Occurrences

Aitareyabrāhmaṇa
Jaiminīya-Upaniṣad-Brāhmaṇa
Śatapathabrāhmaṇa
Ṛgveda
Arthaśāstra
Aṣṭasāhasrikā
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kūrmapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Suśrutasaṃhitā
Tantrākhyāyikā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Āyurvedadīpikā
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 7, 16, 3.0 atha ha śunaḥśepa īkṣāṃcakre 'mānuṣam iva vai mā viśasiṣyanti hantāhaṃ devatā upadhāvānīti sa prajāpatim eva prathamaṃ devatānām upasasāra kasya nūnaṃ katamasyāmṛtānām ity etayarcā //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 9, 4.10 amānuṣīṃ vācaṃ vadati /
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 6.2 idamahaṃ ya evāsmi so 'smīty amānuṣa iva vā etadbhavati yadvratamupaiti na hi tadavakalpate yadbrūyād idamahaṃ satyādanṛtamupaimīti tad u khalu punarmānuṣo bhavati tasmādidam ahaṃ ya evāsmi so 'smītyevaṃ vrataṃ visṛjeta //
Ṛgveda
ṚV, 2, 11, 10.1 aroravīd vṛṣṇo asya vajro 'mānuṣaṃ yan mānuṣo nijūrvāt /
ṚV, 10, 95, 8.1 sacā yad āsu jahatīṣv atkam amānuṣīṣu mānuṣo niṣeve /
Arthaśāstra
ArthaŚ, 4, 13, 24.1 amānuṣaprāṇivadhe prāṇidānaṃ ca //
Aṣṭasāhasrikā
ASāh, 3, 28.2 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyaty anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā vā tatra gantavyā iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vā amanuṣyo vā āgata iti upasaṃkrānta iti //
ASāh, 3, 29.1 punaraparaṃ sacetkauśika kulaputro vā kuladuhitā vā tatra amānuṣaṃ gandhaṃ ghrāsyati anāghrātapūrvam ghrātvā ca tadgandhaṃ niṣṭhā tena kulaputreṇa vā kuladuhitrā tatra gantavyāḥ iha devo vā nāgo vā yakṣo vā gandharvo vā asuro vā garuḍo vā kinnaro vā mahorago vā manuṣyo vāmanuṣyo vāgata iti upasaṃkrānta iti /
Buddhacarita
BCar, 1, 29.1 amānuṣīṃ tasya niśamya śaktiṃ mātā prakṛtyā karuṇārdracittā /
Carakasaṃhitā
Ca, Cik., 3, 123.2 krodhaje bahusaṃrambhaṃ bhūtāveśe tvamānuṣam //
Mahābhārata
MBh, 1, 2, 87.6 dṛṣṭvā tayośca tad vīryam aprameyam amānuṣam /
MBh, 1, 2, 88.2 draupadyā devavihito vivāhaścāpyamānuṣaḥ /
MBh, 1, 2, 232.1 svargaparva tato jñeyaṃ divyaṃ yat tad amānuṣam /
MBh, 1, 70, 17.2 amānuṣair vṛtaḥ sattvair mānuṣaḥ san mahāyaśāḥ /
MBh, 1, 82, 6.2 amānuṣebhyo mānuṣāśca pradhānā vidvāṃs tathaivāviduṣaḥ pradhānaḥ //
MBh, 1, 96, 53.108 na tu tasyānyathā bhāvo daivam etad amānuṣam /
MBh, 1, 109, 1.3 amānuṣo mānuṣāṇāṃ bhavatā brahmavittama //
MBh, 1, 123, 6.25 bādhate mānuṣāñ śatrūn yadā vāmānuṣaḥ kvacit /
MBh, 1, 123, 77.1 bādhetāmānuṣaḥ śatrur yadā tvāṃ vīra kaścana /
MBh, 1, 143, 31.1 amānuṣaṃ mānuṣajaṃ bhīmavegaṃ mahābalam /
MBh, 1, 197, 29.9 pāñcālanagaraṃ prāpya hatvā lakṣam amānuṣam /
MBh, 1, 216, 22.2 amānuṣān api raṇe vijeṣyasi na saṃśayaḥ //
MBh, 1, 225, 8.2 varān vṛṇītaṃ tuṣṭo 'smi durlabhān apy amānuṣān //
MBh, 3, 134, 28.2 śṛṇomi vācaṃ tava divyarūpām amānuṣīṃ divyarūpo 'si sākṣāt /
MBh, 3, 155, 71.2 amānuṣagatiṃ prāptāḥ saṃsiddhāḥ sma vṛkodara //
MBh, 3, 156, 21.2 vihāro hyatra devānām amānuṣagatis tu sā //
MBh, 3, 236, 13.2 vimuktān samprapaśyāmi tasmād yuddhād amānuṣāt //
MBh, 3, 237, 12.2 amānuṣāṇi cāstrāṇi prayuñjānaṃ dhanaṃjayam //
MBh, 3, 281, 11.1 daivataṃ tvābhijānāmi vapur etaddhyamānuṣam /
MBh, 4, 2, 3.3 amānuṣāṇi kurvāṇaṃ tāni karmāṇi bhārata /
MBh, 4, 8, 23.1 rājā virāṭaḥ suśroṇi dṛṣṭvā vapur amānuṣam /
MBh, 4, 20, 11.2 agastyam anvayāddhitvā kāmān sarvān amānuṣān //
MBh, 4, 48, 22.2 amānuṣāṇāṃ teṣāṃ ca bhūtānāṃ dhvajavāsinām //
MBh, 4, 49, 11.1 taṃ śātravāṇāṃ gaṇabādhitāraṃ karmāṇi kurvāṇam amānuṣāṇi /
MBh, 5, 52, 7.1 amānuṣaṃ manuṣyendrair jālaṃ vitatam antarā /
MBh, 5, 148, 10.2 amānuṣāṇi karmāṇi darśitāni ca me vibho //
MBh, 6, 55, 26.3 amānuṣeṇa rūpeṇa carantaṃ pitaraṃ tava //
MBh, 6, 116, 40.1 amānuṣāṇi karmāṇi yasyaitāni mahātmanaḥ /
MBh, 7, 3, 22.1 amānuṣaśca saṃgrāmastryambakena ca dhīmataḥ /
MBh, 7, 9, 22.2 amānuṣāṇāṃ jetāraṃ yuddheṣvapi dhanaṃjayam //
MBh, 7, 13, 6.2 vardhayāmāsa saṃtrāsaṃ śātravāṇām amānuṣam //
MBh, 7, 152, 4.1 tasmiṃstvamānuṣe yuddhe vartamāne bhayāvahe /
MBh, 7, 162, 34.2 ratharṣabhāṇām ugrāṇāṃ saṃnipātam amānuṣam //
MBh, 7, 168, 24.2 amānuṣeṇa hantyasmān astreṇa kṣudrakarmakṛt //
MBh, 7, 169, 3.2 amānuṣāṇi saṃgrāme devair asukarāṇi ca //
MBh, 8, 29, 12.1 atimānī pāṇḍavo yuddhakāmo amānuṣair eṣyati me mahāstraiḥ /
MBh, 9, 26, 19.3 tān vai sarvān haniṣyāmi yadyapi syur amānuṣāḥ //
MBh, 10, 8, 41.2 amānuṣa ivākāro babhau paramabhīṣaṇaḥ //
MBh, 12, 8, 3.2 yat kṛtvāmānuṣaṃ karma tyajethāḥ śriyam uttamām //
MBh, 12, 92, 17.2 amānuṣakṛtastatra daṇḍo hanti narādhipam //
MBh, 12, 202, 16.1 dṛṣṭvā ca sahitāḥ sarve daityāḥ sattvam amānuṣam /
MBh, 12, 273, 6.1 amānuṣam atho nādaṃ sa mumoca mahāsuraḥ /
MBh, 12, 288, 15.2 amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ //
MBh, 13, 28, 20.2 amānuṣī gardabhīyaṃ tasmāt tapsye tapo mahat //
MBh, 14, 10, 10.2 amānuṣeṇa ghoreṇa sadasyāstrāsitā hi naḥ //
MBh, 15, 35, 25.1 kim icchasi mahīpāla mattaḥ prāptum amānuṣam /
Manusmṛti
ManuS, 9, 281.2 amānuṣeṣu prathamo mānuṣeṣu tu madhyamaḥ //
Rāmāyaṇa
Rām, Ay, 95, 4.2 yasya dharmārthasahitaṃ vṛttam āhur amānuṣam //
Rām, Ay, 110, 30.1 antarikṣe ca vāg uktāpratimāmānuṣī kila /
Rām, Utt, 17, 29.2 samupāśritya śailābhaṃ tava vīryam amānuṣam //
Rām, Utt, 40, 13.2 amānuṣāṇāṃ sattvānāṃ vyāhṛtāni muhur muhuḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 119.1 tasyām amānuṣākārā mayā dṛṣṭāḥ kumārakāḥ /
BKŚS, 12, 8.2 tathaiva kagiti ghrāto gandho 'smābhir amānuṣaḥ //
BKŚS, 17, 160.2 yakṣīkāmuka devas tvam amānuṣaparākramaḥ //
BKŚS, 18, 534.1 iti vismṛtaduḥkho 'pi sukhāsvādair amānuṣaiḥ /
BKŚS, 18, 580.1 athāmānuṣam aśrauṣaṃ dāravīmātravīṇayoḥ /
Divyāvadāna
Divyāv, 8, 330.0 āścaryamamānuṣaparākramaṃ te paśyāmi yo nāma bhavāñ jambudvīpādamanuṣyāvacaritaṃ parvatasamudranadyottaraṇaṃ kṛtvā ihāgataḥ yatrāmanuṣyāḥ pralayaṃ gacchanti prāgeva manuṣyāḥ //
Kūrmapurāṇa
KūPur, 2, 32, 33.1 amānuṣīṣu puruṣa udakyāyāmayoniṣu /
Matsyapurāṇa
MPur, 36, 6.2 amānuṣebhyo mānuṣaśca pradhāno vidvāṃstathaivāviduṣaḥ pradhānaḥ //
MPur, 142, 69.2 lakṣaṇaiścaiva jāyante śarīrasthairamānuṣaiḥ //
Narasiṃhapurāṇa
NarasiṃPur, 1, 21.2 katham ārādhyate devo narasiṃho 'py amānuṣaiḥ //
Suśrutasaṃhitā
Su, Sū., 34, 10.2 ājñā tyāgaḥ kṣamā dhairyaṃ vikramaścāpyamānuṣaḥ //
Su, Cik., 27, 8.2 pañcame praśastaguṇalakṣaṇāni jāyante amānuṣaṃ cādityaprakāśaṃ vapuradhigacchati dūrācchravaṇāni darśanāni cāsya bhavanti rajastamasī cāpohya sattvam adhitiṣṭhati śrutanigādyapūrvotpādī gajabalo 'śvajavaḥ punaryuvāṣṭau varṣaśatānyāyuravāpnoti /
Su, Utt., 60, 4.2 kriyā vāmānuṣī yasmin sagrahaḥ parikīrtyate //
Tantrākhyāyikā
TAkhy, 2, 379.1 ato 'yam amānuṣaḥ //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 20.2, 2.0 tadabhiprasannair amānuṣaistadvāsinaḥ sattvā utsāditā na tvṛṣīṇāṃ manaḥpradoṣānmṛtā ityevaṃ sati kathaṃ tena karmaṇā manodaṇḍaḥ kāyavāgdaṇḍābhyāṃ mahāvadyatamaḥ siddho bhavati //
Viṣṇupurāṇa
ViPur, 5, 31, 12.1 tatas te yādavāḥ sarve dehabandhānamānuṣān /
Kathāsaritsāgara
KSS, 2, 2, 125.2 vīrasyāmānuṣaṃ vīryaṃ palāyya sabhayaṃ yayuḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 12.0 śiṣyā amānuṣopasargādayaḥ nyūnena ityanarthakaṃ karotītyāha copacīyamāne dantā tiryakpatantī sabhāpuruṣeṣūpamā bhautikaśarīreṇa doṣetyādi //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 141.2, 8.0 kāntiḥ amānuṣī kāntiḥ //
Haribhaktivilāsa
HBhVil, 1, 183.2 amānuṣāṇi karmāṇi tāni tāni kṛtāni ca //