Occurrences

Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasārṇava
Sarvadarśanasaṃgraha
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Yogaratnākara

Rasahṛdayatantra
RHT, 8, 1.1 jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /
Rasaratnasamuccaya
RRS, 11, 76.1 jīrṇābhrako vā parijīrṇagandho bhasmīkṛtaścākhilalohamauliḥ /
RRS, 11, 84.1 yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
RRS, 13, 24.1 sārkatīkṣṇābhrako 'gastyakāsamardavarārasaiḥ /
RRS, 16, 54.1 iti siddho raseṃdro'yaṃ laghusiddhābhrako mataḥ /
Rasendracūḍāmaṇi
RCūM, 16, 75.2 jīrṇābhrako bhavetsūtaḥ chinnapakṣaḥ sa ucyate //
RCūM, 16, 76.1 samābhrajīrṇe bālaḥ syāt kiśoro dviguṇābhrakaḥ /
RCūM, 16, 77.1 vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ /
RCūM, 16, 82.2 dadhivadbandhamāyāti sūtendraḥ triguṇābhrakaḥ //
Rasārṇava
RArṇ, 11, 70.2 samajīrṇābhrakaḥ sūtaḥ śatavedhī bhavet priye //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 10.1 abhrakastava bījaṃ tu mama bījaṃ tu pāradaḥ /
Mugdhāvabodhinī
MuA zu RHT, 8, 2.2, 3.0 abhrasya chāyāviśeṣam āha jīrṇābhraka ityādi //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 38.2, 2.0 abhrakaḥ prasiddhaḥ sasyakaś capalaḥ mākṣikaṃ tāpyaṃ rasakaṃ kharparaṃ daradaṃ hiṅgulaṃ vimalaṃ sitamākṣikaṃ vajrakaṃ hīrakaṃ girijatu śilājatu etaiḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 11, 76.2, 1.0 nirjīvabandhamāha jīrṇābhraka iti //
RRSBoṬ zu RRS, 11, 76.2, 2.0 jīrṇābhrakaḥ grāsīkṛtābhra ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 87.2, 7.2 jīrṇābhrako rasendro darśayati ghanānurūpiṇīṃ chāyām /
Yogaratnākara
YRā, Dh., 128.2 piṣṭvā piṣṭvā puṭetpākātsaptadhā mriyate'bhrakaḥ //