Occurrences

Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Rasārṇavakalpa
Yogaratnākara

Rasahṛdayatantra
RHT, 3, 6.2 ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //
Rasamañjarī
RMañj, 6, 96.1 tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam /
Rasaprakāśasudhākara
RPSudh, 1, 101.2 abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet //
RPSudh, 5, 13.1 svedayeddinamekaṃ tu kāṃjikena tathābhrakam /
RPSudh, 5, 21.2 ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam //
Rasaratnasamuccaya
RRS, 1, 28.1 abhrakaṃ truṭimātraṃ yo rasasya parijārayet /
RRS, 2, 15.1 sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
RRS, 12, 58.1 abhrakaṃ gandhakaṃ sūtaṃ tolakaikaṃ pṛthakpṛthak /
RRS, 12, 141.1 rasagandhau tathā vaṅgam abhrakaṃ samabhāgataḥ /
RRS, 15, 24.2 tatsamaṃ cābhrakaṃ tīkṣṇaṃ gandhakātpañcamāṃśakam //
RRS, 16, 40.1 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /
Rasaratnākara
RRĀ, Ras.kh., 2, 68.2 mṛtasūtābhrakaṃ gandhaṃ tulyaṃ saptadināvadhi //
RRĀ, Ras.kh., 2, 72.1 mṛtasūtābhrakaṃ tulyaṃ mṛtalohaṃ tayoḥ samam /
RRĀ, Ras.kh., 4, 2.1 mṛtakāntābhrakaṃ sūtaṃ gandhaṃ bhṛṅgaviḍaṅgakam /
RRĀ, Ras.kh., 4, 11.1 tadabhrakaṃ tato vastraṃ saṃtyajed rakṣayej jalam /
RRĀ, Ras.kh., 8, 73.1 śuddhapāradakarṣaikaṃ tattulyaṃ kṛṣṇamabhrakam /
RRĀ, V.kh., 6, 58.1 dinānte nikṣipettasminpādāṃśaṃ mṛtamabhrakam /
RRĀ, V.kh., 6, 91.2 dattvā dattvābhrakaṃ kṛṣṇaṃ rañjito jāyate dhruvam //
RRĀ, V.kh., 6, 114.2 tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //
RRĀ, V.kh., 9, 51.2 kalkitairmṛṇmayaṃ pātraṃ liptvā tatrābhrakaṃ kṣipet //
RRĀ, V.kh., 9, 52.1 tanmadhye nikṣipetsūtaṃ tatpṛṣṭhe cābhrakaṃ punaḥ /
RRĀ, V.kh., 12, 63.1 anenaiva krameṇaiva tāraṃ vā śvetamabhrakam /
Rasendracintāmaṇi
RCint, 6, 38.1 na rasena vinā lauhaṃ na rasaṃ cābhrakaṃ vinā /
Rasendracūḍāmaṇi
RCūM, 10, 15.1 sattvārthaṃ sevanārthaṃ ca yojayecchodhitābhrakam /
RCūM, 10, 30.2 śivāmalakasaubhāgyapiṣṭaṃ cakrīkṛtābhrakam //
Rasendrasārasaṃgraha
RSS, 1, 147.1 pādāṃśaṃ śālisaṃyuktam abhrakaṃ kambalodare /
RSS, 1, 152.1 vajrābhrakaṃ samādāya nikṣipya sthālikodare /
Rasādhyāya
RAdhy, 1, 121.1 ekapattrīkṛtaṃ sarvamabhrakaṃ tadanantaram /
RAdhy, 1, 123.1 māhiṣeṇaiva dugdhena sārayitvābhrakaṃ tataḥ /
RAdhy, 1, 143.1 svalpamapyabhrakaṃ sūto yadi gṛhṇāti cetsukham /
RAdhy, 1, 146.1 lohakhalve catuṣpāde sūtagrastābhrakaṃ kṣipet /
RAdhy, 1, 424.1 tanmadhye kṛmayo jātā nityaṃ bhakṣyanti cābhrakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 426.2, 1.0 svecchayā mṛtaḥ śaśako bhramadbhiryadi dṛśyate tadā tasya mastakamadhyānmecakaṃ gṛhītvā dhānyābhrakasya gadyāṇān 40 gāḍhaṃ peṣayitvā tanmadhyān mecakamātraṃ cūrṇaṃ mecakamadhye kṣiptvā dvayaṃ mṛditvā piṇḍaṃ ca kṛtvā ghṛtena tailena vā liptasthālikāmadhye taṃ piṇḍaṃ kṣiptvā upari pradhvarāṃ ḍhaṃkaṇīṃ dattvā pārśveṣu sarvatra vastramṛttikābhir niśchidrīkṛtya sā sthālī kaṇakoṣṭamadhye kṣiptvā 21 dināni sthāpyā tāvatā ca mecakamadhye ye kṛmayo jāyante te'bhrakaṃ bhakṣayitvā paścādbubhukṣayā tāpena ca mriyante //
Rasārṇava
RArṇ, 6, 3.0 abhrakaṃ kāntapāṣāṇaṃ vajraṃ vaikrāntakaṃ śṛṇu //
RArṇ, 6, 25.1 apāmārgasya pañcāṅgamabhrakaṃ ca supeṣitam /
RArṇ, 8, 29.1 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
RArṇ, 8, 49.1 abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /
RArṇ, 11, 29.2 kvāthayitvābhrakaṃ tattu snuhīkṣīreṇa mardayet //
RArṇ, 11, 42.2 tenābhrakaṃ tu saṃplāvya bhūyobhūyaḥ puṭe dahet //
RArṇ, 11, 126.1 abhrakaṃ bhrāmakaṃ caiva śaṅkhanābhiṃ tathaiva ca /
RArṇ, 11, 185.1 pītābhrakaṃ tv ekadalaṃ liptāyāṃ maricena tu /
RArṇ, 12, 111.2 mātuluṅgarase ghṛṣṭamabhrakaṃ carati kṣaṇāt //
RArṇ, 12, 119.3 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
RArṇ, 13, 12.1 abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /
RArṇ, 13, 16.2 abhrakaṃ kramate śīghram anyathā nāsti saṃkramaḥ //
RArṇ, 15, 26.1 taccūrṇam abhrakaṃ caiva rasena saha mardayet /
RArṇ, 15, 28.2 taccūrṇam abhrakaṃ caiva rasena saha mardayet //
RArṇ, 15, 133.2 mahārasāṣṭamadhyaikam abhrakaṃ cāpi yojayet //
RArṇ, 18, 182.1 subhagaṃ mākṣikaṃ caiva vajramabhrakameva ca /
Ānandakanda
ĀK, 1, 4, 50.1 abhrakaṃ vātha gandhaṃ vā mākṣikaṃ vimalāmapi /
ĀK, 1, 4, 108.1 tadabhrakaṃ bhāvayecca musalī yavaciñcikāḥ /
ĀK, 1, 4, 109.2 tadabhrakaṃ pāradendraścaratyeva surārcite //
ĀK, 1, 4, 115.1 tadabhrakaṃ caretsūtaḥ samukho nirmukho'thavā /
ĀK, 1, 4, 141.2 dhānyāmlairamlavargaiśca svedayedabhrakaṃ dinam //
ĀK, 1, 4, 144.1 ekaikena punardadyādekaikaṃ pūrvamabhrakam /
ĀK, 1, 4, 199.1 abhrakaṃ cūrṇayitvā tu kākamācīrasaplutam /
ĀK, 1, 4, 256.2 sūtahiṃgulakaṃkuṣṭhalohaparpaṭikābhrakam //
ĀK, 1, 4, 321.1 abhrakaṃ rasakaṃ tulyaṃ nāgabhasma caturguṇam /
ĀK, 1, 7, 143.2 athābhrakaṃ pravakṣyāmi tadutpattyādikaṃ kramāt //
ĀK, 1, 9, 56.2 pūrvavanmārayetsvarṇaṃ tasmād dviguṇamabhrakam //
ĀK, 1, 15, 251.2 abhrakaṃ ca kumārīṃ ca kākajaṅghāṃ śatāvarīm //
ĀK, 1, 16, 35.1 guñjāmātraṃ śuddhasūtaṃ vābhrakaṃ vā paṇadvayam /
ĀK, 1, 23, 346.1 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
ĀK, 1, 23, 512.2 tenodakena saṃmardyam abhrakaṃ kvāthayetpriye //
ĀK, 1, 23, 593.1 abhrakaṃ harabījaṃ ca ṣoḍaśāṃśena kāñcanam /
ĀK, 1, 24, 24.2 taccūrṇamabhrakaṃ caiva rasena saha mardayet //
ĀK, 1, 24, 125.2 abhrakaṃ drutisattvaṃ vā mardayetpraharadvayam //
ĀK, 2, 1, 158.1 viṃśadvāraṃ tato dugdhe puṭanistabdham abhrakam /
ĀK, 2, 7, 44.1 asya piṇḍasya bhāgaikaṃ dvibhāgaṃ siddham abhrakam /
ĀK, 2, 7, 66.1 cūrṇīkuryāllohakhalve nirmalīkṛtamabhrakam /
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 60.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
ŚdhSaṃh, 2, 12, 253.1 mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 13.3 śaṃsanti munayaḥ sarve prayoge kṛṣṇam abhrakam /
Bhāvaprakāśa
BhPr, 7, 3, 210.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /
Mugdhāvabodhinī
MuA zu RHT, 3, 3.2, 16.0 pakṣacchedaḥ rasapakṣāpakartanaṃ yathā sthiro bhavati dravyatvaṃ guṇavattvaṃ vā gaganamabhrakaṃ vinā na bhavatītyarthaḥ //
MuA zu RHT, 3, 6.2, 16.3 tenābhrakaṃ tu saṃyojya bhūyo bhūyaḥ paṭe dahet //
MuA zu RHT, 3, 10.2, 4.0 kiṃ kṛtvā piṣṭīṃ dadyāt ādau prathamataḥ sūteśvare gaganamabhrakaṃ dattvā //
MuA zu RHT, 3, 16.2, 6.0 tailam ādiḥ yeṣāṃ te tailādikās tailavasāmūtraśukrapuṣpāḥ etaistapto yo rasa uṣṇatvaṃ nīto yo 'sau pāradastasmin satyevaṃ ghanamabhrakaṃ carati rasendraḥ //
MuA zu RHT, 4, 25.2, 2.0 yo vādī rasakartā ādau prathamaṃ abhracāraṇaṃ na jānāti yathā raso'bhrakaṃ carati grasati punaḥ tatpaścāt garbhadruticāraṇaṃ yadrasagarbhe drutaṃ dravarūpaṃ tiṣṭhatyabhrādikaṃ tasya cāraṇaṃ grasanaṃ punarante hemnaḥ svarṇasya cāraṇaṃ grasanaṃ na jānāti sa vṛthaiva mithyaiva arthakṣayaṃ dhananāśaṃ kurute kāryasiddherabhāvāt //
Rasakāmadhenu
RKDh, 1, 5, 41.1 abhrakaṃ hema tāmraṃ ca śilayā mākṣikeṇa ca /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 18.1, 1.0 tatastadabhrakaṃ dhānyābhrakaṃ kṛtvā matsyākṣikārasenaikadinaparyantaṃ saṃmardya cakrīṃ vartulasthūlavaṭikāṃ vidhāyāvaśoṣya śarāvasaṃpuṭitaṃ kṛtvārdhe'bhrake puṭe puṭed ardhe'bhrake puṭam ardhagajapuṭaṃ tacca gajapuṭagatārdhabhāgaṃ vanopalaiḥ pūrayitvā bhavati //
Rasārṇavakalpa
RAK, 1, 165.2 mātuluṅgarasaghṛṣṭam abhrakaṃ carati kṣaṇāt //
RAK, 1, 183.1 rasaṃ raktasnuhīkṣīraṃ kunaṭīṃ gandhakābhrakam /
Yogaratnākara
YRā, Dh., 120.1 kṛṣṇābhrakaṃ dhamedvahnau tataḥ kṣīre vinikṣipet /