Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 9.3 śivasya tejaḥ prathito rasendro devībhavaṃ gandhamathābhrakaṃ ca /
ŚSDīp zu ŚdhSaṃh, 2, 11, 54.1, 5.0 abhram abhrakaṃ nīlāñjanaṃ prasiddham śilā manaḥśilā tālakaṃ haritālaṃ rasakaṃ kharparakaḥ sa ca tutthakabhedaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 1.0 adhunā abhrakaśodhanam āha kṛṣṇeti //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 2.0 kṛṣṇābhrakaṃ vajrajātisaṃjñaṃ kathitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 3.0 yatastvabhrakaṃ tu caturvidhaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 5.2 tebhya eva samutpannaṃ tattadgiriṣu cābhrakam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.3 śaṃsanti munayaḥ sarve prayoge kṛṣṇam abhrakam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 5.0 ṣaḍbhāgatātra abhrakaparimāṇāt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 69.1, 10.0 evamiti gajapuṭavidhānādinā balāprabhṛtīnāṃ pañcadravyāṇāṃ dravaiḥ kṛtvā pratyekena trivelaṃ marditaṃ pañcād vahnau puṭitaṃ cābhrakaṃ mṛtiṃ vrajed ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 78.2, 15.0 asādhyānmocayet sattvam abhrakādestu kā kathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 3.0 eke mṛtābhrakasya bhāgaikamiti paṭhanti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 200.2, 6.0 mṛtatāmrābhralohānāmiti mṛtatāmraṃ mṛtamabhrakaṃ mṛtalohamiti mṛtagrahaṇena daradaṃ hiṅgulamapi śodhitaṃ grāhyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 207.2, 8.0 tāpyaṃ suvarṇamākṣikaṃ śilā manaḥśilā vyoma abhrakam eke vyomasthāne vyoṣam iti paṭhanti vyākhyānayanti ca tathā //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 1.0 atha grahaṇīvajrakapāṭarasam āha mṛtasūtābhrakam iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 259.1, 5.0 abhrakādīnāṃ ṣaḍbhāgā iti sarvamatam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 275.1, 2.0 sūtaḥ pāradaḥ vajraṃ hīrakaṃ ahiḥ sīsakaṃ muktā prasiddhā tāraṃ raupyaṃ hema suvarṇaṃ asitābhrakaṃ kṛṣṇābhrakaṃ etatsarvamapi māritaṃ grāhyam ityatra vyavahāraḥ //