviguṇajaritābhre vararase yadā tadvikṣiptaṃ rasitarasarūpaṃ saninadam //
RCūM, 16, 66.2 jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //
RCūM, 16, 76.1 samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /
RCūM, 16, 76.2 yuvā caturguṇābhrāśī ṣaḍguṇābhrakajīrṇavān //
RCūM, 16, 81.2 kiṃcid agnisahasābho bhavettulyābhrajāritaḥ //
RCūM, 16, 83.2 jīrṇaṣaṣṭhaguṇābhrastu brahmāyuṣyaprado rasaḥ //
RCūM, 16, 84.1 jīrṇasaptaguṇābhrastu dadyādāyuḥ savikramaḥ /
Rasendrasārasaṃgraha
RSS, 1, 142.2 dhmātamabhraṃ dalacayaṃ pinākaṃ visṛjatyalam //
RSS, 1, 146.1 aśuddhābhraṃ nihantyāyur vardhayenmārutaṃ kapham /
RSS, 1, 148.2 taddhānyābhram iti proktam abhramāraṇasiddhaye //
RSS, 1, 150.1 athavā badarīkvāthe dhmātamabhraṃ vinikṣipet /
RSS, 1, 158.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtir bhavet //
RSS, 1, 161.1 rambhādinābhraṃ lavaṇena piṣṭvā cakrīkṛtaṃ taddalamadhyavarti /
RSS, 1, 165.2 vaṭaśuṅgam ajāraktam ebhir abhraṃ vimardayet //
Rasādhyāya
RAdhy, 1, 57.2 sūtamabhraṃ dvayaṃ mardyaṃ kāñjikena samantataḥ //
RAdhy, 1, 141.2 śatamūlai rasairabhraṃ bhāvitaṃ munisaṃkhyayā //
RAdhy, 1, 145.1 pattrābhram abhracūrṇaṃ vā vanyaṃ malanīguṇabhāvitam /
RAdhy, 1, 145.1 pattrābhram abhracūrṇaṃ vā vanyaṃ malanīguṇabhāvitam /
RAdhy, 1, 191.2 svarṇābhrasarvalohāni sattvāni grasate kṣaṇāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 438.2, 7.0 tato'bhrakadrutisūtayor aikyeṇa vābhraṣoṭo jāyate //
Rasārṇava
RArṇ, 6, 4.1 pinākaṃ darduraṃ nāgaṃ vajraṃ cābhraṃ caturvidham /
RArṇ, 6, 7.1 kuṣṭhapradaṃ pinākābhraṃ darduraṃ maraṇapradam /
RArṇ, 6, 33.1 kṛṣṇābhrapatraṃ saṃgṛhya pīlutailena lepayet /
RArṇ, 6, 36.1 kalkenānena liptaṃ tat patrābhraṃ kāṃsyabhājane /
RArṇ, 6, 38.1 grāhayedabhrapatrāṇi nikṣipyāmle dinatrayam /
RArṇ, 7, 13.3 abhravaddhamayet sattvaṃ sasyakasyāpyayaṃ vidhiḥ //
RArṇ, 7, 134.2 āvāpāddrāvayedetadabhrasattvādijaṃ rajaḥ //
RArṇ, 7, 152.1 vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /
RArṇ, 8, 33.2 kāntābhraśailavimalā milanti sakalān kṣaṇāt //
RArṇ, 8, 60.1 rasatālakaśaṅkhābhraciñcākṣāraistathā trapuḥ /
RArṇ, 8, 65.1 rasakābhraṃ kāntatāmre bhāgavṛddhyā dhamettataḥ /
RArṇ, 11, 14.2 pattrābhrajāraṇaṃ sattvajāraṇaṃ ceti taddvidhā //
RArṇ, 11, 34.2 abhrasya ṣoḍaśāṃśena ekaikaṃ tatra nikṣipet //
RArṇ, 11, 68.2 jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //
RArṇ, 11, 91.0 kṛṣṇaṃ pītaṃ raktamabhraṃ śulve tīkṣṇe ca melayet //
RArṇ, 11, 110.2 samaṃ kṛṣṇābhrasattvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //
RArṇ, 11, 197.1 viṣagandhakatāpyābhrakākaviṣṭhā ghanadhvaniḥ /
RArṇ, 12, 110.1 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ /
RArṇ, 12, 155.1 tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /
RArṇ, 12, 273.1 ekaikaṃ hematārāṃśaṃ dvaṃdvaṃ kāntābhrayoḥ pṛthak /
RArṇ, 12, 306.1 kunaṭī cābhramākṣīkaṃ hema tāraṃ tathaiva ca /
RArṇ, 12, 365.1 girijatusamamabhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitasubhāvyaṃ taṇḍulairdivyamukhyaiḥ /
RArṇ, 12, 378.1 abhrapattradrave kvāthamahorātraṃ śilodake /
RArṇ, 13, 21.1 abhraṃ hemadrutiṃ sūtaṃ trayamekatra melayet /
RArṇ, 13, 22.2 tasya madhye tathā deyā abhrahemadrutiḥ punaḥ //
RArṇ, 13, 27.1 hemābhraśulbadrutibhiḥ pāradastu samanvitaḥ /
RArṇ, 13, 28.1 ārābhrahemadrutayaḥ pāradena samanvitāḥ /
RArṇ, 14, 69.2 hāṭakasya ca bhāgaikaṃ bhāgaikaṃ cābhrakāntayoḥ //
RArṇ, 14, 172.2 drutābhrasya rasenaiva melanaṃ paramaṃ matam //
RArṇ, 15, 187.1 dvipadīrajamūtrāṇi saindhavābhraṃ ca gugguluḥ /
RArṇ, 15, 195.2 saindhavābhraṃ kulīrāsthi ṭaṅkaṇaṃ jvālinīrasaḥ //
RArṇ, 17, 90.1 śvetābhraṃ kāñjike svinnaṃ trivāraṃ puṭitaṃ tataḥ /
RArṇ, 18, 21.1 kāntābhrasattvaṃ sarasamīṣatkanakajāritam /
RArṇ, 18, 34.1 tīkṣṇābhrakāntamāṣaikaṃ guñjaikā drāvikā bhavet /
RArṇ, 18, 56.1 abhrajīrṇapalaikena vyādhibhirnābhibhūyate /
RArṇ, 18, 174.1 vaṅgasīsakaśulvābhrahematārasamanvitaḥ /
RArṇ, 18, 195.1 gandhābhrakāntasahitaṃ bhānukharparakāñcanam /
Rājanighaṇṭu
RājNigh, 12, 60.2 śubhrāṃśuḥ sphaṭikābhrasāramihikātārābhracandrendavaś candrālokatuṣāragaurakumudāny ekādaśāhvā dviśaḥ //
RājNigh, 13, 112.1 abhrakamabhraṃ bhṛṅgaṃ vyomāmbaram antarikṣamākāśam /
RājNigh, 13, 113.1 śvetaṃ pītaṃ lohitaṃ nīlamabhraṃ cāturvidhyaṃ yāti bhinnakriyārham /
RājNigh, 13, 114.1 nīlābhraṃ darduro nāgaḥ pināko vajra ityapi /
RājNigh, 13, 116.2 tadā kilābhrapāradau guhodbhavau babhūvatuḥ //
RājNigh, 13, 149.1 dvichāyam abhrapihitaṃ karkaśaśarkarilaṃ bhinnadhūmraṃ ca /
RājNigh, Kṣīrādivarga, 125.1 karpūratailahimatailasitāṃśutailaśītābhratailatuhināṃśusudhāṃśutailam /
Tantrāloka
TĀ, 2, 49.2 vilīne śaṅkābhre hṛdayagaganodbhāsimahasaḥ prabhoḥ sūryasyeva spṛśata caraṇāndhvāntajayinaḥ //
TĀ, 3, 223.2 ādimāntyavihīnāstu mantrāḥ syuḥ śaradabhravat //
Ānandakanda
ĀK, 1, 2, 139.2 tvayābhrasatvasambaddhaṃ rasaliṅgaṃ prapūjitam //
ĀK, 1, 4, 28.2 abhrajīrṇo'thavā bījajīrṇaḥ sūto'pi mardyate //
ĀK, 1, 4, 69.3 athābhracāraṇaṃ karma vakṣyāmi parameśvari //
ĀK, 1, 4, 94.2 athavā vajravaikrāntasparśād abhrādikaṃ caret //
ĀK, 1, 4, 96.1 sarvaṃ saptadinaṃ mardya sa raso'bhrādikaṃ caret /
ĀK, 1, 4, 98.1 mṛtamabhraṃ tu rudhiraiḥ kṣārair jalakaṇair api /
ĀK, 1, 4, 99.2 mṛtamabhraṃ ca kadalī mūlakaṃ ca śatāvarī //
ĀK, 1, 4, 110.2 tadabhraṃ saṃpuṭe ruddhvā kapotākhyapuṭe pacet //
ĀK, 1, 4, 113.2 pūrvābhraṃ ca tatastasmātsamuddhṛtyātha sādhayet //
ĀK, 1, 4, 118.2 stanyairekadinaṃ bhāvyaṃ tadabhraṃ ca caredrasaḥ //
ĀK, 1, 4, 120.2 tat tat piṣṭvābhravat kāryaṃ tattaccarati pāradaḥ //
ĀK, 1, 4, 128.2 kalkadraveṇa pūrvābhraṃ yāmaṃ saṃmardayeddṛḍham //
ĀK, 1, 4, 130.2 etadabhraṃ tu sūtasya cāraṇe paramaṃ hitam //
ĀK, 1, 4, 140.2 etadabhraṃ caretsūtaḥ samukho nirmukho'thavā //
ĀK, 1, 4, 146.1 abhrasya ṣoḍaśāṃśaṃ ca nikṣipettāmrabhājane /
ĀK, 1, 4, 149.1 śatadhā plāvayedabhraṃ tāmravāsanayā saha /
ĀK, 1, 4, 154.2 athābhracāraṇe śreṣṭhā divyamūlīrvadāmi te //
ĀK, 1, 4, 163.2 bhāgaikamabhiṣiktābhraṃ mardyaṃ divyauṣadhairdinam //
ĀK, 1, 4, 165.2 pattrābhracāraṇaṃ proktamevaṃ satvābhracāraṇam //
ĀK, 1, 4, 166.2 rase'bhraṃ cārayetpūrvaṃ catuḥṣaṣṭitamāṃśakam //
ĀK, 1, 4, 178.1 mṛtābhraṃ taccaturthāṃśaṃ nāgaṃ tatpādamākṣikam /
ĀK, 1, 4, 185.1 tadabhrasattvaṃ śubhraṃ syānmṛdu syāccāraṇoditam /
ĀK, 1, 4, 186.1 tribhāgaṃ śodhitaṃ nāgaṃ mṛtābhraṃ daśabhāgakam /
ĀK, 1, 4, 198.2 satvaṃ mūṣāgataṃ dhmātaṃ hemābhraṃ milati kṣaṇāt //
ĀK, 1, 4, 215.1 vaṅgaśvetābhrasatvaṃ ca cūrṇayitvā kṣipeddhamet /
ĀK, 1, 4, 216.1 śvetābhrasatvaṃ saṃcūrṇya taccaturthāṃśapāradam /
ĀK, 1, 4, 217.2 śvetābhrasatvatulyena liptamūṣāgataṃ dhamet //
ĀK, 1, 4, 245.2 pītābhrasatvaṃ svarṇaṃ ca samāṃśaṃ dvaṃdvitaṃ dhamet //
ĀK, 1, 4, 246.2 punaḥ pītābhrasatvaṃ ca vaheddaśaguṇaṃ śanaiḥ //
ĀK, 1, 4, 260.1 athavā bhasmayedvaṅgaṃ tālaśaṅkhābhrapāradaiḥ /
ĀK, 1, 4, 271.2 samāṃśaṃ cūrṇayedabhraṃ satvaṃ tāmramayaṃ śubham //
ĀK, 1, 4, 284.1 bhāgaikaṃ kharparīsatvaṃ dvibhāgaṃ cābhrasatvakam /
ĀK, 1, 4, 287.2 bhāgaikamabhrasatvaṃ ca dvibhāgaṃ śuddhatāmrakam //
ĀK, 1, 4, 297.1 śvetābhrasatvaṃ tīkṣṇaṃ ca tāpyaṃ ca vimalāṃ tathā /
ĀK, 1, 4, 305.1 śvetābhrasatvaṃ kuṭilaṃ tāramākṣīkasatvakam /
ĀK, 1, 4, 310.2 kharparī tālaśubhrābhrasattvakaṃ tāramākṣikam //
ĀK, 1, 4, 313.1 śvetābhrasatvaṃ vaṅgaṃ ca dvandvaṃ kuryācca pūrvavat /
ĀK, 1, 4, 315.2 śvetābhrasatvaṃ vaṅgaṃ ca vaṅgārdhaṃ tīkṣṇacūrṇakam //
ĀK, 1, 4, 360.1 athābhrajāraṇaṃ karma vakṣyāmi śṛṇu pārvati /
ĀK, 1, 4, 373.1 viṣṇvāyuḥ ṣoḍaśaguṇe jīrṇe'bhre koṭivedhakaḥ /
ĀK, 1, 4, 381.2 rasendro dvandvarahitaṃ na caredabhrasatvakam //
ĀK, 1, 4, 382.1 tasmāddhemādilohena yuktamabhraṃ careddhruvam /
ĀK, 1, 4, 424.2 mūṣāyāṃ drāvayitvā tadabhrasatvaṃ drutir bhavet //
ĀK, 1, 6, 31.2 ayaḥśulbābhratāpyebhyaḥ pātito māritaḥ kramāt //
ĀK, 1, 6, 37.1 kāntasattvābhrasattvaṃ ca svarṇajīrṇarasastathā /
ĀK, 1, 6, 41.2 kāntābhrasvarṇavajrāṇi rasasya krāmaṇaṃ param //
ĀK, 1, 6, 53.1 indratvaṃ vimalājīrṇastvabhrajīrṇo'rkatāṃ dadet /
ĀK, 1, 6, 63.2 tīkṣṇābhrakāntamāṣaikaṃ guṃjaikā dve'thavā bhavet //
ĀK, 1, 7, 67.1 kāntābhrayoḥ sattvabhasma caikaguñjāpramāṇakam /
ĀK, 1, 7, 128.2 śuddhadeho virekādyairabhrabhasma purā priye //
ĀK, 1, 7, 129.2 māṣamātraṃ kāntabhasma guñjāmātrābhrabhasma ca //
ĀK, 1, 7, 133.2 pratimāsaṃ māṣaguñjāvṛddhiḥ kāntābhrabhasmanoḥ //
ĀK, 1, 7, 167.1 śataniṣke 'bhrasatve 'smin vidrute vaṭikāḥ kṣipet /
ĀK, 1, 7, 169.1 cūrṇīkṛtyābhrasattvaṃ tanmeghanādaḥ punarnavā /
ĀK, 1, 7, 176.1 guñjāmātrābhrasatvaṃ ca dviniṣkaṃ triphalārajaḥ /
ĀK, 1, 7, 184.2 mūṣāyāṃ drāvayitvā tadabhrasatvadrutirbhavet //
ĀK, 1, 7, 188.1 pakṣajitsūtarājasya bhasmībhūtābhrasatvakaḥ /
ĀK, 1, 7, 188.2 abhrasya patraṃ rogaghnaṃ tacca satvaṃ dṛḍhaṃkaram //
ĀK, 1, 8, 10.1 athābhravajrasevāṃ ca kāntavajramataḥ param /
ĀK, 1, 8, 11.1 paścādabhrasvarṇavajraṃ kāntāṣṭāpadavajrakam /
ĀK, 1, 8, 12.1 tathābhrarasayogaṃ syāttataḥ kāntarasaṃ bhavet /
ĀK, 1, 8, 21.1 abhrasya krāmaṇaṃ cābhrasattvaṃ siddhipradaṃ yataḥ /
ĀK, 1, 8, 21.1 abhrasya krāmaṇaṃ cābhrasattvaṃ siddhipradaṃ yataḥ /
ĀK, 1, 9, 64.1 pūrvavanmārayetsvarṇaṃ kāntasattvābhrasatvakam /
ĀK, 1, 9, 82.2 kāntābhravajrabhajanādyogyaḥ syāddhemavajrayoḥ //
ĀK, 1, 9, 86.1 vajrahemopayogena svarṇābhrakuliśārhakaḥ /
ĀK, 1, 9, 87.1 hīrakād dviguṇaṃ svarṇaṃ svarṇādabhraṃ dvibhāgakam /
ĀK, 1, 9, 94.2 bhasmayet svarṇakāntābhravajrāṇi ca yathoktavat //
ĀK, 1, 9, 105.2 etasya sevayā devi hyabhrasūtārhako bhavet //
ĀK, 1, 9, 106.2 abhrasatvaṃ niṣkamātraṃ kṣiptvā jambīrajairdravaiḥ //
ĀK, 1, 9, 108.1 abhrasatvaṃ dviniṣkaṃ ca jambīrāmlena pārvati /
ĀK, 1, 9, 109.2 aṣṭaniṣkābhrasatvaṃ ca dadyātpañcamapātane //
ĀK, 1, 9, 116.2 mukhīkṛte sūtarāje yathābhūdabhrajāraṇā //
ĀK, 1, 9, 124.1 kāntasatvābhrasatvābhyāṃ jāritaḥ pārado yadi /
ĀK, 1, 9, 134.1 mukhīkṛtarase cābhrasatvaṃ jāryaṃ samaṃ purā /
ĀK, 1, 9, 145.2 etasya sevayā svarṇakāntābhrarasabhug bhavet //
ĀK, 1, 10, 3.1 kāntābhrahemakuliśarasabhasma rasāyanam /
ĀK, 1, 10, 7.2 bhūnāgatāpyakāsīsanṛpāvartābhragairikam //
ĀK, 1, 10, 9.2 kṛṣṇasatvābhrasatvaṃ ca drāvayetsamaśulbakam //
ĀK, 1, 10, 33.1 asya sūtasya tulyāṃśaṃ kāntabījābhrabījakam /
ĀK, 1, 10, 37.2 svarṇaṃ rūpyaṃ mlecchamukhaṃ kāntasatvābhrasatvakam //
ĀK, 1, 10, 60.1 śuddhaṃ svarṇaṃ vajrabhasma lohacūrṇābhrasatvakam /
ĀK, 1, 10, 72.2 amuṣya jīrṇasūtasya samaṃ vajrābhrabījakam //
ĀK, 1, 10, 80.2 mukhīkṛte sūtarāje vajrakāntābhrabījakam //
ĀK, 1, 10, 81.2 rasasya tasya sadṛśaṃ vajrabījābhrabījakam //
ĀK, 1, 10, 89.1 mukhīkṛte sūtarāje hemavajrābhrabījakam /
ĀK, 1, 10, 90.1 asya sūtasya sadṛśaṃ hemavajrābhrabījakam /
ĀK, 1, 10, 98.1 mukhīkṛte rase kāntavajrābhrasvarṇabījakam /
ĀK, 1, 10, 108.2 abhrabījena racitaghuṭikā rasasaṃyutā //
ĀK, 1, 10, 111.2 kāntābhrabījaracitā rasayugghuṭikā śubhā //
ĀK, 1, 10, 114.2 hemābhrabījaghaṭitā ghuṭikā yuktapāradā //
ĀK, 1, 10, 117.2 kāntābhrahemaghaṭitā ghuṭikā rasasaṃyutā //
ĀK, 1, 10, 121.1 vajrābhrabījaracitā ghuṭikā rasagarbhitā /
ĀK, 1, 10, 126.2 hemābhravajrabījena racitā ghuṭikā priye //
ĀK, 1, 10, 133.2 kāntābhrahemavajrāṇāṃ kṛtā bījai rasātmikā //
ĀK, 1, 12, 55.2 kāntābhrasatvakanakasūtāḥ kramaguṇottarāḥ //
ĀK, 1, 14, 25.2 rasābhrahemakāntānāṃ vīryeṇa sadṛśaṃ viṣam //
ĀK, 1, 15, 247.1 paṭacūrṇaṃ dviniṣkaṃ syānniṣkamabhraṃ ca yojayet /
ĀK, 1, 15, 391.1 rasatrigandhakṛṣṇābhrarudrākṣasvarṇabhasma ca /
ĀK, 1, 16, 36.1 rasābhralohayogena sadyaḥ siddhimavāpnuyāt /
ĀK, 1, 23, 43.1 abhrādyuparasānāṃ ca yojanīyaṃ prayatnataḥ /
ĀK, 1, 23, 80.1 sūtamabhraṃ vaṭakṣīraistriyāmaṃ mardayetpriye /
ĀK, 1, 23, 122.2 mukhīkṛtarasaṃ cābhrasatvaṃ svarṇaṃ trayaṃ samam //
ĀK, 1, 23, 338.2 tanmūlarasagandhābhrair mātuluṅgāmlapeṣitaiḥ //
ĀK, 1, 23, 376.1 tathaiva mriyate sūtaḥ kāntahemābhrasaṃyutaḥ /
ĀK, 1, 23, 475.1 ekaikaṃ hematārāṃśaṃ dvayaṃ kāṃtābhrayoḥ pṛthak /
ĀK, 1, 23, 565.1 giriyutasamam abhraṃ kāntabhṛṅgaṃ viḍaṅgaṃ rasasahitavibhāvyaṃ taṇḍulair bilvamajjaiḥ /
ĀK, 1, 23, 578.1 abhrapatrabhavāt kvāthād ahorātraṃ śilodake /
ĀK, 1, 23, 747.2 drutābhrasya rasenaiva melanaṃ paramaṃ matam //
ĀK, 1, 24, 150.1 hemābhraṃ caiva tārābhraṃ śulbābhraṃ cābhratīkṣṇakam /
ĀK, 1, 24, 150.1 hemābhraṃ caiva tārābhraṃ śulbābhraṃ cābhratīkṣṇakam /
ĀK, 1, 24, 150.1 hemābhraṃ caiva tārābhraṃ śulbābhraṃ cābhratīkṣṇakam /
ĀK, 1, 24, 150.1 hemābhraṃ caiva tārābhraṃ śulbābhraṃ cābhratīkṣṇakam /
ĀK, 1, 24, 150.2 vaṅgābhraṃ caiva nāgābhraṃ saha sūtena bandhayet //
ĀK, 1, 24, 150.2 vaṅgābhraṃ caiva nāgābhraṃ saha sūtena bandhayet //
ĀK, 1, 24, 175.1 dvipadīrajamūtreṇa saindhavābhraṃ saguggulam /
ĀK, 1, 25, 35.1 cūrṇābhraṃ śālisaṃyuktaṃ vastrabaddhaṃ hi kāñjike /
ĀK, 2, 1, 9.2 svarṇarūpyārkakāntābhrasattvaṃ tīkṣṇaṃ ca muṇḍakam //
ĀK, 2, 1, 66.1 śvetābhravaṅgayoścūrṇaṃ pratibhāgaṃ vimiśrayet /
ĀK, 2, 1, 112.1 abhravaddhamane satvaṃ sasyakasyāpyayaṃ vidhiḥ /
ĀK, 2, 1, 146.1 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 154.1 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet /
ĀK, 2, 1, 160.2 pūrvābhraṃ peṣayedetaiḥ pratyekaiśca tryahaṃ tryaham //
ĀK, 2, 1, 165.1 piṣṭvābhraṃ secayettena ṣaḍdhā dhāmyaṃ ca secayet /
ĀK, 2, 1, 170.2 niścandraṃ jāyate hyabhraṃ sarvayogeṣu yojayet //
ĀK, 2, 1, 174.1 taddravairmardayedabhraṃ dinaṃ gajapuṭe pacet /
ĀK, 2, 1, 180.1 sarveṣāṃ ghātitābhrāṇām amṛtīkaraṇe vidhiḥ /
ĀK, 2, 1, 225.2 asya sattvaṃ vidhānena gṛhṇīyād abhrasattvavat //
ĀK, 2, 1, 365.2 abhrapatrādyuparasān śuddhihetoḥ prapācayet //
ĀK, 2, 4, 46.2 mūṣāyāṃ miśritaṃ kṣiptvā bhāgaikaṃ cābhrapatrakam //
ĀK, 2, 7, 28.0 tathābhrasatvaṃ balinopalohaṃ vajreṇa sūtaṃ vinihanti sadyaḥ //
ĀK, 2, 7, 49.1 abhrasatvaṃ samādāya samāṃśaṃ kācaṭaṅkaṇam /
ĀK, 2, 7, 51.2 siddhābhraṃ daśabhāgaṃ syācchuddhabhāgaṃ tribhāgakam //
ĀK, 2, 7, 68.2 sindūrapāṭalacchāyam abhrasatvaṃ bhavecchive //
ĀK, 2, 7, 78.2 sindūrābhe'bhrabhasite nikṣipecchuddhahiṅgulam //
ĀK, 2, 7, 93.1 anupānaṃ vinā hyabhraṃ jarāmṛtyurujāpaham /
ĀK, 2, 7, 94.1 kaṭhinasyābhrasatvasya sindūraṃ palitaṃ valim /
ĀK, 2, 8, 159.2 sitābhradhūmasaṅkāśamīṣatkṛṣṇaṃ sitaṃ tu yat //
ĀK, 2, 9, 41.2 jāritābhraṃ rasaṃ hanyādbadhnāti ca rasāyanī //
Āryāsaptaśatī
Āsapt, 2, 64.2 cātaka iva navam abhraṃ nirīkṣamāṇo na tṛpyāmi //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 112.2, 2.3 bhavantyekaikaśaḥ ṣaṭsu kāleṣvabhrāgamādiṣu //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 6.1, 8.0 ādimāntyavihīnās tu mantrāḥ syuḥ śaradabhravat //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 53.2 mākṣikaṃ tutthakābhre ca nīlāñjanaśilālakāḥ //
ŚdhSaṃh, 2, 11, 64.2 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet //
ŚdhSaṃh, 2, 11, 65.1 mṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet /
ŚdhSaṃh, 2, 11, 65.2 mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //
ŚdhSaṃh, 2, 12, 182.2 catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet //
ŚdhSaṃh, 2, 12, 195.1 mṛtatāmrābhralohānāṃ daradasya palaṃ palam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 54.1, 5.0 abhram abhrakaṃ nīlāñjanaṃ prasiddham śilā manaḥśilā tālakaṃ haritālaṃ rasakaṃ kharparakaḥ sa ca tutthakabhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.1 tadvajraṃ vajrajātatvādabhramabhraravodbhavāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 6.1 tadvajraṃ vajrajātatvādabhramabhraravodbhavāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.1 alpasattvaṃ tadā dhatte abhre sattvaṃ guṇapradam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 4.4 cūrṇābhraṃ śālisaṃyuktaṃ baddhvā kambalake tathā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 10.0 atha mṛtābhrasyāpi śuddhimāha tulyamityādi sugamam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 11.0 adhunā mṛtābhrasya guṇamapyāha mṛtam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 6.0 mṛtatāmrābhralohānāmiti mṛtatāmraṃ mṛtamabhrakaṃ mṛtalohamiti mṛtagrahaṇena daradaṃ hiṅgulamapi śodhitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 14.2 sūtāyastāmramabhraṃ ca mṛtaṃ svarṇaṃ samaṃ samam /
Bhāvaprakāśa
BhPr, 6, 8, 101.1 gandho hiṅgulamabhratālakaśilāḥ sroto'ñjanaṃ ṭaṅkaṇaṃ rājāvartakacumbakau sphaṭikayā śaṅkhaḥ khaṭīgairikam /
BhPr, 6, 8, 115.1 tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /
BhPr, 6, 8, 115.1 tadvajraṃ vajrajātatvād abhram abhraravodbhavāt /
BhPr, 6, 8, 122.0 sarvābhreṣu varaṃ vajraṃ vyādhivārddhakyamṛtyuhṛt //
BhPr, 6, 8, 123.1 abhramuttaraśailotthaṃ bahusattvaṃ guṇādhikam /
BhPr, 6, 8, 124.1 abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /
BhPr, 6, 8, 125.2 dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //
BhPr, 6, 8, 126.2 hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //
BhPr, 6, 8, 128.2 svarṇavarṇaṃ guru snigdhaṃ sapatraṃ cābhrapatravat //
BhPr, 7, 3, 209.2 hṛtpārśvapīḍāṃ ca karotyasahyām aśuddham abhraṃ guru vahnihṛtsyāt //
BhPr, 7, 3, 210.3 bhāvayedaṣṭayāmaṃ tadevamabhraṃ viśudhyati //
BhPr, 7, 3, 214.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
BhPr, 7, 3, 214.2 ghṛte jīrṇe tadabhraṃ tu sarvayogeṣu yojayet //
BhPr, 7, 3, 215.1 pādāṃśaśālisaṃyuktamabhraṃ baddhvātha kambale /
BhPr, 7, 3, 216.2 taddhānyābhramiti proktam abhramāraṇasiddhaye //
BhPr, 7, 3, 217.1 abhraṃ kaṣāyaṃ madhuraṃ suśītamāyuṣkaraṃ dhātuvivarddhanaṃ ca /
BhPr, 7, 3, 218.2 dīrghāyuṣkāñjanayati sutān siṃhatulyaprabhāvānmṛtyor bhītiṃ harati sutarāṃ sevyamānaṃ mṛtābhram //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 54.1, 2.0 mākṣikaṃ svarṇamākṣikaṃ tutthaṃ tutthakam abhram abhrakaṃ nīlāñjanaṃ kṛṣṇāñjanam manaḥśilā ālakaḥ haritālakaḥ rasakaḥ kharparam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.0 tataḥ kṛṣṇaṃ samādāyetyanena kṛṣṇatvasāmyād vajrakṛṣṇābhrayor grahaṇam //
ŚGDīp zu ŚdhSaṃh, 2, 11, 78.2, 4.0 abhrādisatvadravyāṇi tena nāgatāmrādidravyāṇi grāhyāṇi //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 247.2, 2.0 abhraṃ abhrakaṃ vaṅgaṃ ahiḥ nāgaṃ sāraṃ lohaṃ ete ekaikakarṣakāḥ //
Haribhaktivilāsa
HBhVil, 1, 161.18 tad u hovāca hairaṇyaḥ gopaveśam abhrābhaṃ taruṇaṃ kalpadrumāśritam //
Kaiyadevanighaṇṭu
KaiNigh, 2, 29.2 abhrakaṃ cābhrapaṭalaṃ nirmalaṃ varapītakam //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 203.0 nābhreṣu na samauhe na gavām ante na parvopaparvayor ātmano 'hiṃsāyai //
Kokilasaṃdeśa
KokSam, 1, 81.1 ślāghyacchandasthitimayi mayā śobhane 'rthe niyuktaṃ śrāvyaṃ śabdaiḥ sarasasumanobhājamabhrāntavṛttim /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 11.2 bījīkṛtair abhrasattvahematārārkakāntaiḥ saha sādhito yaḥ /
MuA zu RHT, 3, 4.2, 8.0 tasyābhrajāraṇāyogyasya rasasya cāraṇe kevalakavalane ete proktāḥ //
MuA zu RHT, 3, 5.2, 13.3 vaṭaśuṅgamajāraktam ebhir abhraṃ sumarditam //
MuA zu RHT, 3, 5.2, 14.2 niścandrikaṃ mṛtaṃ tv abhraṃ vṛddhadehe rasāyanam //
MuA zu RHT, 3, 6.2, 7.0 evaṃvidham abhraṃ rasaś carati //
MuA zu RHT, 3, 9.2, 26.0 gaganamabhrakaṃ vajrasaṃjñikaṃ rasā mahārasā hiṅgulasvarṇamākṣikarūpyamākṣikaśilājatucapalacumbakavaikrāntakharparagairikasphaṭikakāsīsasaṃjñakā amṛtaṃ viṣaṃ vā amṛtalohā na mṛtā amṛtā amṛtāśca te lohāś ca dhāvata iti rasāḥ pūrvoktāḥ āyasā lohās teṣāṃ saṃyogajāni yāni cūrṇāni kalkāni śulbābhrādīni //
MuA zu RHT, 3, 11.2, 2.0 abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat //
MuA zu RHT, 3, 11.2, 2.0 abhrahemalohādīni abhramabhrakaṃ pratītaṃ hema kanakaṃ tadeva lohaḥ abhrakaṃ ca hemalohaśca tāv ādī yasya tat //
MuA zu RHT, 3, 13.2, 7.0 kathaṃ grāsaḥ abhrakasya grāsanaṃ nirmukhatvena samukhatvena vāparā piṣṭī rasenābhrāder melanaṃ punargarbho rasasya garbhe rasarūpaṃ gaganaṃ tiṣṭhatīti //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 19.2, 1.2 yenopadeśena gandhābhrakapraveśanaṃ gandhapāṣāṇasaṃyogād yadabhrapraveśena bhavati abhrasya pāradāntaḥpraveśo bhavati tamupadeśamahaṃ kavir vakṣyāmi kathayiṣye //
MuA zu RHT, 3, 24.1, 9.0 rasagandhābhrapiṣṭiṃ kurvītetyarthaḥ //
MuA zu RHT, 3, 24.1, 10.0 sā pūrvoktā rasagandhābhrapiṣṭir athetyanantaraṃ dīpikāyantre 'dhaḥpātane raso nirmuktamalas tyaktadoṣo bhavati //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 24.1, 12.0 kābhyām abhragandhābhyām abhraṃ ca gandhaśca abhragandhau tābhyāṃ gandhakāntaḥ saṃyogāt sukhaṃ rasābhrapiṣṭirbhavet yato gandhako dvaṃdvamelanasamarthaḥ kiṃ punarbalivasayeti tṛtīyaślokārthaḥ //
MuA zu RHT, 3, 26.2, 2.0 ye puruṣā iti uktavidhānena pakṣacchedaṃ rasapakṣāpakartanaṃ vāñchanti punaḥ dvaṃdve rasamāraṇaṃ dvaṃdvena pūrvoktena rasahemagandhakena kṛtvā yadrasamāraṇaṃ tanna vāñchanti punarbījānāmapi raktābhrahemarasakādīnāmapi pākaṃ vahniyogena supakvakaraṇaṃ na vāñchanti te puruṣāḥ pūrvaṃ pakṣacchedaṃ jñātvā hṛṣyanti harṣayuktā bhavanti pakṣacchedaṃ vinānyakāryasiddhiṃ jñātvetyarthas tadanu ca kāryāsiddhau tapyanti paritāpayuktā bhavanti //
MuA zu RHT, 4, 1.2, 1.0 adhunābhrasattvacāraṇaṃ tatra pītakarmaṇi gaganavarṇabhedānāha kṛṣṇa ityādi //
MuA zu RHT, 4, 1.2, 8.0 abhre 'pi vṛttikṛdviśeṣamāha kadācid girijā devī haraṃ dṛṣṭvā manoharam //
MuA zu RHT, 4, 2.2, 1.0 cāraṇāyām abhrapattre vaiṣamyaṃ sattve ca sugamatvaṃ sūcayannāha niścandrikam ityādi //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 2.2, 2.0 ihāsmin cāraṇāsaṃskāre niścandrikaṃ gaganaṃ tārakārahitam abhraṃ vāsanābhiḥ pūrvoktābhir vāsanauṣadhibhiḥ śatadhā śataprakāraṃ vāsitaṃ mathitam api rasendraḥ pāradas tadapi bahuśramaiḥ saṃskṛtamapyabhraṃ na carati grāsīkaroti //
MuA zu RHT, 4, 3.2, 2.0 abhrasattvamekaṃ muktvā tyaktvā anyo 'paro rasapakṣāpakartanasamartho na pāradapakṣacchettā na tena sattvena sukhaṃ yathā syāttathā rasaḥ pārado niyamyate pāradasya niyamanaṃ bhavedityarthaḥ badhyate ca bandhanaṃ prāpyate raso baddho bhavatītyarthaḥ //
MuA zu RHT, 4, 4.2, 2.0 yo vādī abhrasattvagrasanena vinā pakṣacchedam kṛtvā pakṣāpakartanam avidhāya rasabandhaṃ kartuṃ pāradabandhanaṃ vidhātum īhate ceṣṭate sa vādī na kiṃtu jaḍa evam apaṇḍita iti bhāvaḥ //
MuA zu RHT, 4, 4.2, 3.0 kaḥ kṛtvā rasabandhanaṃ kartumīhate bījaiḥ raktābhrahemarasakair ityādibhiḥ //
MuA zu RHT, 4, 5.2, 4.0 punaḥ kiṃviśiṣṭaḥ abhrajīrṇaḥ abhrakaṃ jīrṇaṃ niḥśeṣatām āptaṃ yasmin rasa iti samāsaḥ //
MuA zu RHT, 4, 6.2, 3.0 trayāṇāṃ raktapītakṛṣṇavarṇābhrāṇāṃ cet śvetavarṇa ādau yujyate tadā caturvarṇā bhavantītyarthaḥ //
MuA zu RHT, 4, 8.2, 1.0 deyamabhramāha sūte'pītyādi //
MuA zu RHT, 4, 8.2, 2.1 rasāyanināṃ rasāyanaṃ jarāvyādhividhvaṃsibheṣajaṃ vidyate yeṣāṃ yeṣu vā te rasāyaninaḥ teṣāṃ paraṃ pradhānaṃ satvamabhrasatvaṃ parikīrtitaṃ saṃkathitaṃ yathā granthāntare /
MuA zu RHT, 4, 8.2, 3.0 abhrasatvaṃ sūte'pi pārade'pi paramamutkṛṣṭaṃ pakṣacchedanasamarthaṃ baladaṃ ca //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 14.2, 2.0 gagane bhavaṃ gaganaṃ aṇpratyayāntaṃ ṇito vā iti sūtreṇa na vṛddhiḥ gaganaṃ abhrasatvam //
MuA zu RHT, 4, 14.2, 5.0 tadanu ca tatpaścācca nāgair vaṅgaiḥ sahitaṃ pūrvaṃ yadgaganaṃ abhrasatvaṃ mukhapradamityarthaḥ //
MuA zu RHT, 4, 15.2, 2.0 sūtakaḥ pārado ghanasatvaṃ abhrasatvaṃ nikhilaṃ samastaṃ carati //
MuA zu RHT, 4, 15.2, 6.0 sūtasyodare mākṣikābhrasatvaṃ drutirūpaṃ tiṣṭhatītyarthaḥ //
MuA zu RHT, 4, 16.2, 2.0 ghanasyābhrasya satvaṃ tathā kāntaṃ lohaviśeṣaṃ tālakayuktaṃ tālakena haritālena yuktaṃ surundhitaṃ dhmātaṃ sat trayamapi satvarūpaṃ bhavati yadaikavāradhamanena satvaṃ na milati tathā punardvistrivelābhir dhamanaṃ kāryam //
MuA zu RHT, 4, 17.2, 1.0 kāntābhrasatvālayogakaraṇam āha lohamityādi //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 17.2, 3.0 lohaṃ pūrvoktalakṣaṇaṃ muṇḍādikaṃ abhrasatvaṃ ca tālakasamabhāgasāritaṃ tālakasya samabhāgena pūrvavidhānena mukhādinā yatsāritaṃ ekaśarīratāṃ nītaṃ sṛ gatāvityasya dhāto rūpaṃ sāritaṃ pramilitam ityarthaḥ evaṃvidhaṃ kāntābhrasatvālaṃ rasaścarati //
MuA zu RHT, 4, 17.2, 4.0 ca punaḥ aṅgulimṛditaṃ aṅgulinā marditaṃ tat kāntābhrasatvālaṃ garbhe rasodare dravati tatsvarūpatvena milati //
MuA zu RHT, 4, 20.2, 1.0 abhrasatvavidhānamāha bahalamityādi //
MuA zu RHT, 4, 20.2, 3.0 pañcabhirniculapuṭaiḥ pañcasaṃkhyābhirvetasavṛkṣadravabhāvanābhir bhāvitaṃ yanmṛtagaganaṃ mṛtābhraṃ vaṭakīkṛtaṃ satsatvaṃ patati taddrāvakauṣadhayogaṃ vidhāya vahninā vidhamanāditi śeṣaḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 20.2, 9.0 tatastadabhrasatvapātanavidheranantaraṃ tadevābhrasatvaṃ cūrṇīkṛtya kalkaṃ vidhāya kṣārāmlairbhāvitaṃ kuryāt kṣārāḥ svarjikādayaḥ amlā jambīrādayaḥ tairbahuśo bahuvāraṃ gharmapuṭitaṃ kuryādityarthaḥ //
MuA zu RHT, 4, 20.2, 11.0 abhrasattvamevaṃ kṛtaṃ sat carati grasati rasaḥ ityadhyāhāraḥ //
MuA zu RHT, 4, 22.2, 2.0 ghanasatvaśulbamākṣikasamabhāganiyojitaṃ ghanasatvam abhrasatvaṃ śulbaṃ tāmraṃ mākṣikaṃ svarṇamākṣikaṃ samabhāgena tulyabhāgena niyojitaṃ prayuktaṃ tanmilitaṃ sat śulbābhraṃ kathitam //
MuA zu RHT, 4, 22.2, 6.0 atra mākṣikayogaḥ śulbābhrasatvamelanārthaṃ rasaprītyeti bhāvaḥ //
MuA zu RHT, 4, 22.2, 7.0 śulbābhracāraṇavidhānamāha itītyādi //
MuA zu RHT, 4, 23.2, 4.0 puṭavidhinā vahnipuṭavidhānena tatkṛtaṃ khoṭaṃ bhasma kāryaṃ punaḥ tadbhasma satve nirvyūḍhaṃ nirvāhitaṃ sat satvarañjakaṃ bhavati khasatve abhrasatve rāgadāyi bhavati rañjitaṃ tatsatvaṃ rasarañjakaṃ bhavediti //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 4, 24.2, 2.0 tadvidhaṃ pūrvarañjitaṃ ghanasatvam abhrasatvaṃ ca ghanaṃ kevalaghanodbhavaṃ satvaṃ arañjitaṃ rase pārade cāryaṃ grāsagrasanamānenaitad abhrasatvaṃ rase saṃyojyam //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 4, 26.2, 5.0 abhrasatvasya yasya dhāto rūpaṃ tena saha yasya dhātorvā saṃyogo bhavati dvandvabhāvāt saṅkarataḥ tatsaṃyuktamabhidhānaṃ bhavati yathā śulvābhraṃ nāgābhraṃ vaṅgābhraṃ mākṣikābhraṃ hemābhram iti evaṃ sarvatra saṃyogānnāmaniṣpattiḥ //
MuA zu RHT, 5, 1.2, 3.0 yadi ced ghanasatvam abhrasatvaṃ garbhe pāradasyāntarna patati dravatvaṃ nāpnoti vā bījāni śulbābhrādīni pāradasyodare no dravanti na rasarūpā bhavanti ca punaḥ bāhyadrutir na yujyate cedevaṃ na syāttarhi iha asyāṃ kriyāyāṃ prāptāyāṃ satyāṃ sūto rasaḥ kathaṃ badhyate anyathā na ko'pyupāyaḥ //
MuA zu RHT, 6, 12.2, 3.0 yataḥ kāraṇāt gaganamabhraṃ sarvāṅgaṃ na grasate rasa iti śeṣaḥ //
MuA zu RHT, 6, 12.2, 4.0 tatsarvāṅgagrastaṃ gaganamabhraṃ lakṣaṇaireva jñātavyamityarthaḥ //
MuA zu RHT, 6, 13.2, 2.0 evaṃ uktaprakāreṇa punargarbhadrāve nipuṇaḥ rasodare abhradhātvādīnāṃ drutikaraṇe pravīṇaḥ pumān kalāṃśena grāsaṃ yojayet //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 6, 15.2, 2.0 abhrajīrṇarasa evaṃvidho bhavati abhraṃ jīrṇaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 6, 15.2, 3.0 vahniyogāt prathamaṃ dhūmro dhūmrābho bhavati punaściṭiciṭiśabdo bhavati tato maṇḍūkagatirbhavati punastathā tena prakāreṇa dhṛte sati sakampo bhavati punarvahnau niṣkampaḥ svastho bhavati abhrasatvadrutasya lakṣaṇamiti //
MuA zu RHT, 6, 15.2, 5.0 punarevaṃvidho raso'bhrajīrṇo vijñātavyaḥ //
MuA zu RHT, 6, 15.2, 7.0 punarniṣkampaḥ svasthaḥ punargatirahitaḥ pakṣacchinnaḥ iti lakṣaṇānyabhrajīrṇasya bhavanti //
MuA zu RHT, 8, 2.2, 1.1 dyotate divi candro 'sau jīrṇe'bhre kāntimattayā /
MuA zu RHT, 8, 2.2, 3.0 abhrasya chāyāviśeṣam āha jīrṇābhraka ityādi //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 4.0 rasendro yadā jīrṇābhro bhavati tadā ghanānurūpiṇīṃ jīrṇābhrasamavarṇāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 5.0 kṛṣṇe jīrṇe kṛṣṇāṃ rakte'bhre jīrṇe raktāṃ pīte pītāṃ tathā site śubhre sitāṃ evaṃ caturvidhāṃ chāyāṃ darśayati //
MuA zu RHT, 8, 2.2, 7.0 abhrayogād varṇaviśeṣamāha kṛṣṇetyādi //
MuA zu RHT, 8, 4.2, 1.0 abhrasatvādīnāṃ yoge rase vyavasthāmāha balamityādi //
MuA zu RHT, 8, 4.2, 2.0 abhrakasatve'dhikaraṇe balamāste abhrasatvasaṃyogena raso balamāpnotītyarthaḥ //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 6.2, 2.0 api niścayena tat tīkṣṇaṃ daradena hiṅgulena hataṃ māritaṃ vā mākṣikena svarṇamākṣikena ravisahitaṃ tāmrasaṃyutaṃ tīkṣṇaṃ hataṃ māritaṃ punarvāsanayā vāsanauṣadhena vāsitaṃ paribhāvitaṃ ghanavad abhravat cāryaṃ jāryaṃ ca satvābhravat nānyathā //
MuA zu RHT, 8, 16.2, 2.0 atha rasakayogānantaraṃ kṛṣṇavarṇābhrakacūrṇaṃ śyāmavarṇābhrakarajaḥ tathā ravirasakavidhānena kharparakeṇa sahitaṃ puṭitaṃ sat sakalaṃ samastaṃ raktaṃ bhavet tadraktabhūtamabhraṃ triguṇaṃ yathā syāttathā cīrṇaḥ cāraṇamāpannas tato jīrṇo jāraṇamāpannaśca san sūto hemadrutisannibhaḥ svarṇadravasadṛśo bhaved ityarthaḥ //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 9, 2.2, 3.0 kaiḥ kṛtvā gaganarasalohacūrṇaiḥ gaganamabhraṃ rasā vaikrāntādayo'ṣṭau vakṣyamāṇāḥ uparasā gandhakādayaḥ lohā dhātavaḥ teṣāṃ cūrṇāni taiḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 9, 6.2, 3.0 tāmrāratīkṣṇakāntābhrasatvalohānīti tāmraṃ nepālakaṃ āraṃ rājarītiḥ tīkṣṇaṃ sāraṃ kāntaṃ cumbakodbhavaṃ abhrasatvaṃ gaganasāraṃ lohaṃ muṇḍaṃ etānīti punarvaṅganāgau ete pūtisaṃjñakāḥ kathitāḥ //
MuA zu RHT, 10, 6.2, 3.0 punastena satvena saha ghanasatvamabhrasāraṃ nirvyūḍhaṃ nirvāhitaṃ sat tenobhayasatvasaṃyogena rasaḥ sūto bandhamupayāti bandhanamāpnoti //
MuA zu RHT, 10, 7.2, 2.0 dṛḍhāṅgārair iti dṛḍhakathanāt khadirādīnāṃ pūrvoktatvādbhastrādvayena ca dhmātā satī vajrābhrakāntasasyakamākṣikaprabhṛtisakaladhātūnāṃ vajrasaṃjñakaṃ yadabhraṃ tadvajrābhraṃ kāntaṃ cumbakaṃ sasyakaṃ capalā mākṣikaṃ svarṇamākṣikaṃ itiprabhṛtayaḥ sakaladhātavaḥ sarvoparasāsteṣāṃ piṇḍī satvaṃ pātayati //
MuA zu RHT, 10, 17.2, 7.0 ca punarabhrasatvaṃ abhrakātsāraṃ saṃdravati //
MuA zu RHT, 11, 3.2, 1.0 abhrasatvayogamāha ghanasatvam ityādi //
MuA zu RHT, 11, 3.2, 2.0 khalu niścaye vākyālaṅkāre vā ghanasatvam abhrasāraṃ raviṇā tāmreṇa saha rasāyane jarāvyādhināśane dvaṃdvakaṃ ghanasatvatāmraṃ yojyaṃ punaḥ raktagaṇapātabhāvitagirijatumākṣikagairikadaradaiḥ raktagaṇasya yaḥ pātaḥ pātanaṃ nikṣepo vā tena bhāvitāni gharmapuṭitāni girijatumākṣikagairikadaradāni girijatu śilājatu mākṣikaṃ pratītaṃ daradaṃ hiṅgulaṃ etairbījaśeṣaṃ kuryād ityāgāmiślokājjñeyam //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 4.2, 2.0 mṛdulaṃ nepālasaṃjñikaṃ tāmraṃ kāntaṃ lohajāti ghanasatvamabhrasāraṃ punarmṛtaṃ nāgaṃ sīsakaṃ tīkṣṇaṃ lohajāti kanakaṃ hema etattrayaṃ bījaṃ śulbāditrayaṃ ca bījasaṃjñakaṃ daradaśilātālamākṣikairvāpāt daradaṃ hiṅgulaṃ śilā manohvā tālaṃ haritālaṃ etaiḥ kṛtvā vāpaḥ vahnitapte parikṣepaḥ tasmāt bījaśeṣaṃ kurvīta ubhayorbīje abhrasatvahemnaḥ śeṣe kuryādityarthaḥ vā evaṃ kṛte yaccheṣaṃ tiṣṭhati tadbījamiti //
MuA zu RHT, 11, 5.2, 2.0 mayannāgaṃ sīsakaṃ tanmṛtanāgaṃ ca mṛtaṃ yadvaṅgaṃ raktagaṇāvāpamṛtaṃ ca yacchulvaṃ vā ghanasatvatārakanakaṃ ghanasatvamabhrasāraṃ tāraṃ rūpyaṃ kanakaṃ hema etannadugaṇasarvaṃ vā pratyekaṃ pṛthak giriṇā śilājatunā saha dhmātaṃ kuryāt adhikaśodhanaiḥ daradaśilātālairvāpāt bījaśeṣaṃ kuryāditi pūrvasaṃbandhaḥ //
MuA zu RHT, 11, 11.2, 2.0 vaṅgābhramiti vaṅgaṃ raṅgaṃ abhraṃ gaganaṃ ete bījahetave iti śeṣaḥ //
MuA zu RHT, 11, 11.2, 2.0 vaṅgābhramiti vaṅgaṃ raṅgaṃ abhraṃ gaganaṃ ete bījahetave iti śeṣaḥ //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 11, 11.2, 3.0 punarabhratāraṃ abhraṃ gaganaṃ tāraṃ rūpyaṃ iti ca sitaṃ śvetaṃ yacchailamalaṃ śilājatu tena āhatau samyak mṛtau sitavaṅgau tāraraṅgau kāryau punaḥ raktaṃ hema sitaṃ tāraṃ tāpyaṃ mākṣikaṃ tābhyāṃ hataṃ māritaṃ kuryāt //
MuA zu RHT, 11, 11.2, 4.0 punastāraṃ rūpyaṃ nirvyūḍhaṃ vaṅgaṃ cābhraṃ ca yatra tadevaṃvidhaṃ kuryāt //
MuA zu RHT, 11, 12.2, 1.0 bīje'bhrasatvaṃ pradhānamāha nirvāhaṇetyādi //
MuA zu RHT, 12, 1.3, 5.0 keṣu sarvasattveṣu abhrādīnāṃ sāreṣu sattvasya kāṭhinyādvinopāyaṃ naikatāṃ yānti lohāni //
MuA zu RHT, 12, 7.2, 2.0 etaiḥ pūrvoktair yogaiḥ madhusahitaiḥ kṣaudrayutaiḥ tārābhraṃ rūpyagaganaṃ milati //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 8.2, 2.0 prathamaṃ sūtena rasena saha śuddhakanakaṃ niṣpiṣya saṃmardya punaḥ samābhrayojitaṃ kṛtvā samaṃ ca tadabhraṃ ca tena yojitaṃ kṛtvā paścātpādena caturthāṃśavibhāgena pūrvoktadvandvānyatamakaṃ kalpyaṃ pūrvoktadvandvam eraṇḍatailādikaṃ girijatvādikaṃ ca tebhyo 'nyatamakaṃ dvandvaṃ yojyamiti //
MuA zu RHT, 12, 10.1, 6.0 itividhānena hemābhraṃ milati hematāpyaṃ ceti //
MuA zu RHT, 12, 10.2, 1.0 evam amunā vidhinā raviśaśitīkṣṇaiḥ saha ravistāmraṃ śaśī rūpyaṃ tīkṣṇaṃ lohajātiḥ etaiḥ sārdhaṃ gaganādisatvāni abhrādīnāṃ sārāṇi milantīti yugmam //
MuA zu RHT, 12, 11.2, 1.0 abhrasatvasyādhikāramāha saṃkaretyādi //
MuA zu RHT, 12, 11.2, 3.0 ityādi pūrvoktaṃ tu punaḥ gaganasatvayogena abhrakasattvena sārdhaṃ mākṣīkayogād anyaṃ yojyaṃ abhrasatvena saha mākṣīkaṃ na syāditi vyaktiḥ //
MuA zu RHT, 13, 4.2, 6.0 śulbābhratāpyakāñcanaṃ vā śulbaṃ tāmraṃ abhraṃ gaganaṃ tāpyaṃ svarṇamākṣikaṃ kāñcanaṃ hema etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 4.2, 6.0 śulbābhratāpyakāñcanaṃ vā śulbaṃ tāmraṃ abhraṃ gaganaṃ tāpyaṃ svarṇamākṣikaṃ kāñcanaṃ hema etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 5.2, 3.0 punaḥ kāntābhrakatīkṣṇamākṣikaṃ tathā hemābhraśulbatāpyaṃ punarhemābhrakaśulbamākṣikaṃ vā hema kanakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ mākṣīkaṃ tāpyaṃ etaccatuṣṭayamapi mahābījaṃ jñeyam //
MuA zu RHT, 13, 6, 2.0 kāntābhraśulbatāpyaṃ kāntaṃ cumbakaṃ abhrakaṃ gaganaṃ śulbaṃ tāmraṃ tāpyaṃ mākṣikaṃ ityapi mahābījam //
MuA zu RHT, 14, 10.2, 3.0 kiṃviśiṣṭaṃ ghanasattvahemayutaṃ abhrasatvasvarṇamiśritam //
MuA zu RHT, 15, 2.2, 2.0 vajravallyāḥ svarasena svakīyena rasena gaganamabhrasattvaṃ sauvarcalānvitaṃ rucakasahitaṃ piṣṭaṃ kuryāt iti śeṣaḥ //
MuA zu RHT, 15, 3.2, 3.0 kena ajajalaśataparibhāvitakapitindukacūrṇavāpamātreṇa ajaḥ chāgastasya jalena mūtreṇa śataṃ śatavāraṃ paribhāvitaṃ gharmapuṭitaṃ yatkapitindukacūrṇaṃ tasya vāpamātreṇa drute'bhrasattve vāpe //
MuA zu RHT, 15, 5.2, 2.0 gaganaṃ abhrasāraṃ cikuratailaghṛṣṭaṃ cikuratailaṃ keśatailaṃ pratītaṃ grantheṣu tena ghṛṣṭaṃ marditaṃ gomayaliptaṃ gomayena liptaṃ yathā syāttathā kuliśamūṣāyāṃ vajrābhidhānāyāṃ sudhmātaṃ sat acireṇālpakālena jalākāraṃ bhavatītyanvayaḥ //
MuA zu RHT, 15, 6.2, 1.0 sāmānyenābhradrutividhānamāha gaganetyādi //
MuA zu RHT, 15, 6.2, 4.0 punaḥ prathamādau sattvaṃ abhrasāraṃ nipātya tasmindrute sattve vahninā dravarūpe sati vāpaḥ kāryaḥ kathitauṣadhīnāṃ iti śeṣaḥ //
MuA zu RHT, 15, 11.2, 1.0 sāmānyābhradruter adhikāramāha abhradrutirityādi //
MuA zu RHT, 15, 11.2, 1.0 sāmānyābhradruter adhikāramāha abhradrutirityādi //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet //
MuA zu RHT, 18, 15.2, 2.0 vaṅgābhramiti vaṅgaṃ trapu abhraṃ śvetābhraṃ punaḥ sitamākṣīkaṃ vimalaṃ śailaṃ śvetaśilājatu vā site tāre vāhayet //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 18, 40.3, 2.0 rājāvartakaṃ prasiddhaṃ vimalaṃ śvetamākṣikaṃ pītābhraṃ pītavarṇaṃ yadabhraṃ gandho gandhakaḥ tāpyaṃ svarṇamākṣikaṃ rasakaṃ kharparikaṃ etaiḥ punaretaiḥ kāṅkṣī kāhīti loke kāsīsaṃ pītakāsīsaṃ śilā manohvā daradaṃ hiṅgulaṃ taiśca samanvitaṃ militaṃ nāgaṃ kuryādityarthaḥ //
MuA zu RHT, 19, 21.2, 1.0 atha patrābhrakriyā //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 25.2, 2.0 ye ajñātadravyaguṇaiḥ ajñātā dravyāṇāṃ abhrādināṃ guṇā yais tair evaṃvidhaiḥ puṃbhiḥ vidhinā sāmānyavidhānena patrābhrakayogāḥ rasāyanārthaṃ kīrtitās tair eva jarā mṛtyuśca upadiṣṭaḥ jarā pālityaṃ mṛtyur vyādhiḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 27.2, 1.0 bhakṣyābhakṣyam abhramāha abhrasyetyādi //
MuA zu RHT, 19, 27.2, 1.0 bhakṣyābhakṣyam abhramāha abhrasyetyādi //
MuA zu RHT, 19, 27.2, 3.0 punastrividhaṃ triprakāraṃ gaganamabhraṃ abhakṣyaṃ abhojyam //
MuA zu RHT, 19, 27.2, 4.0 kiṃ tat kācaḥ kācarūpaṃ kiṭṭaṃ malarūpaṃ pattrarajaḥ sāmānyābhracūrṇaṃ ceti trividhamityarthaḥ //
MuA zu RHT, 19, 33.2, 2.0 ādau prathamaṃ ghanaloharajaḥ ghanamabhrasatvaṃ loharajaḥ kāntacūrṇaṃ triphalārasabhāvanaiḥ harītakīvibhītakāmalakadravapuṭanair nirghṛṣṭaṃ sat añjanasadṛśaṃ sauvīrāñjanatulyaṃ kurvīta kaiḥ kṛtvā sūryakaraiḥ kena sthagitavastreṇa ācchāditapaṭena vastreṇācchādya sūryakarasannidhau dhāryamityarthaḥ //
MuA zu RHT, 19, 33.2, 4.0 itthamamunā prakāreṇa ślakṣṇam añjanasannibhaṃ yathā syāt tathā ghanasatvakāntaṃ kṛtvā punarlohaghanaṃ lohaṃ muṇḍādi ghanaṃ abhrasatvaṃ etadubhayaṃ vividhakāntalohacūrṇasamaṃ vividhā nānājātayaḥ ayaskāntabhedāḥ teṣāṃ cūrṇaṃ tatsamaṃ kṛtvā bhṛṅgeṇa ca bahuśo'nekavāraṃ sādhayedbhāvayedityarthaḥ //
MuA zu RHT, 19, 33.2, 18.0 iti satvābhrakriyā //
MuA zu RHT, 19, 35.2, 1.0 ghanasatvam abhrasāraḥ kāntaṃ cumbakotthaṃ sūto rasaḥ ekavadbhāvo dvandvasamāsāt tathā mṛtaṃ hema pañcatvamāptaṃ kanakaṃ ca etaccatuṣkaṃ śatāvarīrasopetaṃ śatamūlīdravabhāvitaṃ punarghṛtamadhulīḍhaṃ ghṛtamadhubhyāṃ līḍhaṃ āsvāditaṃ sat varṣādvarṣaparimāṇāt mṛtyuvyādhiṃ jarāṃ ca hanti nāśayatītyarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 38.2, 4.0 hāṭakatārāratāmraiś ca hāṭakaṃ hema tāraṃ rūpyaṃ āraṃ rājarītiḥ tāmraṃ śulbaṃ etaiśca etair uddiṣṭaiḥ abhrakāditāmrāntaiḥ samastair ekatrīkṛtair vyastairvā pṛthakkṛtairvā yathālābhaṃ lābham anatikramya bhavatīti yathālābhaṃ dvitricaturbhirvā abhrādyairjīrṇahato rasendro jīrṇābhrādīnāṃ hatiryasmin sa tathoktaḥ rasāyane jarāvyādhivināśane rasaśāstramarmajñaiḥ śasyate abhrādayaḥ praśastā uktā ityarthaḥ //
MuA zu RHT, 19, 66.2, 2.0 kāntaṃ cumbakaṃ abhraṃ yugmam //
Rasakāmadhenu
RKDh, 1, 5, 17.3 ityabhram arkacūrṇapiṣṭicatuṣṭayam /
RKDh, 1, 5, 18.3 abhrasattvaṃ samāvartya samāṃśaṃ kācaṭaṃkaṇam //
RKDh, 1, 5, 72.2 raktābhrahemarasakaṃ hemābhraṃ capalaṃ śilā /
RKDh, 1, 5, 74.1 kṛṣṇābhraṃ hemaṃ tīkṣṇaṃ ca śulvāyaskāntatīkṣṇakam /
RKDh, 1, 5, 75.1 pītābhraṃ kāntatīkṣṇaṃ ca kāntatāmramākṣikam /
RKDh, 1, 5, 75.2 tīkṣṇābhratāmramākṣīkaṃ tāmratīkṣṇābhrakāñcanam //
RKDh, 1, 5, 75.2 tīkṣṇābhratāmramākṣīkaṃ tāmratīkṣṇābhrakāñcanam //
RKDh, 1, 5, 77.1 tāmrakāntābhramākṣīkaṃ tīkṣṇārkaṃ nāgamākṣikam /
RKDh, 1, 5, 77.2 rūkma vyoma ravistīkṣṇaṃ hemābhraśulvamākṣikam //
RKDh, 1, 5, 78.1 rūkma vyoma khagaṃ cauraṃ khagavaṃgābhrakāñcanam /
RKDh, 1, 5, 78.2 rūkma vyoma khagaṃ kāntaṃ sasyābhraṃ kāñcanaṃ khagam //
RKDh, 1, 5, 79.1 rūkma vyoma khagaṃ haṃsaṃ tutthābhraṃ khagakāñcanam /
RKDh, 1, 5, 80.1 rūkma vyoma raviścauraṃ tālābhraṃ kāñcanaṃ khagam /
RKDh, 1, 5, 99.8 sahasravedhake ṣaḍguṇitair ayutavedhake navaguṇitair lakṣavedhake dvādaśaguṇitaiḥ prayutavedhake pañcadaśaguṇitaiḥ koṭivedhake'ṣṭādaśaguṇitai raktābhrādibhir jīrṇaiḥ kanakaṃ bījaṃ syādityarthaḥ /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 2, 21.2, 1.0 dhānyābhravidhimāha cūrṇābhramiti //
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 2, 21.2, 2.1 cūrṇābhra abhracūrṇaṃ śālisaṃyuktam adyāpyatra śāliparimāṇaṃ noktaṃ tathāpi tantrāntarānusaraṇāt pādamitaśālidhānyasahitaṃ boddhavyaṃ tathā ca rasendrasārasaṃgrahe /
RRSBoṬ zu RRS, 2, 21.2, 2.5 taddhānyābhramiti proktamabhramāraṇasiddhaye /
RRSBoṬ zu RRS, 2, 21.2, 4.0 abhraṃ cūrṇitaṃ kṛtvā pādāṃśaśālidhānyena saha sthūlavastre baddhvā kāñjike tāvanmardanīyaṃ yāvad vastracchidrāt ślakṣṇaṃ vālukārahitaṃ sat niryāti taddhānyābhraṃ smṛtam //
RRSBoṬ zu RRS, 3, 128.1, 1.0 candrikāḍhyaḥ cākacakyaviśiṣṭaḥ sacandrābhravad ujjvalakaṇābahulaḥ ityarthaḥ //
RRSBoṬ zu RRS, 8, 82.2, 3.0 ghanasattvādikam abhrasattvādikam atrādipadena svarṇasattvādīnāṃ grahaṇaṃ bodhyam //
RRSBoṬ zu RRS, 9, 26.2, 2.0 gaganādikam abhrādikam //
RRSBoṬ zu RRS, 11, 76.2, 2.0 jīrṇābhrakaḥ grāsīkṛtābhra ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 12.2, 4.0 grasitaśca grasitābhrasattva eva lohe svarṇādyutpādane lohamāraṇe rogavāraṇārthaṃ lohaprayoge ca niyojyaḥ //
RRSṬīkā zu RRS, 8, 87.2, 1.0 ato'bhrapattrajāraṇottaraṃ rāgasaṃskāraṃ lakṣayati susiddhabījeti //
RRSṬīkā zu RRS, 9, 43.2, 6.2 vaikrāntaṃ sasyakaṃ tāpyaṃ kāntābhre vimalaṃ giriḥ /
RRSṬīkā zu RRS, 10, 18.2, 2.0 abhrasattvajāraṇasvarṇajāraṇopayogīni yāni vaḍavānalādiviḍāni yathoddiṣṭarasādibhāvitāni cūrṇāni tathā sarvalohādijāraṇopayogiviḍātmakaścūrṇaḥ paribhāṣādhyāye viḍavarṇanāvasare prāguktaḥ //
RRSṬīkā zu RRS, 11, 71.2, 9.1 tadabhraṃ mṛdbhāṇḍe dadyād rasena saha saṃyutam /
RRSṬīkā zu RRS, 11, 81.2, 2.0 abhraṃ kṛṣṇavajrābhrasattvam //
RRSṬīkā zu RRS, 11, 81.2, 4.0 samābhrajīrṇaścatuḥṣaṣṭidvātriṃśatṣoḍaśādibhāgakrameṇa //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
Rasasaṃketakalikā
RSK, 1, 36.2 evaṃ tāmrāhivaṅgābhraṃ māritaṃ syādguṇapradam //
RSK, 2, 61.2 mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //
RSK, 2, 63.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /
RSK, 3, 2.2 tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ //
RSK, 4, 30.2 sūtaṃ hemābhrajaṃ bhasma śilāgandhakatālakam //
Rasataraṅgiṇī
RTar, 3, 18.1 lohābhratāpyasattvādeḥ puṭanārthaṃ bhiṣagvaraiḥ /
Rasārṇavakalpa
RAK, 1, 164.1 tanmūlagandhābhrair mātuluṅgāmlapeṣitaiḥ /
RAK, 1, 356.1 gandhakābhrarasaṃ caiva nirguṇḍīrasabhāvitam /
RAK, 1, 356.2 karṣamabhraṃ tu kṣīreṇa saptavāraṃ vibhāvayet //
RAK, 1, 364.1 śvetābhraṃ gandhakaṃ sūtaṃ hiṅgulaṃ tālakaṃ samam /
RAK, 1, 485.0 amunā vidhinā caiva rasamabhraṃ vimardayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 31.2 sarvā adarśanaṃ jagmurvidyuto 'bhragaṇeṣviva //
SkPur (Rkh), Revākhaṇḍa, 8, 34.1 bhāsayantyo jagatsarvaṃ vidyuto 'bhragaṇāniva /
SkPur (Rkh), Revākhaṇḍa, 15, 37.1 sandhyābhraraktotpalapadmarāgasindūravidyutprakarāruṇena /
SkPur (Rkh), Revākhaṇḍa, 19, 57.1 paśyāmi tāmatra punaśca śubhrāṃ mahābhranīlāṃ śuciśubhratoyām /
Yogaratnākara
YRā, Dh., 122.1 pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /
YRā, Dh., 127.1 tulyaṃ ghṛtaṃ mṛtābhreṇa lohapātre vipācayet /
YRā, Dh., 127.2 ghṛte jīrṇe tadabhraṃ tu sarvarogeṣu yojayet //
YRā, Dh., 130.2 vaṭabhṛṅgam ajāraktam ebhir abhraṃ sumarditam /
YRā, Dh., 135.2 ekamekaṃ puṭaṃ dadyādabhrasyaivaṃ mṛtirbhavet //
YRā, Dh., 138.1 varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdiksamāṃśakam /
YRā, Dh., 139.1 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍuruggrahaṇikāśūlāmakoṣṭhāmayān /
YRā, Dh., 141.2 vṛntākaṃ ca karīraṃ ca tailaṃ cābhre vivarjayet //
YRā, Dh., 151.1 cāturjātaṃ sitā cābhraṃ pittaroganivāraṇam /
YRā, Dh., 152.1 sarvakṣārayutaṃ cābhramagnivṛddhikaraṃ param /
YRā, Dh., 155.2 vellavyoṣasamanvitaṃ ghṛtayutaṃ vallonmitaṃ sevitaṃ divyābhraṃ kṣayapāṇḍusaṃgrahaṇikāśūlaṃ ca kuṣṭhāmayam /
YRā, Dh., 398.1 bhāvayeccūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca /
YRā, Dh., 400.2 māritaṃ tāmravattvabhrapāradābhyāṃ niṣevayet //
YRā, Dh., 401.1 sattvamabhrasya śiśiraṃ tridoṣaghnaṃ rasāyanam /
YRā, Dh., 402.2 abhraṃ goṣṭhagataṃ māsaṃ jāyate pāradopamam //