Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Khādiragṛhyasūtra
Maitrāyaṇīsaṃhitā
Ṛgveda
Aṣṭādhyāyī

Aitareyabrāhmaṇa
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 3, 23, 1.0 ṛk ca vā idam agre sāma cāstāṃ saiva nāma ṛg āsīd amo nāma sāma sā vā ṛk sāmopāvadan mithunaṃ saṃbhavāva prajātyā iti nety abravīt sāma jyāyān vā ato mama mahimeti te dve bhūtvopāvadatāṃ te na prati cana samavadata tās tisro bhūtvopāvadaṃs tat tisṛbhiḥ samabhavad yat tisṛbhiḥ samabhavat tasmāt tisṛbhiḥ stuvanti tisṛbhir udgāyanti tisṛbhir hi sāma saṃmitaṃ tasmād ekasya bahvyo jāyā bhavanti naikasyai bahavaḥ saha patayo yad vai tat sā cāmaś ca samabhavatāṃ tat sāmābhavat tat sāmnaḥ sāmatvam //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
AB, 8, 27, 4.0 bhūr bhuvaḥ svar om amo 'ham asmi sa tvaṃ sa tvaṃ asy amo 'haṃ dyaur aham pṛthivī tvaṃ sāmāham ṛk tvaṃ tāv eha saṃvahāvahai purāṇyasmāt mahābhayāt tanūr asi tanvam me pāhi //
Atharvaveda (Śaunaka)
AVŚ, 13, 4, 50.0 ambho amo mahaḥ saha iti tvopāsmahe vayam //
AVŚ, 14, 2, 71.1 amo 'ham asmi sā tvaṃ sāmāham asmy ṛk tvaṃ dyaur ahaṃ pṛthivī tvam /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 3, 22.2 vāg vai sāmaiṣa sā cāmaś ceti tat sāmnaḥ sāmatvam /
Chāndogyopaniṣad
ChU, 1, 6, 1.6 agnir amaḥ /
ChU, 1, 6, 2.6 vāyur amaḥ /
ChU, 1, 6, 3.6 ādityo 'maḥ /
ChU, 1, 6, 4.6 candramā amaḥ /
ChU, 1, 6, 6.2 atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ /
ChU, 1, 7, 1.7 prāṇo 'maḥ /
ChU, 1, 7, 2.6 ātmāmaḥ /
ChU, 1, 7, 3.6 mano 'maḥ /
ChU, 1, 7, 4.6 atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ /
ChU, 5, 2, 6.2 amo nāmāsi /
Khādiragṛhyasūtra
KhādGS, 3, 3, 15.0 amo 'sīti mukhyān prāṇānabhimṛśet //
Maitrāyaṇīsaṃhitā
MS, 2, 11, 2, 21.0 amaś ca me 'mbhaś ca me //
Ṛgveda
ṚV, 1, 63, 1.1 tvam mahāṁ indra yo ha śuṣmair dyāvā jajñānaḥ pṛthivī ame dhāḥ /
ṚV, 1, 66, 7.1 seneva sṛṣṭāmaṃ dadhāty astur na didyut tveṣapratīkā //
ṚV, 1, 67, 3.1 haste dadhāno nṛmṇā viśvāny ame devān dhād guhā niṣīdan //
ṚV, 4, 17, 7.1 tvam adha prathamaṃ jāyamāno 'me viśvā adhithā indra kṛṣṭīḥ /
ṚV, 4, 22, 3.2 dadhāno vajram bāhvor uśantaṃ dyām amena rejayat pra bhūma //
ṚV, 5, 54, 3.2 abdayā cin muhur ā hrādunīvṛta stanayadamā rabhasā udojasaḥ //
ṚV, 5, 56, 3.2 ṛkṣo na vo marutaḥ śimīvāṁ amo dudhro gaur iva bhīmayuḥ //
ṚV, 5, 59, 2.1 amād eṣām bhiyasā bhūmir ejati naur na pūrṇā kṣarati vyathir yatī /
ṚV, 6, 61, 8.2 amaś carati roruvat //
ṚV, 7, 34, 19.1 tapanti śatruṃ svar ṇa bhūmā mahāsenāso amebhir eṣām //
ṚV, 8, 12, 24.2 amād id asya titviṣe sam ojasaḥ //
ṚV, 8, 20, 6.1 amāya vo maruto yātave dyaur jihīta uttarā bṛhat /
ṚV, 8, 75, 10.2 amair amitram ardaya //
ṚV, 8, 93, 14.2 vidan mṛgasya tāṁ amaḥ //
ṚV, 9, 90, 6.1 evā rājeva kratumāṁ amena viśvā ghanighnad duritā pavasva /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 2, 157.0 jidṛkṣiviśrīṇvamāvyathābhyamaparibhūprasūbhyaś ca //
Aṣṭādhyāyī, 7, 2, 28.0 ruṣyamatvarasaṃghuṣāsvanām //