Occurrences

Baudhāyanadharmasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Mahābhārata
Manusmṛti
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Pañcārthabhāṣya
Viṣṇupurāṇa
Kālikāpurāṇa
Haribhaktivilāsa
Parāśaradharmasaṃhitā

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 7.1 lokasaṃgrahaṇārthaṃ hi tad amantrāḥ striyo matāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 4, 11.0 amantrāsv amuṣmai svāheti yathādevatam ādiṣṭadevate //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 13.0 amantrān ity audgāhamāniḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 3, 3.0 amantrāsvamuṣmai svāheti yathādevatam //
Jaiminigṛhyasūtra
JaimGS, 1, 11, 21.0 āvṛtaiva striyāḥ kuryād amantram //
Mahābhārata
MBh, 12, 159, 20.1 na vai kanyā na yuvatir nāmantro na ca bāliśaḥ /
MBh, 13, 40, 11.2 nirindriyā amantrāśca striyo 'nṛtam iti śrutiḥ //
Manusmṛti
ManuS, 3, 121.1 sāyaṃ tv annasya siddhasya patny amantraṃ baliṃ haret /
ManuS, 3, 129.2 puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api //
ManuS, 9, 18.2 nirindriyā hy amantrāś ca strībhyo 'nṛtam iti sthitiḥ //
ManuS, 12, 114.1 avratānām amantrāṇāṃ jātimātropajīvinām /
Kumārasaṃbhava
KumSaṃ, 7, 72.2 nave dukūle ca nagopanītaṃ pratyagrahīt sarvam amantravarjam //
Kāmasūtra
KāSū, 1, 5, 24.1 pitṛpaitāmaham avisaṃvādakam adṛṣṭavaikṛtaṃ vaśyaṃ dhruvam alobhaśīlam aparihāryam amantravisrāvīti mitrasaṃpat //
KāSū, 5, 5, 13.9 amantraśrāvaṃ ca pratipannāṃ yojayet //
Kūrmapurāṇa
KūPur, 2, 18, 109.1 sāyaṃ cānnasya siddhasya patnyamantraṃ baliṃ haret /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 11, 4.1 yad amantrapūrvakeṇaiva tat pūrtam //
Viṣṇupurāṇa
ViPur, 3, 11, 104.2 vaiśvadevanimittaṃ vai patnyamantraṃ baliṃ haret //
Kālikāpurāṇa
KālPur, 55, 52.2 ātmanā yojayenmālāṃ nāmantro yojayennaraḥ //
Haribhaktivilāsa
HBhVil, 2, 171.1 amantratilakācāmo nīlīvastravidhāraṇam /
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 4.1 avratānām amantrāṇāṃ jātimātropajīvinām /
ParDhSmṛti, 8, 17.2 yathā hutam anagnau ca amantro brāhmaṇas tathā //