Occurrences

Aṣṭasāhasrikā
Mahābhārata
Divyāvadāna
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 4, 1.42 yatra yatra vā amanuṣyagṛhītaḥ kaścidbhavet puruṣo vā strī vā tatra tatra tasmin maṇiratne praveśitamātre so 'manuṣyastato 'pakrāmet /
ASāh, 11, 10.1 punaraparaṃ subhūte dharmabhāṇako yena jantubhayaṃ yena vyālabhayaṃ yenāmanuṣyabhayaṃ tena samprasthito bhaviṣyati /
Mahābhārata
MBh, 3, 61, 123.2 paśyāmyasmin vane kaṣṭe amanuṣyaniṣevite /
MBh, 5, 56, 35.1 tān sarvān guṇasampannān amanuṣyapratāpinaḥ /
MBh, 12, 117, 3.1 vane mahati kasmiṃścid amanuṣyaniṣevite /
Divyāvadāna
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 166.0 asti khalu mahāsārthavāha asminneva jambudvīpe badaradvīpo nāma mahāpattano 'manuṣyāvacarito maheśākhyamanuṣyādhiṣṭhitaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //