Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 50.2 madanasyādidevasya brahmaṇaś cāmarāriṇām //
LiPur, 1, 30, 35.2 dadhīcastu purā bhaktyā hariṃ jitvāmarairvibhum //
LiPur, 1, 37, 4.1 tataḥ praṇamya deveśaṃ sahasrākṣaṃ sahāmaraiḥ /
LiPur, 1, 38, 6.1 so'pi tasyāmareśasya vacanādvārijodbhavaḥ /
LiPur, 1, 51, 16.1 aśūnyam amarair nityaṃ mahāpariṣadais tathā /
LiPur, 1, 53, 56.2 vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ //
LiPur, 1, 53, 61.1 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām /
LiPur, 1, 59, 41.2 sūryo 'mareṣvapyamṛtaṃ trayaṃ triṣu niyacchati //
LiPur, 1, 65, 124.2 amareśo mahāghoro viśvadevaḥ surārihā //
LiPur, 1, 71, 37.2 ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat //
LiPur, 1, 76, 41.1 pūrvadevāmarāṇāṃ ca yatsthānaṃ sakalepsitam /
LiPur, 1, 79, 10.1 saṃśodhya ca śubhaṃ liṅgam amarāsurapūjitam /
LiPur, 1, 80, 12.1 tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ /
LiPur, 1, 80, 32.2 nṛtyadbhir apsaraḥsaṃghair amarairapi durlabhaiḥ //
LiPur, 1, 92, 93.2 nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam //
LiPur, 1, 94, 17.1 tava romṇi sakalāmareśvarā nayanadvaye śaśiravī padadvaye /
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
LiPur, 1, 95, 6.2 na māṃ jānāsi durbuddhe sarvadaityāmareśvaram //
LiPur, 1, 98, 30.2 candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ //
LiPur, 1, 98, 130.2 candrasaṃjīvanaḥ śāstā lokagūḍho 'marādhipaḥ //
LiPur, 1, 107, 58.1 amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam /
LiPur, 2, 3, 51.1 vimānenārkavarṇena gacchantamamarairvṛtam /