Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Divyāv, 8, 394.0 tayā gṛhītayā nāsya kāye śastraṃ kramiṣyati amanuṣyāścāvatāraṃ na lapsyante balaṃ ca vīryaṃ ca saṃjanayati ālokaṃ ca karoti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 8, 487.0 api tu yena tvaṃ pathenāgataḥ amanuṣyāstāvat pralayaṃ gaccheyuḥ prāgeva manuṣyāḥ //
Divyāv, 17, 186.1 sa kathayati mama manuṣyāḥ paṭṭaṃ bandhiṣyanti yadi dharmeṇa rājyaṃ prāpsyate amanuṣyāḥ paṭṭaṃ bandhantu //
Divyāv, 17, 187.1 tato 'manuṣyaiḥ paṭṭo baddhaḥ //
Divyāv, 18, 29.1 asminneva ca ratnadvīpe saptāhāt pareṇa amanuṣyā na sahante tāvadvidhān viparītān vāyūnutpādayanti yairvahanamapahriyate yathāpi tadakṛtakāryāṇām //