Occurrences

Baudhāyanadharmasūtra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 8, 7.1 jñāyate cāmarair dyusthaiḥ puṇyakarmeti bhūsthitaḥ /
Buddhacarita
BCar, 1, 87.2 nṛpatirapi jagāma paurasaṃghair divam amarair maghavān ivārcyamānaḥ //
Carakasaṃhitā
Ca, Sū., 1, 3.2 indramugratapā buddhvā śaraṇyamamareśvaram //
Ca, Sū., 1, 18.1 sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ /
Ca, Sū., 1, 22.2 tadbrūhi me śamopāyaṃ yathāvadamaraprabho //
Ca, Sū., 1, 36.2 sāmarāḥ paramarṣīṇāṃ śrutvā mumudire param //
Ca, Cik., 1, 78.1 yathāmarāṇām amṛtaṃ yathā bhogavatāṃ sudhā /
Ca, Cik., 1, 3, 14.1 sauhityameṣāṃ gatvā tu bhavatyamarasaṃnibhaḥ /
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Ca, Cik., 1, 4, 4.1 tān indraḥ sahasradṛg amaragurur abravītsvāgataṃ brahmavidāṃ jñānatapodhanānāṃ brahmarṣīṇām /
Ca, Cik., 1, 4, 5.0 tacchrutvā vibudhapativacanam ṛṣayaḥ sarva evāmaravaram ṛgbhis tuṣṭuvuḥ prahṛṣṭāśca tadvacanamabhinananduśceti //
Ca, Cik., 1, 4, 49.1 ajarairamaraistāvadvibudhaiḥ sādhipair dhruvaiḥ /
Ca, Cik., 1, 4, 64.1 siddhebhyo brahmacāribhyo yaduvācāmareśvaraḥ /
Lalitavistara
LalVis, 3, 22.1 apare 'pyāhuḥ iyaṃ vaiśālī mahānagarī ṛddhā ca sphītā ca kṣemā ca subhikṣā ca ramaṇīyā cākīrṇabahujanamanuṣyā ca vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādatalasamalaṃkṛtā ca puṣpavāṭikāvanarājisaṃkusumitā ca amarabhavanapuraprākāśyā /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 1, 63.63 svādumedhyarasopetam acchedyam amarair api //
MBh, 1, 2, 233.16 jitvāmarādhipaṃ yatra pārijātam athānayat /
MBh, 1, 8, 7.3 kanyām amaragarbhābhāṃ jvalantīm iva ca śriyā //
MBh, 1, 14, 21.8 sarvalokapradīpasya hyaruṇo 'pyamaro 'bhavat //
MBh, 1, 16, 24.1 tam agnim amaraśreṣṭhaḥ pradahantaṃ tatastataḥ /
MBh, 1, 17, 30.2 dadau ca taṃ nidhim amṛtasya rakṣituṃ kirīṭine balabhid athāmaraiḥ saha //
MBh, 1, 21, 8.2 tvam eva paramaṃ trāṇam asmākam amarottama //
MBh, 1, 32, 25.1 suparṇaṃ ca sakhāyaṃ vai bhagavān amarottamaḥ /
MBh, 1, 35, 8.2 mayaivaitad vitīrṇaṃ vai vacanaṃ manasāmarāḥ /
MBh, 1, 38, 25.2 aśocad amaraprakhyo yathā kṛtveha karma tat //
MBh, 1, 49, 14.3 prādān mām amaraprakhya tava pitre mahātmane /
MBh, 1, 57, 69.46 mayā tvaṃ hi mahāprājña labdho 'mṛtam ivāmaraiḥ /
MBh, 1, 61, 86.11 tatra ṣoḍaśa varṣāṇi sthāsyatyamarasattamāḥ /
MBh, 1, 68, 13.1 gṛhītvāmaragarbhābhaṃ putraṃ kamalalocanam /
MBh, 1, 73, 16.1 tām apṛcchat sa dṛṣṭvaiva kanyām amaravarṇinīm /
MBh, 1, 92, 43.5 aṣṭāvajanayat putrāṃstasyām amaravarṇinaḥ //
MBh, 1, 93, 23.2 ānayasvāmaraśreṣṭha tvaritaṃ puṇyavardhana //
MBh, 1, 97, 18.4 amaratvasya vā hetostrailokyasadanasya vā //
MBh, 1, 99, 3.33 amaratvasya vā hetostrailokyasadanasya vā /
MBh, 1, 113, 2.2 yathā tvayoktaṃ kalyāṇi sa hyāsīd amaropamaḥ //
MBh, 1, 116, 5.1 prahṛṣṭamanasaṃ tatra viharantaṃ yathāmaram /
MBh, 1, 131, 8.2 sagaṇāḥ sānuyātrāśca viharadhvaṃ yathāmarāḥ //
MBh, 1, 134, 4.2 vibabhau devasaṃkāśo vajrapāṇir ivāmaraiḥ //
MBh, 1, 139, 22.2 bibhakṣayiṣyatā māṃsaṃ yuṣmākam amaropama //
MBh, 1, 155, 42.3 mānuṣaṃ vigrahaṃ kṛtvā sākṣād amaravarṇinī //
MBh, 1, 163, 13.2 so 'pi rājā girau tasmin vijahārāmaropamaḥ //
MBh, 1, 164, 5.2 tapasā nirjitau śaśvad ajeyāvamarair api /
MBh, 1, 164, 11.2 brahmarṣiḥ pāṇḍavaśreṣṭha bṛhaspatir ivāmarān /
MBh, 1, 171, 6.1 sāmarair hi yadā lokair bhṛgūṇāṃ kṣatriyādhamaiḥ /
MBh, 1, 171, 20.2 na caiva sāmarā lokā gamiṣyanti parābhavam //
MBh, 1, 187, 7.1 śrutvā hyamarasaṃkāśa tava vākyam ariṃdama /
MBh, 1, 189, 5.2 kiṃ vo bhayaṃ mānuṣebhyo yūyaṃ sarve yadāmarāḥ /
MBh, 1, 197, 17.2 kathaṃ hi yudhi śakyeta vijetum amarair api /
MBh, 1, 201, 19.2 ubhāvapyamarau syāvaḥ prasanno yadi nau prabhuḥ //
MBh, 1, 201, 20.3 anyad vṛṇītāṃ mṛtyośca vidhānam amaraiḥ samam //
MBh, 1, 204, 3.2 nirudyogau tadā bhūtvā vijahrāte 'marāviva //
MBh, 1, 204, 5.2 yathepsiteṣu deśeṣu vijahrāte 'marāviva //
MBh, 1, 211, 9.2 divyamālyāmbaradharau vijahrāte 'marāviva //
MBh, 1, 212, 1.223 babhūva paramopetastriviṣṭapa ivāmaraiḥ /
MBh, 1, 212, 1.463 paśyantu bhrātarastatra vajrapāṇim ivāmarāḥ /
MBh, 1, 213, 20.11 pṛṣṭhato 'nuyayuḥ pārthaṃ puruhūtam ivāmarāḥ /
MBh, 1, 213, 53.2 vijahrur amarāvāse narāḥ sukṛtino yathā //
MBh, 1, 214, 8.2 bṛhaspatisamā mukhyāḥ prajāpatim ivāmarāḥ //
MBh, 1, 217, 16.3 kaccin na saṃkṣayaḥ prāpto lokānām amareśvara /
MBh, 1, 219, 19.1 iti vācam abhiśrutya tathyam ityamareśvaraḥ /
MBh, 1, 225, 8.1 kṛtaṃ yuvābhyāṃ karmedam amarair api duṣkaram /
MBh, 2, 2, 9.2 bhrātṛbhiḥ pañcabhiḥ kṛṣṇo vṛtaḥ śakra ivāmaraiḥ /
MBh, 2, 13, 36.1 tasya hyamarasaṃkāśau balena balināṃ varau /
MBh, 2, 31, 25.2 bhrājate sma tadā rājannākapṛṣṭham ivāmaraiḥ //
MBh, 2, 42, 58.3 bāndhavāstvopajīvantu sahasrākṣam ivāmarāḥ //
MBh, 2, 45, 26.1 yannaiva madhu śakrāya dhārayantyamarastriyaḥ /
MBh, 3, 3, 22.1 kṛtaṃ tretā dvāparaś ca kaliḥ sarvāmarāśrayaḥ /
MBh, 3, 13, 51.1 martyatā caiva bhūtānām amaratvaṃ divaukasām /
MBh, 3, 32, 13.2 kartavyam amaraprakhyāḥ pratyakṣāgamabuddhayaḥ //
MBh, 3, 38, 41.1 na ca sarvāmaraiśvaryaṃ kāmaye tridaśādhipa /
MBh, 3, 43, 12.1 āha mām amaraśreṣṭhaḥ pitā tava śatakratuḥ /
MBh, 3, 51, 22.2 ājagmur devarājasya samīpam amarottamāḥ //
MBh, 3, 52, 3.2 amarān vai nibodhāsmān damayantyartham āgatān //
MBh, 3, 52, 19.2 prāpto 'syamaravad vīra jñātum icchāmi te 'nagha //
MBh, 3, 54, 37.2 damayantyā saha nalo vijahārāmaropamaḥ //
MBh, 3, 58, 32.2 atonimittaṃ śokaṃ me vardhayasyamaraprabha //
MBh, 3, 62, 24.2 asahāyā narebhyaś ca nodvijasyamaraprabhe //
MBh, 3, 62, 33.2 na vindāmyamaraprakhyaṃ priyaṃ prāṇadhaneśvaram //
MBh, 3, 79, 25.2 kāmaye kāmyake vāsaṃ nedānīm amaropamam //
MBh, 3, 81, 89.1 amarāṇāṃ hrade snātvā amareṣu narādhipa /
MBh, 3, 81, 89.1 amarāṇāṃ hrade snātvā amareṣu narādhipa /
MBh, 3, 81, 89.2 amarāṇāṃ prabhāvena svargaloke mahīyate //
MBh, 3, 89, 2.2 udatiṣṭhan mahābhāgaṃ divi śakram ivāmarāḥ //
MBh, 3, 103, 5.2 tvatprasādāt samucchedaṃ na gacchet sāmaraṃ jagat //
MBh, 3, 105, 3.2 bahutvāccāvajānantaḥ sarvāṃllokān sahāmarān //
MBh, 3, 112, 11.2 taṃ prekṣya me putram ivāmarāṇāṃ prītiḥ parā tāta ratiśca jātā //
MBh, 3, 118, 13.1 sarasvatyāḥ siddhagaṇasya caiva pūṣṇaś ca ye cāpyamarās tathānye /
MBh, 3, 118, 22.2 astrārtham indrasya gataṃ ca pārthaṃ kṛṣṇe śaśaṃsāmararājaputram //
MBh, 3, 136, 5.1 tasya prasādo devaiś ca kṛto na tvamaraiḥ samaḥ /
MBh, 3, 139, 20.3 tathāyuktena vidhinā nihantum amarottamāḥ //
MBh, 3, 141, 25.2 himavatyamarair juṣṭaṃ bahvāścaryasamākulam //
MBh, 3, 143, 5.1 ṛṣisiddhāmarayutaṃ gandharvāpsarasāṃ priyam /
MBh, 3, 145, 43.1 kṛṣṇāyās tatra paśyantaḥ krīḍitānyamaraprabhāḥ /
MBh, 3, 153, 17.2 tvam apyamarasaṃkāśa vaha kṛṣṇāṃ ghaṭotkaca //
MBh, 3, 153, 28.2 tasyām eva nalinyāṃ te vijahrur amaropamāḥ //
MBh, 3, 154, 58.1 tata enaṃ mahābāhur bāhubhyām amaropamaḥ /
MBh, 3, 163, 45.3 amaratvam apāhāya brūhi yat te manogatam //
MBh, 3, 164, 12.2 śacīsahāyas tatrāyāt saha sarvais tadāmaraiḥ //
MBh, 3, 164, 48.2 vimānayāyinaścātra dṛśyante bahavo 'marāḥ //
MBh, 3, 165, 22.2 pratyagṛhṇaṃ jayāyainaṃ stūyamānas tadāmaraiḥ //
MBh, 3, 170, 8.2 sarvaratnaiḥ samuditaṃ durdharṣam amarair api /
MBh, 3, 170, 10.1 tad etat khacaraṃ divyaṃ caratyamaravarjitam /
MBh, 3, 171, 8.1 tato mām abravīcchakraḥ prītimān amaraiḥ saha /
MBh, 3, 184, 5.3 sa vai puro devapurasya gantā sahāmaraiḥ prāpnuyāt prītiyogam //
MBh, 3, 225, 14.1 tathā yamau cāpyasukhau sukhārhau samṛddharūpāvamarau divīva /
MBh, 3, 229, 7.2 yathopajoṣaṃ cikrīḍur vane tasmin yathāmarāḥ //
MBh, 3, 235, 25.1 tapodhanaiś ca taiḥ sarvair vṛtaḥ śakra ivāmaraiḥ /
MBh, 3, 248, 1.3 kāmyake bharataśreṣṭhā vijahrus te yathāmarāḥ //
MBh, 3, 258, 15.2 amaratvaṃ dhaneśatvaṃ lokapālatvam eva ca //
MBh, 3, 259, 22.3 yad yad iṣṭam ṛte tvekam amaratvaṃ tathāstu tat //
MBh, 3, 275, 34.2 kṛtaṃ tvayā mahat kāryaṃ devānām amaraprabha //
MBh, 3, 292, 4.2 kanyaiva tasya devasya prasādād amaraprabham //
MBh, 3, 298, 14.3 anyaṃ varaya bhadraṃ te varaṃ tvam amaropama //
MBh, 4, 6, 3.1 bālena rūpeṇa nararṣabho mahān athārcirūpeṇa yathāmarastathā /
MBh, 4, 11, 2.2 tato 'bravīt tān anugān amitrahā kuto 'yam āyāti naro 'maraprabhaḥ //
MBh, 4, 11, 3.2 praveśyatām eṣa samīpam āśu me vibhāti vīro hi yathāmarastathā //
MBh, 4, 36, 32.1 amareṣviva devendro mānuṣeṣu dhanaṃjayaḥ /
MBh, 4, 40, 15.1 sahāyavān asmi raṇe yudhyeyam amarair api /
MBh, 4, 56, 2.2 kāṅkṣamāṇo mayā yuddhaṃ tiṣṭhatyamaradarśanaḥ /
MBh, 4, 65, 14.2 sarve ca rājan rājāno dhaneśvaram ivāmarāḥ //
MBh, 5, 3, 19.1 saubhadraṃ ca maheṣvāsam amarair api duḥsaham /
MBh, 5, 8, 8.1 sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ /
MBh, 5, 10, 9.1 gatir bhava tvaṃ devānāṃ sendrāṇām amarottama /
MBh, 5, 36, 4.2 etat kāryam amarāḥ saṃśrutaṃ me dhṛtiḥ śamaḥ satyadharmānuvṛttiḥ /
MBh, 5, 51, 6.2 api sarvāmaraiśvaryaṃ tyajeyur na punar jayam /
MBh, 5, 56, 38.1 sucetaso maheṣvāsān indro 'pi sahito 'maraiḥ /
MBh, 5, 64, 15.2 javena samprāpta ihāmaradyute tavāntikaṃ prāpayituṃ vaco mahat //
MBh, 5, 70, 84.2 na ca sarvāmaraiśvaryaṃ tava rodhena mādhava //
MBh, 5, 90, 19.1 nedam adya yudhā śakyam indreṇāpi sahāmaraiḥ /
MBh, 5, 92, 9.1 tvām arthayante govinda divi śakram ivāmarāḥ /
MBh, 5, 102, 6.1 tasyāsya yatnāccaratastrailokyam amaradyute /
MBh, 5, 102, 23.2 amṛtaṃ dīyatām asmai kriyatām amaraiḥ samaḥ //
MBh, 5, 169, 1.3 yotsyate 'maravat saṃkhye parasainyeṣu bhārata //
MBh, 5, 195, 11.1 sāmarān api lokāṃstrīn sahasthāvarajaṅgamān /
MBh, 6, 7, 18.2 abhigamyāmaraśreṣṭhāḥ stavai stunvanti cābhibho //
MBh, 6, 19, 11.2 bhīmaṃ praharatāṃ śreṣṭhaṃ vajrapāṇim ivāmarāḥ //
MBh, 6, 22, 8.2 kurūttamo brāhmaṇasānmahātmā kurvan yayau śakra ivāmarebhyaḥ //
MBh, 6, 58, 54.2 paryarakṣanta yudhyantaṃ vajrāyudham ivāmarāḥ //
MBh, 6, 62, 12.1 ajeyau samare yattau sahitāvamarair api /
MBh, 6, 79, 55.2 yathā daityacamūṃ rājann indropendrāvivāmarau //
MBh, 6, 93, 25.2 prādurbabhūvuḥ sahitāḥ śakrasyevāmarā divi //
MBh, 6, 104, 37.2 yudhyamānaṃ raṇe śūraṃ vipracittim ivāmarāḥ /
MBh, 6, 115, 28.2 upatasthur mahātmānaṃ prajāpatim ivāmarāḥ //
MBh, 6, 115, 31.2 tuṣyāmi darśanāccāhaṃ yuṣmākam amaropamāḥ //
MBh, 6, 117, 13.1 na tvayā sadṛśaḥ kaścit puruṣeṣv amaropama /
MBh, 7, 2, 16.2 tathārjunastridaśavarātmajo yato na tad balaṃ sujayam athāmarair api //
MBh, 7, 4, 3.2 bāndhavāstvānujīvantu sahasrākṣam ivāmarāḥ //
MBh, 7, 5, 20.2 jigīṣanto 'surān saṃkhye kārttikeyam ivāmarāḥ //
MBh, 7, 11, 16.1 na ca śakyo raṇe sarvair nihantum amarair api /
MBh, 7, 32, 7.2 jighṛkṣato rakṣyamāṇaḥ sāmarair api pāṇḍavaiḥ //
MBh, 7, 35, 6.1 airāvatagataṃ śakraṃ sahāmaragaṇair aham /
MBh, 7, 39, 28.2 samare 'marasaṃkāśaḥ saubhadro na vyaṣīdata //
MBh, 7, 49, 21.1 na me jayaḥ prītikaro na rājyaṃ na cāmaratvaṃ na suraiḥ salokatā /
MBh, 7, 52, 26.1 na hi madbāhuguptasya prabhavantyamarā api /
MBh, 7, 53, 23.2 sāmarān api lokāṃstrīnnihanyād iti me matiḥ //
MBh, 7, 59, 8.1 ekaṃ tvāṃ vayam āśritya sahasrākṣam ivāmarāḥ /
MBh, 7, 59, 14.2 sāmareṣvapi lokeṣu sarveṣu na tathāvidhaḥ /
MBh, 7, 94, 7.2 yodhāstvadīyāśca hi somakāśca vṛtrendrayor yuddham ivāmaraughāḥ //
MBh, 7, 102, 34.1 yaṃ bhayeṣvabhigacchanti sahasrākṣam ivāmarāḥ /
MBh, 7, 102, 67.2 pṛṣṭhato 'nuyayuḥ śūrā maghavantam ivāmarāḥ //
MBh, 7, 106, 50.2 marmasvamaravikrāntaḥ sūtaputraṃ mahāraṇe //
MBh, 7, 122, 54.2 karṇaścāmarasaṃkāśo yuyudhānaśca sātyakiḥ //
MBh, 7, 124, 10.2 amaratvaṃ gatāḥ kṛṣṇa lokāṃścāśnuvate 'kṣayān //
MBh, 7, 131, 57.2 gaccha vatsa sahānyaistvaṃ yudhyasvāmaravikrama /
MBh, 7, 155, 15.2 sāmarān api lokāṃstrīn ekaḥ karṇo jayed balī //
MBh, 7, 156, 4.2 dhārtarāṣṭrīṃ camūṃ kṛtsnāṃ rakṣeyur amarā iva //
MBh, 7, 163, 41.2 icchamānau punar imau hanyetāṃ sāmaraṃ jagat //
MBh, 7, 172, 47.1 nāsurāmaragandharvā na piśācā na rākṣasāḥ /
MBh, 8, 6, 7.2 varāsaneṣūpaviṣṭāḥ sukhaśayyāsv ivāmarāḥ //
MBh, 8, 6, 35.4 senāpatyena satkartuṃ karṇaṃ skandam ivāmarāḥ //
MBh, 8, 15, 43.2 suhṛdvṛto 'tyartham apūjayan mudā jite balau viṣṇum ivāmareśvaraḥ //
MBh, 8, 21, 8.2 lavaṇajalasamuddhatasvanaṃ balam amarāsurasainyasaṃnibham //
MBh, 8, 26, 63.1 yadusadanam upendrapālitaṃ tridivam ivāmararājarakṣitam /
MBh, 8, 46, 9.3 diṣṭyā yuvām anuprāptau jitvāsuram ivāmarau //
MBh, 9, 4, 37.1 panthānam amarair yātaṃ śūraiścaivānivartibhiḥ /
MBh, 9, 32, 18.1 sāmarān api lokāṃstrīnnānāśastradharān yudhi /
MBh, 9, 43, 9.2 utsasarja girau ramye himavatyamarārcite //
MBh, 9, 50, 42.2 svādhyāyam amaraprakhyaṃ kurvāṇaṃ vijane jane //
MBh, 9, 56, 64.2 papāta coccair amarapraveritaṃ vicitrapuṣpotkaravarṣam uttamam //
MBh, 10, 18, 4.1 so 'kalpyamāne bhāge tu kṛttivāsā makhe 'maraiḥ /
MBh, 10, 18, 19.1 tato vāg amarair uktā jyāṃ tasya dhanuṣo 'chinat /
MBh, 11, 10, 7.2 bhāsvaraṃ deham āsthāya viharantyamarā iva //
MBh, 11, 17, 7.2 dhruvaṃ śastrajitāṃl lokān prāptāsyamaravad vibho //
MBh, 12, 14, 28.1 amarapratimāḥ sarve śatrusāhāḥ paraṃtapāḥ /
MBh, 12, 104, 31.2 yathā vividhavṛttānām aiśvaryam amarādhipa //
MBh, 12, 104, 51.2 niśāmya śāstratattvārthaṃ yathāvad amareśvara //
MBh, 12, 202, 13.2 varāharūpiṇaṃ devam adhṛṣyam amarair api //
MBh, 12, 217, 6.1 antavanta ime dehā bhūtānām amarādhipa /
MBh, 12, 217, 44.1 tad adya vinivṛttaṃ me prabhutvam amarādhipa /
MBh, 12, 221, 88.2 śriyai śaśaṃsāmaradṛṣṭapauruṣaḥ śivena tatrāgamanaṃ maharddhimat //
MBh, 12, 221, 91.2 narāmarāḥ kiṃnarayakṣarākṣasāḥ samṛddhimantaḥ sukhino yaśasvinaḥ //
MBh, 12, 248, 6.2 haratyamarasaṃkāśa tanme brūhi pitāmaha //
MBh, 12, 255, 18.2 brāhmaṃ vedam adhīyantastoṣayantyamarān api //
MBh, 12, 270, 12.2 tvayā ca lokena ca sāmareṇa tasmānna śāmyanti maharṣisaṃghāḥ //
MBh, 12, 271, 51.2 ceṣṭātmano devagaṇāśca sarve ye brahmalokād amarāḥ sma te 'pi //
MBh, 12, 272, 36.1 anena hi tapastaptaṃ balārtham amarādhipa /
MBh, 12, 278, 4.1 kathaṃ cāpyuśanā prāpa śukratvam amaradyutiḥ /
MBh, 12, 286, 3.2 prayāti lokān amaraiḥ sudurlabhān niṣevate svargaphalaṃ yathāsukham //
MBh, 12, 288, 28.1 catvāri yasya dvārāṇi suguptānyamarottamāḥ /
MBh, 12, 327, 51.1 tato 'tha varado devastān sarvān amarān sthitān /
MBh, 12, 329, 9.2 brahmaghoṣair divaṃ tiṣṭhantyamarā brahmayonayaḥ //
MBh, 12, 334, 13.2 śrutivinayanidhir dvijaparamahitas tava bhavatu gatir harir amarahitaḥ //
MBh, 13, 6, 46.2 pitṛvanabhavanābhaṃ dṛśyate cāmarāṇāṃ na ca phalati vikarmā jīvalokena daivam //
MBh, 13, 14, 52.2 tena sarvāmaraiśvaryaṃ śarvāt prāptaṃ samārbudam //
MBh, 13, 16, 7.2 evaṃ bhaviṣyatyamaraprabhāva nāhaṃ mṛṣā jātu vade kadācit /
MBh, 13, 17, 21.2 stavarājeti vikhyāto jagatyamarapūjitaḥ /
MBh, 13, 17, 62.1 sarvāvāsaḥ sarvacārī durvāsā vāsavo 'maraḥ /
MBh, 13, 41, 26.1 amaro 'smīti yad buddhim etām āsthāya vartase /
MBh, 13, 53, 68.1 tatastu tau navam abhivīkṣya yauvanaṃ parasparaṃ vigatajarāvivāmarau /
MBh, 13, 60, 25.1 kuberam iva rakṣāṃsi śatakratum ivāmarāḥ /
MBh, 13, 70, 55.2 tvayyāśaṃsantyamarā mānavāśca vayaṃ cāpi prasṛte puṇyaśīlāḥ //
MBh, 13, 82, 25.2 putrārtham amaraśreṣṭha pādenaikena nityadā //
MBh, 13, 110, 83.1 tatrāmaravarastrībhir modate vigatajvaraḥ /
MBh, 13, 110, 89.2 sevyamāno varastrībhiḥ krīḍatyamaravat prabhuḥ //
MBh, 13, 110, 119.2 divyo divyena vapuṣā bhrājamāna ivāmaraḥ //
MBh, 13, 110, 129.2 varṣāsu varṣatastāvannivasatyamaraprabhaḥ //
MBh, 13, 110, 133.1 divaṃ gatvā śarīreṇa svena rājan yathāmaraḥ /
MBh, 13, 130, 31.1 ārjavo bhuvane nityaṃ vasatyamarasaṃnidhau /
MBh, 13, 145, 25.2 atha sarve 'marā rudraṃ jagmuḥ śaraṇamarditāḥ //
MBh, 14, 7, 14.1 amaraṃ yājyam āsādya mām ṛṣe mā sma mānuṣam /
MBh, 14, 8, 35.2 abhigamyāmaravṛtaḥ provācedaṃ vacastadā //
MBh, 14, 9, 8.3 ayaṃ vai tvā yājayitā bṛhaspatis tathāmaraṃ caiva kariṣyatīti //
MBh, 14, 9, 15.2 ayaṃ gurur yājayitā nṛpa tvāṃ martyaṃ santam amaraṃ tvāṃ karotu //
MBh, 14, 42, 54.2 visṛjet saṃkṣipeccaiva bodhayet sāmaraṃ jagat //
MBh, 14, 45, 10.2 visṛjet saṃkṣipeccāpi bodhayet sāmaraṃ jagat //
MBh, 14, 59, 7.2 karmāṇi pṛthivīśānāṃ yathāvad amaradyute //
MBh, 15, 41, 2.2 saṃprītamanasaḥ sarve devaloka ivāmarāḥ //
MBh, 15, 41, 16.1 vicitragatayaḥ sarve yā avāpyāmaraiḥ saha /
Manusmṛti
ManuS, 2, 5.1 teṣu samyag vartamāno gacchaty amaralokatām /
ManuS, 7, 72.2 trīṇy uttarāṇi kramaśaḥ plavaṃgamanarāmarāḥ //
Rāmāyaṇa
Rām, Bā, 19, 23.1 katham apy amaraprakhyaṃ saṃgrāmāṇām akovidam /
Rām, Bā, 46, 17.2 āvasaty amaraprakhyaḥ sumatir nāma durjayaḥ //
Rām, Bā, 47, 4.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 49, 19.1 yadṛcchayaiva gāṃ prāptau devalokād ivāmarau /
Rām, Bā, 59, 31.2 avākśirās triśaṅkuś ca tiṣṭhatv amarasaṃnibhaḥ //
Rām, Bā, 76, 18.2 atīva rāmaḥ śuśubhe 'tikāmayā vibhuḥ śriyā viṣṇur ivāmareśvaraḥ //
Rām, Ay, 1, 36.2 upopaviṣṭair nṛpatir vṛto babhau sahasracakṣur bhagavān ivāmaraiḥ //
Rām, Ay, 3, 28.2 tasya nandanti mitrāṇi labdhvāmṛtam ivāmarāḥ /
Rām, Ay, 38, 15.1 kadā pariṇato buddhyā vayasā cāmaraprabhaḥ /
Rām, Ay, 68, 21.1 śāntaṃ pāpaṃ na vaḥ kiṃcit kutaścid amarādhipa /
Rām, Ay, 75, 13.1 tato bharatam āyāntaṃ śatakratum ivāmarāḥ /
Rām, Ay, 88, 2.2 bhāryām amarasaṃkāśaḥ śacīm iva puraṃdaraḥ //
Rām, Ay, 96, 13.2 dadṛśuś cāśrame rāmaṃ svargāc cyutam ivāmaram //
Rām, Ay, 96, 25.1 purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ /
Rām, Ay, 98, 44.1 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ /
Rām, Ār, 4, 10.1 gandharvāmarasiddhāś ca bahavaḥ paramarṣayaḥ /
Rām, Ār, 10, 91.1 yakṣatvam amaratvaṃ ca rājyāni vividhāni ca /
Rām, Ār, 14, 29.2 anvāsyamāno nyavasat svargaloke yathāmaraḥ //
Rām, Ār, 43, 13.2 tribhir lokaiḥ samudyuktaiḥ seśvaraiḥ sāmarair api //
Rām, Ār, 56, 5.1 patitvam amarāṇāṃ vā pṛthivyāś cāpi lakṣmaṇa /
Rām, Ār, 62, 3.2 rājñā daśarathenāsīl labdho 'mṛtam ivāmaraiḥ //
Rām, Ki, 3, 9.2 rājyārhāv amaraprakhyau kathaṃ deśam ihāgatau //
Rām, Ki, 17, 45.2 samīkṣya rāmaṃ ravisaṃnikāśaṃ tūṣṇīṃ babhūvāmararājasūnuḥ //
Rām, Ki, 25, 20.2 abhyaṣiñcanta suhṛdaḥ sahasrākṣam ivāmarāḥ //
Rām, Ki, 43, 2.1 na bhūmau nāntarikṣe vā nāmbare nāmarālaye /
Rām, Su, 37, 14.1 na hi paśyāmi martyeṣu nāmareṣvasureṣu vā /
Rām, Su, 45, 6.2 divākarābhaṃ ratham āsthitastataḥ sa nirjagāmāmaratulyavikramaḥ //
Rām, Su, 47, 19.1 tena bibhyati khalvasmāl lokāḥ sāmaradānavāḥ /
Rām, Su, 49, 22.1 neyaṃ jarayituṃ śakyā sāsurair amarair api /
Rām, Su, 56, 21.2 mama bhakṣyaḥ pradiṣṭastvam amarair harisattama /
Rām, Su, 58, 19.2 tulyaḥ sāmaradaityeṣu lokeṣu harisattamāḥ //
Rām, Yu, 5, 19.1 kadā nu khalu māṃ sādhvī sītāmarasutopamā /
Rām, Yu, 28, 4.2 sāsuroragagandharvair amarair api durjayā //
Rām, Yu, 47, 3.2 uvāca tānnairṛtayodhamukhyān indro yathā cāmarayodhamukhyān //
Rām, Yu, 47, 9.2 babhau vṛto rākṣasarājamukhyair bhūtair vṛto rudra ivāmareśaḥ //
Rām, Yu, 47, 59.2 ājaghānābhisaṃkruddhastalenaivāmaradviṣam //
Rām, Yu, 47, 106.1 himavānmandaro merustrailokyaṃ vā sahāmaraiḥ /
Rām, Yu, 55, 67.1 tataḥ karāgraiḥ sahasā sametya rājā harīṇām amarendraśatroḥ /
Rām, Yu, 55, 129.2 nananda hatvā bharatāgrajo raṇe mahāsuraṃ vṛtram ivāmarādhipaḥ //
Rām, Yu, 57, 14.2 rarāja rājā maghavān yathāmarair vṛto mahādānavadarpanāśanaiḥ //
Rām, Yu, 57, 27.2 vṛto nairṛtaśārdūlair vajrapāṇir ivāmaraiḥ //
Rām, Yu, 60, 47.2 dhruvaṃ pravekṣyatyamarārivāsam asau samādāya raṇāgralakṣmīm //
Rām, Yu, 80, 9.1 eṣa panthāḥ suyodhānāṃ sarvāmaragaṇeṣvapi /
Rām, Yu, 112, 6.2 svargabhogaiḥ parityaktaṃ svargacyutam ivāmaram //
Rām, Yu, 115, 51.1 purohitasyātmasamasya rāghavo bṛhaspateḥ śakra ivāmarādhipaḥ /
Rām, Utt, 4, 29.1 amaraṃ caiva taṃ kṛtvā mahādevo 'kṣayo 'vyayaḥ /
Rām, Utt, 5, 30.2 bhāryābhiḥ saha cikrīḍur apsarobhir ivāmarāḥ //
Rām, Utt, 6, 22.1 amarā ṛṣayaścaiva saṃhatya kila śaṃkaram /
Rām, Utt, 6, 53.2 samāsasādāmaraśatrusainyaṃ cakrāsisīrapravarādidhārī //
Rām, Utt, 9, 3.1 taṃ dṛṣṭvāmarasaṃkāśaṃ gacchantaṃ pāvakopamam /
Rām, Utt, 10, 16.2 nāsti mṛtyusamaḥ śatrur amaratvam ato vṛṇe //
Rām, Utt, 10, 18.1 na hi cintā mamānyeṣu prāṇiṣvamarapūjita /
Rām, Utt, 10, 30.2 nādharme jāyate buddhir amaratvaṃ dadāmi te //
Rām, Utt, 29, 29.2 mahendram amarāḥ sarve kiṃ nvetad iti cukruśuḥ /
Rām, Utt, 29, 38.2 yad amarasamavikrama tvayā tridaśapatistridaśāśca nirjitāḥ //
Rām, Utt, 30, 8.2 amaratvam ahaṃ deva vṛṇomīhāsya mokṣaṇe //
Rām, Utt, 30, 9.2 nāsti sarvāmaratvaṃ hi keṣāṃcit prāṇināṃ bhuvi //
Rām, Utt, 30, 13.2 vikrameṇa mayā tvetad amaratvaṃ pravartitam //
Rām, Utt, 30, 17.1 amarendra mayā bahvyaḥ prajāḥ sṛṣṭāḥ purā prabho /
Rām, Utt, 35, 13.2 vistareṇa yathātattvaṃ kathayāmarapūjita //
Rām, Utt, 35, 59.1 putrastasyāmareśena indreṇādya nipātitaḥ /
Rām, Utt, 36, 25.1 evam uktvā tam āmantrya mārutaṃ te 'maraiḥ saha /
Rām, Utt, 73, 15.2 apūjayanmahendrābhaṃ sahasrākṣam ivāmarāḥ //
Rām, Utt, 74, 10.1 mahīpālāśca sarve tvāṃ prajāpatim ivāmarāḥ /
Saundarānanda
SaundĀ, 9, 19.1 diteḥ sutasyāmararoṣakāriṇaścamūrucervā namuceḥ kva tad balam /
Agnipurāṇa
AgniPur, 3, 17.1 tathetyāhātha taṃ viṣṇus tataḥ sarvaiḥ sahāmaraiḥ /
Amarakośa
AKośa, 1, 7.1 amarā nirjarā devāstridaśā vibudhāḥ surāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 17.1 rasāyanam ivarṣīṇām amarāṇām ivāmṛtam /
AHS, Cikitsitasthāna, 8, 11.2 varṣābhūkuṣṭhasurabhimiśilohāmarāhvayaiḥ //
Bodhicaryāvatāra
BoCA, 1, 9.2 na narāmaralokavandanīyo bhavati smodita eva bodhicitte //
BoCA, 7, 13.2 mṛtyugrasto'marākāra hā duḥkhita vihanyase //
BoCA, 9, 166.1 ajarāmaralīlānāmevaṃ viharatāṃ satām /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 297.1 pūjitāmaraviprāgnigurupaurānujīvinā /
BKŚS, 15, 71.1 amarāsuragandharvapiśācapretarākṣasām /
BKŚS, 16, 19.2 apaśyam amarākāraṃ naraṃ nāgarakeśvaram //
BKŚS, 16, 29.1 tenāmarakumāras tvam avatīrṇo vihāyasaḥ /
BKŚS, 17, 148.1 sā pragalbhāpi gāndhāram ākarṇyāmaragocaram /
BKŚS, 19, 114.2 yayāsminn āhitaṃ prema narāmarakumārake //
BKŚS, 20, 228.2 mahākālam iva kruddhaṃ gaṇāmaragaṇānugam //
BKŚS, 23, 96.2 samutsṛṣṭāmṛtāhārā bhaveyur nāmarās tadā //
Daśakumāracarita
DKCar, 1, 1, 6.1 vijitāmarapure puṣpapure nivasatā sānantabhogalālitā vasumatī vasumatīva magadharājena yathāsukham anvabhāvi //
DKCar, 1, 1, 31.1 parasparabaddhavairayoretayoḥ śūrayostadā tadālokanakutūhalāgatagaganacarāścaryakāraṇe raṇe vartamāne jayākāṅkṣī mālavadeśarakṣī vividhāyudhasthairyacaryāñcitasamaratulitāmareśvarasya magadheśvarasya tasyopari purā purārātidattāṃ gadāṃ prāhiṇot //
DKCar, 1, 2, 16.2 mama pitāsya lokasya śāsitā mahānubhāvo nijaparākramāsahiṣṇunā viṣṇunā dūrīkṛtāmare samare yamanagarātithir akāri /
DKCar, 2, 2, 37.1 amarāṇāṃ ca teṣu teṣu kāryeṣvāsuravipralambhanāni jñānabalānna dharmapīḍāmāvahanti //
DKCar, 2, 6, 288.1 tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam //
DKCar, 2, 8, 7.0 sa puṇyaiḥ karmabhiḥ prāṇya puruṣāyuṣam punarapuṇyena prajānām agaṇyatāmareṣu //
Divyāvadāna
Divyāv, 2, 655.1 jagati daityanarāmarapūjita vigatajanmajarāmaraṇāmaya /
Harivaṃśa
HV, 3, 104.1 tejaḥ saṃbhṛtya durdharṣam avadhyam amaraiḥ sadā /
HV, 5, 45.2 mahāyogaṃ mahātmānaṃ durdharṣam amarair api //
HV, 6, 32.1 tena kṣīreṇa rakṣāṃsi yakṣāś caivāmaropamāḥ /
HV, 10, 36.3 āgneyaṃ taṃ mahābhāgam amarair api duḥsaham //
HV, 13, 2.1 saṃdeham amaraśreṣṭhaṃ bhagavantam ariṃdama /
HV, 23, 96.1 bāhyāśvatanayāḥ pañca babhūvur amaropamāḥ /
HV, 30, 4.1 amarair āvṛtaṃ puṇyaṃ puṇyakṛdbhir alaṃkṛtam /
Kirātārjunīya
Kir, 5, 11.1 vyathitasindhum anīraśanaiḥ śanair amaralokavadhūjaghanair ghanaiḥ /
Kir, 7, 2.1 sotkaṇṭhair amaragaṇair anuprakīrṇān niryāya jvalitarucaḥ purān maghonaḥ /
Kir, 7, 28.2 sāphalyaṃ yayur amarāṅganopabhuktāḥ sā lakṣmīr upakurute yayā pareṣām //
Kir, 7, 39.2 ātenuś cakitacakoranīlakaṇṭhān kacchāntān amaramahebhabṛṃhitāni //
Kir, 10, 15.2 avayayur amarastriyo 'sya yatnaṃ vijayaphale viphalaṃ tapo'dhikāre //
Kir, 12, 29.1 sa tadojasā vijitasāram amaraditijopasaṃhitam /
Kir, 14, 10.2 anādṛtasyāmarasāyakeṣv api sthitā kathaṃ śailajanāśuge dhṛtiḥ //
Kir, 18, 47.2 svadhāmnā lokānāṃ tam upari kṛtasthānam amarās tapolakṣmyā dīptaṃ dinakṛtam ivoccair upajaguḥ //
Kumārasaṃbhava
KumSaṃ, 2, 41.1 tenāmaravadhūhastaiḥ sadayālūnapallavāḥ /
Kūrmapurāṇa
KūPur, 1, 11, 166.2 viśvāmareśvareśānā bhuktirmuktīḥ śivāmṛtā //
KūPur, 1, 15, 23.1 saṃstūyamānaḥ praṇatairmunīndrairamarairapi /
KūPur, 1, 15, 25.3 vyāpī sarvāmaravapurmahāyogī sanātanaḥ //
KūPur, 1, 15, 38.3 vimuñcan bhairavaṃ nādaṃ taṃ jānīmo 'marārdana //
KūPur, 1, 15, 79.1 tasmin hate 'mararipau prahrādo viṣṇutatparaḥ /
KūPur, 1, 15, 174.2 yuyodha śakreṇa samātṛkābhir gaṇairaśeṣair amarapradhānaiḥ //
KūPur, 1, 15, 190.1 jayādidevāmarapūjitāṅghre vibhāgahīnāmalatattvarūpa /
KūPur, 1, 16, 13.1 kṛtvā tena mahad yuddhaṃ śakraḥ sarvāmarairvṛtaḥ /
KūPur, 1, 24, 60.1 tuṣṭāva mantrairamarapradhānaṃ baddhāñjalirviṣṇurudārabuddhiḥ /
KūPur, 1, 25, 28.1 upāsyamānamamarairdivyastrībhiḥ samantataḥ /
KūPur, 1, 29, 50.1 yajeta juhuyānnityaṃ dadātyarcayate 'marān /
KūPur, 1, 34, 16.1 tatra devo mahādevo rudro viśvāmareśvaraḥ /
KūPur, 1, 44, 20.1 tatrāpsarogaṇaiḥ siddhaiḥ sevyamāno 'marādhipaḥ /
KūPur, 1, 44, 22.1 apsarogaṇagandharvaiḥ sevyamāno 'maraprabhuḥ /
KūPur, 1, 46, 9.1 tatrātha devadevasya viṣṇorviśvāmareśituḥ /
KūPur, 1, 46, 10.2 āste sarvāmaraśreṣṭhaḥ pūjyamānaḥ sanātanaḥ //
KūPur, 1, 48, 5.2 tasmin dvīpe mahāvṛkṣo nyagrodho 'marapūjitaḥ //
KūPur, 2, 6, 22.1 yo 'pyaśeṣajagacchāstā śakraḥ sarvāmareśvaraḥ /
KūPur, 2, 6, 35.1 yo 'nantamahimānantaḥ śeṣo 'śeṣāmaraprabhuḥ /
KūPur, 2, 36, 18.2 tatra saṃnihito nityaṃ skando 'maranamaskṛtaḥ //
KūPur, 2, 37, 19.1 vibhāti viśvāmarabhūtabhartā sa mādhavaḥ strīgaṇamadhyaviṣṭaḥ /
KūPur, 2, 37, 86.3 brūhi viśvāmareśāna trātā tvaṃ śaraṇaiṣiṇām //
KūPur, 2, 41, 36.1 amaro jarayā tyakto mama pārśvagataḥ sadā /
KūPur, 2, 44, 30.2 ijyante vividhairyajñaiḥ śakrādityādayo 'marāḥ //
Liṅgapurāṇa
LiPur, 1, 2, 50.2 madanasyādidevasya brahmaṇaś cāmarāriṇām //
LiPur, 1, 30, 35.2 dadhīcastu purā bhaktyā hariṃ jitvāmarairvibhum //
LiPur, 1, 37, 4.1 tataḥ praṇamya deveśaṃ sahasrākṣaṃ sahāmaraiḥ /
LiPur, 1, 38, 6.1 so'pi tasyāmareśasya vacanādvārijodbhavaḥ /
LiPur, 1, 51, 16.1 aśūnyam amarair nityaṃ mahāpariṣadais tathā /
LiPur, 1, 53, 56.2 vāyustṛṇaṃ cālayituṃ tathānye svānsvānprabhāvān sakalāmarendrāḥ //
LiPur, 1, 53, 61.1 saṃbhāvitā sā sakalāmarendraiḥ sarvapravṛttistu surāsurāṇām /
LiPur, 1, 59, 41.2 sūryo 'mareṣvapyamṛtaṃ trayaṃ triṣu niyacchati //
LiPur, 1, 65, 124.2 amareśo mahāghoro viśvadevaḥ surārihā //
LiPur, 1, 71, 37.2 ravimarudamarendrasaṃnikāśaiḥ suramathanaiḥ sudṛḍhaiḥ susevitaṃ tat //
LiPur, 1, 76, 41.1 pūrvadevāmarāṇāṃ ca yatsthānaṃ sakalepsitam /
LiPur, 1, 79, 10.1 saṃśodhya ca śubhaṃ liṅgam amarāsurapūjitam /
LiPur, 1, 80, 12.1 tato'tha nārigajavājisaṃkulaṃ rathair anekair amarārisūdanaḥ /
LiPur, 1, 80, 32.2 nṛtyadbhir apsaraḥsaṃghair amarairapi durlabhaiḥ //
LiPur, 1, 92, 93.2 nāmnā śukreśvaraṃ nāma sarvasiddhāmarārcitam //
LiPur, 1, 94, 17.1 tava romṇi sakalāmareśvarā nayanadvaye śaśiravī padadvaye /
LiPur, 1, 94, 19.1 iti vākpatirbahuvidhaistavārcanaiḥ praṇipatya viṣṇumamaraiḥ prajāpatiḥ /
LiPur, 1, 95, 6.2 na māṃ jānāsi durbuddhe sarvadaityāmareśvaram //
LiPur, 1, 98, 30.2 candrāpīḍaścandramaulirvidvānviśvāmareśvaraḥ //
LiPur, 1, 98, 130.2 candrasaṃjīvanaḥ śāstā lokagūḍho 'marādhipaḥ //
LiPur, 1, 107, 58.1 amaratvaṃ mayā dattaṃ gāṇapatyaṃ ca śāśvatam /
LiPur, 2, 3, 51.1 vimānenārkavarṇena gacchantamamarairvṛtam /
Matsyapurāṇa
MPur, 5, 28.2 taḍāgārāmakūpeṣu smṛtaḥ so 'maravardhakiḥ //
MPur, 6, 24.2 avadhyā ye 'marāṇāṃ vai hiraṇyapuravāsinaḥ //
MPur, 6, 47.2 janayāmāsa dharmajñānsarvānamaravallabhān //
MPur, 7, 32.1 varayāmi mahātmānaṃ sarvāmaraniṣūdanam /
MPur, 7, 64.1 kṛtvā marudgaṇaṃ devaiḥ samānamamarādhipaḥ /
MPur, 11, 34.1 tataḥ sa bhagavāngatvā bhūrlokam amarādhipaḥ /
MPur, 27, 16.1 tāmapṛcchatsa dṛṣṭvaiva kanyāmamaravarṇinīm /
MPur, 57, 28.2 matimapi ca dadāti so'pi śaurerbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 60, 46.2 karoti sapta cāṣṭau vā śrīkaṇṭhabhavane'maraiḥ /
MPur, 61, 8.1 tataḥ paramatho vahnimārutāvamarādhipaḥ /
MPur, 61, 14.1 na dharmādharmasaṃyogaṃ prāpnuvantyamarāḥ kvacit /
MPur, 61, 57.2 matimapi ca dadāti so'pi viṣṇorbhavanagataḥ paripūjyate'maraughaiḥ //
MPur, 62, 39.2 matimapi ca dadāti so'pi devairamaravadhūjanakiṃnaraiśca pūjyaḥ //
MPur, 69, 2.2 kathamārogyamaiśvaryamanantamamareśvara /
MPur, 73, 7.2 suvarṇapātre sauvarṇamamareśapurohitam //
MPur, 77, 17.2 matimapi ca dadāti so'pi devairamaravadhūjanamālayābhipūjyaḥ //
MPur, 83, 19.2 itthaṃ niveśyāmaraśailamagryaṃ merostu viṣkambhagirīn krameṇa //
MPur, 83, 30.1 yasmād aśūnyam amarair nārībhiś ca śivena ca /
MPur, 90, 9.2 sa yāti viṣṇusālokyamamareśvarapūjitaḥ //
MPur, 92, 4.1 dhānyaparvatavatsarvamāsādyāmarasaṃyutam /
MPur, 92, 19.2 lakṣmīvad divyarūpeṇa nirjitāmarasundarī //
MPur, 92, 26.1 ujjvālitāśca tatpatnyā sauvarṇāmarapādapāḥ /
MPur, 92, 33.2 dhānyācaladīñchataśo murārerlokaṃ jagāmāmarapūjyamānaḥ //
MPur, 93, 26.1 evamāvāhayedetānamarānmunisattama /
MPur, 95, 37.1 bhavatyamaravallabhaḥ paṭhati yaḥ smaredvā sadā śṛṇotyapi vimatsaraḥ sakalapāpanirmocanīm /
MPur, 95, 37.2 imāṃ śivacaturdaśīmamarakāminīkoṭayaḥ stuvanti tamaninditaṃ kimu samācaredyaḥ sadā //
MPur, 96, 14.1 yathā phaleṣu sarveṣu vasantyamarakoṭayaḥ /
MPur, 97, 19.2 sāpi lokamamareśavanditā yāti nārada raverna saṃśayaḥ //
MPur, 97, 20.2 so'pi śakrabhuvanasthito'maraiḥ pūjyate vasati cākṣayaṃ divi //
MPur, 100, 8.1 kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām /
MPur, 100, 8.1 kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām /
MPur, 100, 19.2 alaṃkṛtya hṛṣīkeśaṃ sauvarṇāmarapādapam //
MPur, 100, 32.3 lokeṣvānandajananī sakalāmarapūjitā //
MPur, 114, 56.2 trigartā maṇḍalāścaiva kirātāścāmaraiḥ saha //
MPur, 128, 26.1 sūryo'maratvamamṛte trayas triṣu niyacchati /
MPur, 130, 14.1 ratnācitāni śobhante purāṇyamaravidviṣām /
MPur, 131, 50.2 jagadbabhūvāmararājaduṣṭair abhidrutaṃ sasyamivālivṛndaiḥ //
MPur, 133, 46.2 uvāca sendrānamarānamarādhipatiḥ svayam //
MPur, 133, 46.2 uvāca sendrānamarānamarādhipatiḥ svayam //
MPur, 134, 27.1 jitvā vayaṃ bhaviṣyāmaḥ sarve'marasabhāsadaḥ /
MPur, 135, 70.1 yamo gadāstro varuṇaśca bhāskarastathā kumāro'marakoṭisaṃyutaḥ /
MPur, 136, 45.1 te cāpi bhāsvarairdehaiḥ svargaloka ivāmarāḥ /
MPur, 137, 5.1 kṛtvā yuddhāni ghorāṇi pramathaiḥ saha sāmaraiḥ /
MPur, 137, 5.2 toṣayitvā tathā yuddhe pramathānamaraiḥ saha //
MPur, 137, 28.1 tato'marāmaraguruṃ parivārya bhavaṃ haram /
MPur, 137, 30.1 amaravarapure'pi dāruṇo jaladhararāvamṛdaṅgagahvaraḥ /
MPur, 138, 1.2 maghavā tu nihantuṃ tānasurānamareśvaraḥ /
MPur, 138, 23.2 nipīḍya tasthau mahatā balena yukto'marāṇāṃ mahatā balena //
MPur, 138, 32.2 śabdo babhūvāmaradānavānāṃ yugāntakāleṣviva sāgarāṇām //
MPur, 139, 45.1 iti tatra pure'maradviṣāṇāṃ sapadi hi paścimakaumudī tadāsīt /
MPur, 146, 23.1 trailokyanāthaṃ śakraṃ tu sarvāmaragaṇaprabhum /
MPur, 148, 19.1 vayaṃ ca jātidharmeṇa kṛtavairāḥ sahāmaraiḥ /
MPur, 148, 33.1 bhuñjate'dyāpi yajñāṃśānamarā nāka eva hi /
MPur, 148, 34.1 svasthābhiḥ svarganārībhiḥ pīḍyante'maravallabhāḥ /
MPur, 148, 37.1 tasmājjayāyāmarapuṃgavānāṃ trailokyalakṣmīharaṇāya śīghram /
MPur, 148, 59.2 pratasthe'marayuddhāya bahupattipatāki tat //
MPur, 148, 74.2 kartavyatāṃ sa saṃcintya provācāmarasaṃsadi //
MPur, 148, 78.2 vāhanāni ca yānāni yojayantu mamāmarāḥ //
MPur, 150, 107.2 samāropyāmararipurjitvā dhanadamāhave //
MPur, 150, 120.2 dhvajaṃ paramatīkṣṇena citrakarmāmaradviṣaḥ //
MPur, 150, 143.2 kiṃ prayātāśca tiṣṭhadhvaṃ samare'maranirjitāḥ //
MPur, 150, 183.1 ratheṣu tvamarāstrastāstatra tatra nililyire /
MPur, 150, 191.1 evaṃ paribhave bhīme tadā tvamarasaṃkṣaye /
MPur, 150, 220.2 enamāśritya lokeṣu yajñabhāgabhujo'marāḥ //
MPur, 153, 14.2 tadvaikuṇṭhavacaḥ śrutvā sahasrākṣo 'marārihā //
MPur, 153, 28.1 śatakratoramaranikāyapālitā patākinī gajaśatavājināditā /
MPur, 153, 45.1 tatakṣurvividhaiḥ śastraiḥ śarīramamaradviṣaḥ /
MPur, 153, 48.2 tadā kapālī jagrāha karaṃ tasyāmaradviṣaḥ //
MPur, 153, 63.2 lāghavātkṣipramutthāya tato'maramahāgajaḥ //
MPur, 153, 183.1 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham /
MPur, 153, 189.1 dṛṣṭvā tadyuddhamamarairakṛtrimaparākramam /
MPur, 154, 16.1 viremuramarāḥ stutvā brahmāṇamavikāriṇam /
MPur, 154, 17.2 amarānvaradenāha vāmahastena nirdiśan //
MPur, 154, 30.2 amarāsurametadaśeṣamapi tvayi tulyamaho janako'si yataḥ //
MPur, 154, 38.3 labdhapraveśāḥ kṛcchreṇa vayaṃ tasyāmaradviṣaḥ //
MPur, 154, 39.1 sabhāyāmamarā deva nikṛṣṭe'pyupaveśitāḥ /
MPur, 154, 40.2 cāṭuyuktamatho karma hyamarā bahu bhāṣata //
MPur, 154, 204.2 sa gatvā śakrabhavanamamareśaṃ dadarśa ha //
MPur, 154, 216.2 śrutvaitadvacanaṃ śakrastamuvācāmarairyutaḥ //
MPur, 154, 365.2 jīvito na mriyatyagre tasmātso'mara ucyate //
MPur, 154, 471.1 harmyagavākṣagatāmaranārīlocananīlasaroruhamālam /
MPur, 154, 498.2 haro girau ciramanukalpitaṃ tadā visarjitāmaranivaho'viśatsvakam //
MPur, 156, 13.1 ājagāmāmararipuḥ puraṃ tripuraghātinaḥ /
MPur, 156, 14.2 hate tadāndhake daitye giriśenāmaradviṣi //
MPur, 156, 19.1 tadā mṛtyurmama bhavedanyathā tvamaro hyaham /
MPur, 159, 5.2 bālakābhyāṃ cakāraikaṃ matvā cāmarabhūtaye //
MPur, 159, 6.2 sarvairamarasaṃghātairbrahmendropendrabhāskaraiḥ //
MPur, 159, 7.2 chatraiścāmarajālaiśca bhūṣaṇaiśca vilepanaiḥ //
MPur, 159, 18.1 kriyāparā yajñapatiṃ ca stutvā vinemurevaṃ tvamarādhipādyāḥ /
MPur, 159, 21.1 daityendrastārako nāma sarvāmarakulāntakṛt /
MPur, 159, 22.1 evamuktastathetyuktvā sarvāmarapadānugaḥ /
MPur, 159, 22.2 jagāma jagatāṃ nāthaḥ stūyamāno'mareśvaraiḥ //
MPur, 159, 35.1 vimānaiścādbhutākāraiś calitāmaracāmaraiḥ /
MPur, 160, 10.2 kareṇa tacca jagrāha kārtikeyo'marārihā //
MPur, 160, 15.1 kumāraṃ sāmaraṃ jaghnurbalino devakaṇṭakāḥ /
MPur, 161, 32.2 bhayaṃ tyajadhvamamarā abhayaṃ vo dadāmyaham /
MPur, 161, 33.2 avadhyamamarendrāṇāṃ dānavendraṃ nihanmyaham //
MPur, 171, 52.2 amaraṃ śaravṛṣṭiṃ ca sukarṣaṃ ca mahābhujam //
MPur, 174, 37.1 arighnamamarādīnāṃ cakraṃ gṛhya gadādharaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 18.2 nūnaṃ yāsyaty amaramithunaprekṣaṇīyām avasthāṃ madhye śyāmaḥ stana iva bhuvaḥ śeṣavistārapāṇḍuḥ //
Megh, Uttarameghaḥ, 6.2 anveṣṭavyaiḥ kanakasikatāmuṣṭinikṣepagūḍhaiḥ saṃkrīḍante maṇibhiramaraprārthitayā yatra kanyāḥ //
Nāṭyaśāstra
NāṭŚ, 1, 56.1 prahṛṣṭāmarasaṃkīrṇe mahendravijayotsave /
NāṭŚ, 1, 117.1 tannātra manyuḥ kartavyo bhavadbhiramarānprati /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 116.2 mṛtyoḥ purastādamarā bhavanti ye brāhmaṇā brahmacaryaṃ caranti //
PABh zu PāśupSūtra, 4, 10, 16.0 prathamam amaraiścīrṇam //
Suśrutasaṃhitā
Su, Sū., 1, 3.1 atha khalu bhagavantam amaravaram ṛṣigaṇaparivṛtam āśramasthaṃ kāśirājaṃ divodāsaṃ dhanvantarim aupadhenavavaitaraṇaurabhrapauṣkalāvatakaravīryagopurarakṣitasuśrutaprabhṛtaya ūcuḥ //
Su, Sū., 1, 21.2 ahaṃ hi dhanvantarirādidevo jarārujāmṛtyuharo 'marāṇām /
Su, Nid., 9, 3.1 sarvāmaraguruḥ śrīmānnimittāntarabhūmipaḥ /
Su, Cik., 13, 13.1 jīvedvarṣaśataṃ pūrṇamajaro 'marasannibhaḥ /
Su, Cik., 28, 26.2 kuryurnāgabalaṃ cāpi manuṣyam amaropamam //
Su, Cik., 37, 11.1 vacāpuṣkarakuṣṭhailāmadanāmarasindhujaiḥ /
Su, Cik., 37, 23.2 ṛṣabhātiviṣākṛṣṇākākanāsāvacāmaraiḥ //
Su, Cik., 37, 76.1 sa kuñjarabalo 'śvasya javaistulyo 'maraprabhaḥ /
Su, Cik., 38, 60.1 bhadrānimbakulatthārkakośātakyamṛtāmaraiḥ /
Su, Cik., 38, 61.2 saindhavāmarakuṣṭhailāpippalībilvanāgaraiḥ //
Su, Cik., 38, 64.1 daśamūlīniśābilvapaṭolatriphalāmaraiḥ /
Su, Cik., 38, 68.2 kalkair madanayaṣṭyāhvaṣaḍgranthāmarasarṣapaiḥ //
Su, Utt., 39, 3.2 yato 'maratvaṃ samprāptās tridaśāstridiveśvarāt //
Su, Utt., 52, 14.1 śṛṅgīvacākaṭphalakattṛṇābdadhānyābhayābhārgyamarāhvaviśvam /
Viṣṇupurāṇa
ViPur, 1, 9, 74.2 evaṃ saṃstūyamānas tu praṇatair amarair hariḥ /
ViPur, 1, 12, 11.2 tatkṣobhād amarāḥ kṣobhaṃ paraṃ jagmur mahāmune //
ViPur, 1, 21, 35.2 śuśrūṣustām athāgacchad vinayād amarādhipaḥ //
ViPur, 2, 11, 22.2 kṛṣṇapakṣe 'maraiḥ śaśvatpīyate vai sudhāmayaḥ //
ViPur, 2, 12, 6.2 pibanti devā maitreya sudhāhārā yato 'marāḥ //
ViPur, 3, 7, 15.1 aham amaragaṇārcitena dhātrā yama iti lokahitāhite niyuktaḥ /
ViPur, 3, 7, 18.1 harim amaragaṇārcitāṅghripadmaṃ praṇamati yaḥ paramārthato hi martyaḥ /
ViPur, 3, 18, 33.1 itthamunmārgayāteṣu teṣu daityeṣu te 'marāḥ /
ViPur, 4, 2, 15.3 tatra cātibalibhir asurair amarāḥ parājitā bhagavantaṃ viṣṇum ārādhayāṃcakruḥ //
ViPur, 4, 2, 16.4 etacca śrutvā praṇamya bhagavantaṃ viṣṇum amarāḥ puraṃjayasakāśam ājagmuḥ //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 6, 49.1 urvaśī ca tadupabhogāt pratidinapravardhamānānurāgā amaralokavāse 'pi na spṛhāṃ cakāra //
ViPur, 4, 9, 7.1 yotsye 'haṃ bhavatām arthe yady aham amarajayād bhavatām indro bhaviṣyāmīty ākarṇyaitat tair abhihitam //
ViPur, 4, 13, 84.1 na hi kaścid bhagavatā pādaprahāraparikampitajagattrayeṇa suraripuvanitāvaidhavyakāriṇā prabalaripucakrāpratihatacakreṇa cakriṇā madamuditanayanāvalokanākhilaniśātanenātiguruvairivāraṇāpakarṣaṇāvikṛtamahimorusīreṇa sīriṇā ca saha sakalajagadvandyānām amaravarāṇām api yoddhuṃ samarthaḥ //
ViPur, 4, 15, 1.3 avāpa nihato bhogān aprāpyān amarair api //
ViPur, 4, 20, 33.1 śaṃtanor apy amaranadyāṃ jāhnavyām udārakīrtir aśeṣaśāstrārthavid bhīṣmaḥ putro 'bhūt //
ViPur, 5, 1, 27.1 tadbhūribhārapīḍārtā na śaknomyamareśvarāḥ /
ViPur, 5, 4, 3.1 māṃ hantumamarairyatnaḥ kṛtaḥ kila durātmabhiḥ /
ViPur, 5, 4, 5.2 kiṃ vānyairamaraiḥ sarvairmadbāhubalanirjitaiḥ //
ViPur, 5, 4, 9.1 amareṣu mamāvajñā jāyate daityapuṃgavāḥ /
ViPur, 5, 6, 51.1 gopaiḥ samānaiḥ sahitau krīḍantāvamarāviva //
ViPur, 5, 17, 7.1 iṣṭvā yamindro yajñānāṃ śatenāmararājatām /
ViPur, 5, 23, 34.1 tvatto 'marāḥ sapitaro yakṣagandharvakiṃnarāḥ /
ViPur, 5, 30, 41.2 vajrodyatakaraṃ śakramanuyāsyanti cāmarāḥ //
ViPur, 5, 33, 11.2 yoṣitā pratyayaṃ jagmuryādavā nāmarairiti //
ViPur, 5, 37, 26.2 yāsyāmyamaralokasya pālanāya bravīhi tān //
ViPur, 6, 8, 52.1 pitṛyakṣamanuṣyebhyaḥ samastāmarasaṃstutiḥ /
ViPur, 6, 8, 54.3 jñānaṃ jñeyam anantam ādirahitaṃ sarvāmarāṇāṃ hitaṃ /
Yājñavalkyasmṛti
YāSmṛ, 1, 102.2 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ //
Śatakatraya
ŚTr, 1, 94.2 phalaṃ karmāyattaṃ yadi kim amaraiḥ kiṃ ca vidhinā namas tatkarmabhyo vidhir api na yebhyaḥ prabhavati //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 28.1 saṃgrāme vam amaraprasādā jyeṣyāmo ripubalam āśv asaṃśayena /
Abhidhānacintāmaṇi
AbhCint, 2, 1.2 gaustridivamūrdhvalokaḥ surālayas tatsadastvamarāḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 179.2 śuktivyāghrinakho 'marāhvamaguruḥ śrīvāsakaḥ kuṅkumaṃ caṇḍāgugguladevadhūpakhapurāḥ puṃnāganāgāhvayam //
Bhāgavatapurāṇa
BhāgPur, 1, 9, 4.1 dṛṣṭvā nipatitaṃ bhūmau divaścyutam ivāmaram /
BhāgPur, 1, 15, 8.1 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya /
BhāgPur, 1, 16, 33.1 ātmānaṃ cānuśocāmi bhavantaṃ cāmarottamam /
BhāgPur, 1, 19, 27.2 digambaraṃ vaktravikīrṇakeśaṃ pralambabāhuṃ svamarottamābham //
BhāgPur, 2, 7, 2.1 jāto rucerajanayat suyamān suyajña ākūtisūnuramarān atha dakṣiṇāyām /
BhāgPur, 2, 7, 13.1 kṣīrodadhāvamaradānavayūthapānāmunmathnatām amṛtalabdhaya ādidevaḥ /
BhāgPur, 2, 7, 39.1 sarge tapo 'ham ṛṣayo nava ye prajeśāḥ sthāne 'tha dharmamakhamanvamarāvanīśāḥ /
BhāgPur, 3, 33, 18.1 gṛhodyānaṃ kusumitai ramyaṃ bahvamaradrumaiḥ /
BhāgPur, 4, 2, 4.3 tathāmaragaṇāḥ sarve sānugā munayo 'gnayaḥ //
BhāgPur, 4, 23, 24.2 nadatsvamaratūryeṣu gṛṇanti sma parasparam //
BhāgPur, 4, 23, 29.2 stuvatīṣvamarastrīṣu patilokaṃ gatā vadhūḥ /
BhāgPur, 4, 24, 24.2 upagīyamānamamarapravaraṃ vibudhānugaiḥ //
BhāgPur, 8, 6, 7.3 sarvāmaragaṇaiḥ sākaṃ sarvāṅgairavaniṃ gataiḥ //
BhāgPur, 8, 6, 35.1 nipatan sa giristatra bahūn amaradānavān /
BhāgPur, 8, 6, 37.1 giripātaviniṣpiṣṭān vilokyāmaradānavān /
BhāgPur, 8, 7, 4.3 smayamāno visṛjyāgraṃ pucchaṃ jagrāha sāmaraḥ //
BhāgPur, 8, 8, 1.2 pīte gare vṛṣāṅkeṇa prītāste 'maradānavāḥ /
BhāgPur, 10, 1, 21.2 gāṃ pauruṣīṃ me śṛṇutāmarāḥ punarvidhīyatāmāśu tathaiva mā ciram //
BhāgPur, 10, 1, 26.2 ityādiśyāmaragaṇānprajāpatipatirvibhuḥ /
BhāgPur, 11, 2, 2.2 na bhajet sarvatomṛtyur upāsyam amarottamaiḥ //
Bhāratamañjarī
BhāMañj, 1, 143.2 jitvā śakraṃ raṇe vīro mohayitvāmarānraṇe //
BhāMañj, 1, 148.1 sudhāṃ vināsyāmamarastavopari sadā sthitaḥ /
BhāMañj, 1, 960.2 tapaścacāra tatprāptyai ciraṃ saṃtāpitāmaraḥ //
BhāMañj, 1, 1023.2 upāviśanmahīpālā merukūṭeṣvivāmarāḥ //
BhāMañj, 1, 1207.1 sundopasundāvasurau nirjitāmaramaṇḍalau /
BhāMañj, 5, 3.2 babhāse sā sabhā vīrair dyaur ivāmaraśekharaiḥ //
BhāMañj, 5, 396.1 ityukto viṣṇunā śakrastaṃ cakāra girāmaram /
BhāMañj, 5, 484.2 sahitastairvasumatīṃ bhuṅkṣva śakra ivāmaraiḥ //
BhāMañj, 6, 122.2 na tattvenāmaragaṇā munayo vā vidanti mām //
BhāMañj, 6, 245.2 saṃsaktāḥ samadṛśyanta pūrvadevairivāmarāḥ //
BhāMañj, 7, 419.1 taṃ vīramamarārātitamovidhvaṃsabhāskaram /
BhāMañj, 13, 1710.2 papraccha śāṇḍilīṃ dīptatejaḥpuñjajitāmarām //
Bījanighaṇṭu
BījaN, 1, 59.2 kālabhairave 'marasarvāsu bhūtalāṅgalavarāsu ca //
Garuḍapurāṇa
GarPur, 1, 2, 32.3 papraccha viṣṇuṃ devādyaiḥ śṛṇvatāmamaraiḥ saha //
GarPur, 1, 13, 13.2 nāśayāmāsa sā yena cāmarānmahiṣāsuram //
GarPur, 1, 19, 8.1 rātrau divā suragurorbhāge syādamarāntakaḥ /
GarPur, 1, 87, 57.2 svaromāṇaḥ svadharmāṇaḥ svakarmāṇastathāmarāḥ //
GarPur, 1, 89, 39.2 ādyāḥ surāṇāmamareśapūjyāstṛpyantu te 'sminpraṇato 'smi tebhyaḥ //
GarPur, 1, 96, 13.1 bhūtapitramarabrahmamanuṣyāṇāṃ mahāmakhāḥ /
Hitopadeśa
Hitop, 0, 3.1 ajarāmaravat prājño vidyāmarthaṃ ca cintayet /
Kathāsaritsāgara
KSS, 1, 6, 67.2 ratnasiṃhāsanāsīnamamarairiva vāsavam //
KSS, 1, 8, 38.1 sā ca citrarasanirbharā kathā vismṛtāmarakathā kutūhalāt /
KSS, 4, 2, 254.1 tataḥ prītiprahvāmaranikaram āgatya garuḍaṃ praṇemustaṃ vidyādharatilakam abhyetya sabhayāḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 1.0 tasya tasya amaranarāderyā pūḥ purī tanustasyāṃ puri yajamānasvarūpeṇādhiṣṭhānabhāvenoṣitas tatpuruṣaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 26.1, 4.0 ā anyaistu āgantuprabhṛtayaḥ atividdhe sūkṣmaṃ durviddhe vyālakṛtā sarvābādhāśca ke etenaitaduktaṃ anye anye prakope apare saṃkhyayā pṛthagvidhā amaravaraṃ anye avivarṇamiti tasya tejobhūta annapānarasaḥ yāvatā ārtavamāgneyaṃ anudhāvati atra tatra etena hi upakaraṇāni liṅgaṃ hṛllāso atra ātmajānīti sakthisadanam yasyā anye tejaḥ ojo'śeṣadhātudhāma dukūlapaṭṭaḥ nanu alabdhadaurhṛdā śītaḥ ekīyamatam nanu anyaistu āgantuprabhṛtayaḥ etenaitaduktaṃ vyālakṛtā sarvābādhāśca amaravaraṃ annapānarasaḥ tejobhūta ārtavamāgneyaṃ avivarṇamiti ojo'śeṣadhātudhāma alabdhadaurhṛdā ekīyamatam ātmajānīti dukūlapaṭṭaḥ sarvābādhāśca etenaitaduktaṃ annapānarasaḥ ojo'śeṣadhātudhāma ātmajānīti ojo'śeṣadhātudhāma pūrvaṃ hṛdayameva nātimahāmukhaśastrakṛtam //
Rasahṛdayatantra
RHT, 3, 2.2 avadhīrya labdhavantaḥ parāmṛtaṃ cāmarā jātāḥ //
RHT, 19, 11.2 māsatritayena punaḥ svādamaravapurmahātejāḥ //
Rasaratnasamuccaya
RRS, 1, 54.2 śreyaḥ paraṃ kimanyaccharīramajarāmaraṃ vihāyaikam //
Rasaratnākara
RRĀ, Ras.kh., 4, 87.2 ajāmūtrapalaikena ṣaṇmāsādamaro bhavet //
Rasendracintāmaṇi
RCint, 1, 32.2 rājare tu śaśāṅkatvamamaratvaṃ ca rohaṇe //
Rasārṇava
RArṇ, 6, 65.2 pītaṃ tadamṛtaṃ devairamaratvam upāgatam //
RArṇ, 12, 102.0 bhakṣayet taṃ rasaṃ prājñaḥ ṣaṇmāsādamaro bhavet //
RArṇ, 12, 303.0 māsamātraṃ samaśnīyāt sa bhavedajarāmaraḥ //
RArṇ, 12, 353.1 ardhaśulvavidhānena guṭikāmarasundari /
RArṇ, 12, 369.2 śailavārivarasiddhagolakaṃ sundaraṃ hy amararañjakaṃ śubham //
RArṇ, 14, 43.2 amaratvamavāpnoti vaktrasthena surādhipe //
RArṇ, 18, 95.1 athaikā dhāritā vaktre guṭikāmarasundari /
RArṇ, 18, 194.2 yena bhakṣitamātreṇa jāyate hyajarāmaraḥ //
Rājanighaṇṭu
RājNigh, 12, 28.1 devadāru suradāru dārukaṃ snigdhadārur amarādidāru ca /
RājNigh, 13, 107.2 khecaraścāmaraḥ prokto dehado mṛtyunāśanaḥ //
RājNigh, 13, 166.2 trāsayutaṃ vikṛtāṅgaṃ marakatamamaro'pi nopabhuñjīta //
Skandapurāṇa
SkPur, 6, 11.1 tamāhāthākṣayaścāsi ajarāmara eva ca /
SkPur, 9, 22.1 amarā jarayā tyaktā arogā janmavarjitāḥ /
SkPur, 12, 22.2 tasmāttvaṃ jarayā tyaktaḥ amaraḥ sambhaviṣyasi //
SkPur, 13, 9.3 āruhya sarvāmararāṭ sa vajraṃ bibhrat samāgātpurataḥ surāṇām //
SkPur, 13, 41.1 ajastvamamaro deva sraṣṭā hartā vibhuḥ paraḥ /
SkPur, 13, 50.1 gacchadhvaṃ śaraṇaṃ śīghram evamevāmareśvarāḥ /
SkPur, 13, 99.2 vavur amaragaṇeśvarāmbarāṇi pratanutamāni śanairvikampayantaḥ //
SkPur, 14, 25.3 stūyamānaḥ suraiḥ sarvairamarānidamabravīt //
SkPur, 15, 33.2 nityaṃ tava bhaviṣyanti amaratvaṃ ca sarvaśaḥ //
SkPur, 20, 13.1 pradhānāya namo nityaṃ tattvāyāmarasaṃjñiṇe /
SkPur, 22, 5.1 amaro jarayā tyakto nityaṃ duḥkhavivarjitaḥ /
SkPur, 23, 46.1 tato viṣṇustataḥ śakro ṛṣayaśca sahāmaraiḥ /
SkPur, 23, 55.1 akṣayāyāmṛtāyaiva ajarāyāmarāya ca /
Tantrāloka
TĀ, 8, 44.2 sahasrābdhivasūcchrāyo haimaḥ sarvāmarālayaḥ //
TĀ, 8, 204.2 lakulādyamareśāntā aṣṭāvapsu surādhipāḥ //
Toḍalatantra
ToḍalT, Pañcamaḥ paṭalaḥ, 17.3 padmāsīnaṃ samantāt stutam amaragaṇair vyāghrakṛttiṃ vasānaṃ viśvādyaṃ viśvabījaṃ nikhilabhayaharaṃ pañcavaktraṃ trinetram //
ToḍalT, Navamaḥ paṭalaḥ, 19.1 tadaiva prajapenmantram amaratvaṃ sa vindati /
Ānandakanda
ĀK, 1, 2, 224.2 namaste yogayogyāya prasīdāmaravandita //
ĀK, 1, 6, 30.2 tenāmaravapur bhūyānmahātejā bhaved dhruvam //
ĀK, 1, 12, 13.2 kṣīrayuktāṃ ca saptāhaṃ sa sākṣādamaro bhavet //
ĀK, 1, 12, 130.1 tasya pānena siddho'yamamaratvaṃ labheta ca /
ĀK, 1, 12, 143.1 piṣṭvā kṣaudraghṛtābhyāṃ ca pibedyaḥ so'maro bhavet /
ĀK, 1, 12, 170.1 tasya yojanamātre ca dakṣiṇe cāmareśvaraḥ /
ĀK, 1, 13, 8.2 anekāmarakāntābhir vṛtā kailāsamāvrajaḥ //
ĀK, 1, 15, 397.1 mantrajāpī bhavennityaṃ ṣaṇmāsādamaro bhavet /
ĀK, 1, 15, 579.1 aṇimādyaṣṭasiddhiḥ syātsa sākṣādamaro bhavet /
ĀK, 1, 20, 21.2 jarāmaraṇahīnaśca śivasāmarasātmavān //
ĀK, 1, 20, 191.2 sa yaśasvī sa yogīndraḥ sa evāmaravanditaḥ //
ĀK, 1, 23, 9.2 amaro dehadaḥ skandaḥ skandeśo mṛtyunāśanaḥ //
ĀK, 1, 23, 505.1 māsamātraṃ samaśnīyātsa bhavedajarāmaraḥ /
ĀK, 1, 23, 568.2 śailavārivarisiddhagolakaṃ sundarī hyamarasaṃjñikā śubhā //
Āryāsaptaśatī
Āsapt, 2, 92.1 ārabdham abdhimathanaṃ svahastayitvā dvijihvam amarair yat /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 18.1, 14.0 dhyānaṃ samādhiviśeṣaḥ tadupalabdhisādhanatvāccakṣur iva dhyānacakṣuḥ tena sa vakṣyati śamopāyaṃ yathāvad amaraprabhuḥ iti dhyānacakṣuṣā dadṛśuriti yojanā //
ĀVDīp zu Ca, Cik., 1, 80.2, 1.5 amarāṇāmamṛtaṃ jarādiharaṃ nāgānāṃ ca sudhā jarāmaraṇaharī ityubhayopādānaṃ dṛṣṭānte /
ĀVDīp zu Ca, Cik., 1, 4, 65, 2.0 āyurvedasamutthāne prakāśitatayā divyauṣadhividhyādi yaduvāca brahmacāribhyo'mareśvaraḥ tat saṃprakāśitam iti yojanā //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 1.1, 3.0 makaradhvaja ātmabhūḥ ity amaraḥ //
KādSvīSComm zu KādSvīS, 1.1, 4.0 saptatantur makhaḥ kratur ity amaraḥ //
KādSvīSComm zu KādSvīS, 7.1, 2.0 puṣkaraṃ sarvatomukham ity amaraḥ //
KādSvīSComm zu KādSvīS, 24.1, 2.0 śukro daityaguruḥ kāvya iti kośābhidhānāt ghasro dināhanī vā tv ity amaraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 63.1 tataḥ saṃmantrya guruṇā sākaṃ śakro 'maraiḥ saha /
GokPurS, 9, 77.2 dharme ratiṃ viṣṇubhaktim amaratvaṃ ca labdhavān //
GokPurS, 12, 35.1 so 'maratvam avāpnoti satyaṃ satyaṃ mayoditam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 45.2 dviraṣṭavarṣākṛtireṣa nityaṃ jīveta pṛthivyāmamaropamānaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 50.2 vyādhīnāṃ haraṇaṃ jarāntakaraṇaṃ śastrāgamodīraṇaṃ tasya syād amaratvam aṣṭaguṇitaṃ siddhāṅganākarṣaṇam //
HYP, Caturthopadeśaḥ, 3.2 amaratvaṃ layas tattvaṃ śūnyāśūnyaṃ paraṃ padam //
HYP, Caturthopadeśaḥ, 13.1 amarāya namas tubhyaṃ so 'pi kālas tvayā jitaḥ /
Kokilasaṃdeśa
KokSam, 1, 14.1 śrīkāmākṣyā vinatamamarairutsavaṃ phālgunākhyaṃ dṛṣṭvā yāntyaḥ svabhavanamupārūḍhanānāvimānāḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 14.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 3, 2.2, 5.0 kiṃ kurvantaḥ parāmṛtaṃ labdhavantaḥ santa amarā jātā maraṇarahitā jīvanmuktā jātā ityarthaḥ //
MuA zu RHT, 4, 24.2, 4.0 kutaḥ dvandvasaṃkarataḥ dvandvānāṃ saṃkaro melāpaḥ saṅkaro'vakara ityamaraḥ //
MuA zu RHT, 4, 24.2, 6.0 niravyayaṃ niścayārthaṃ nirniścayaniṣedhayoḥ ityamaraḥ //
MuA zu RHT, 5, 14.2, 5.0 nāgābhidhāneneti nāganāmnā ākhyāhve abhidhānaṃ ca nāmadheyaṃ ca nāma ca ityamaraḥ //
MuA zu RHT, 11, 8.2, 1.0 rasalohairiti rasā vaikrāntādayo lohā dhātavaḥ pratītās tair nirvyūḍhaṃ kiṃviśiṣṭaiḥ advandvākhyaiḥ ekātmaiḥ saṃkarairvā sarvaiḥ saṃkaro'vakare ityamaraḥ evaṃ niṣpanne bījaṃ jāraṇayogyaṃ sadityarthaḥ //
MuA zu RHT, 12, 4.2, 3.0 ūrṇā pratītā ṭaṅkaṇaṃ saubhāgyaṃ girijatu śilājatu karṇākṣimalaṃ manuṣyasya indragopako jīvaviśeṣaḥ karkaṭakaścakulīraḥ syātkulīraḥ karkaṭakaḥ ityamaraḥ etaiḥ //
MuA zu RHT, 17, 1.2, 1.2 tathā parocitāḥ pūtā bhavantyamarajā giraḥ //
MuA zu RHT, 19, 11.2, 5.0 asya auṣadhasya māsena māsapramāṇena bhakṣaṇāt kāntir bhavati medhā ceti dvābhyāṃ dvimāsābhyāṃ doṣanikaraṃ gadasamudāyaṃ praśamayati śāntiṃ nayati punarmāsatritayena trimāsapramāṇena svāt svasāmānyaśarīrāt amaravapurdevaśarīro mahātejāḥ dīptimān syādityarthaḥ //
MuA zu RHT, 19, 23.2, 4.0 eva kṛte sati jantuḥ śataṃ jīvati jantujanyuśarīriṇaḥ ityamaraḥ //
MuA zu RHT, 19, 36.2, 3.0 muktiḥ kaivalyanirvāṇaśreyoniḥśreyasāmṛtam ityamaraḥ //
MuA zu RHT, 19, 64.2, 2.0 tataḥ pūrvavidhānataḥ sūtaḥ krāmati svaguṇān prakāśayati sūte krāmati sati devagarbhābhān putrān janayati devagarbhavat ābhā kāntir yeṣāṃ te tān punaḥ strīṣu niścalaḥ sadāsthāyī kāmo ratyabhilāṣo vā madano yasya sa tathoktaḥ punar valīpalitanirmuktaḥ valyaśca palitāni ca tair nirmukto vivarjitaḥ valiścarma jarākṛtaṃ ityamaraḥ palitaṃ keśaśvetatvaṃ evaṃvidho bhavati pumān iti śeṣaḥ //
MuA zu RHT, 19, 76.2, 5.0 devā amarāḥ asurāḥ daityāḥ siddhā devaviśeṣāḥ teṣāṃ ye gaṇāḥ samūhāḥ taiḥ kṛtvā atiśayena pūjyo bhavatītyarthaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 8, 47.2 asya prasādādamarastathā tvaṃ dvijapuṃgava //
SkPur (Rkh), Revākhaṇḍa, 13, 36.2 amareśaṃ samāsādya pūjayannarmadāṃ nadīm //
SkPur (Rkh), Revākhaṇḍa, 15, 14.1 amarāṇāṃ kaṭe tuṅge nṛtyantī hasitānanā /
SkPur (Rkh), Revākhaṇḍa, 15, 14.2 amarā devatāḥ proktāḥ śarīraṃ kaṭamucyate //
SkPur (Rkh), Revākhaṇḍa, 15, 35.1 sa gonasaughaiḥ pariveṣṭitāṅgo viṣāgnicandrāmarasindhumauliḥ /
SkPur (Rkh), Revākhaṇḍa, 19, 61.1 aśubhaśatasahasraṃ te vidhūya prapannāstridivamamarajuṣṭaṃ siddhagandharvayuktam /
SkPur (Rkh), Revākhaṇḍa, 23, 2.2 amareśvaramāsādya sa svarge niyataṃ vaset //
SkPur (Rkh), Revākhaṇḍa, 23, 10.1 mriyanti ye pāpakṛto manuṣyāste svargamāyānti yathā 'marendrāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 10.2 kenāvamānitāḥ sarve śīghraṃ kathayatāmarāḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 92.1 atihrasvasthūlasudīrghatama upalabdhir na śakyate te hyamaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 116.1 brahmendraviṣṇupramukhairhyamaraiśca sahasraśaḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 133.1 amarāṇāṃ śataiścaiva sevito hyamareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 133.1 amarāṇāṃ śataiścaiva sevito hyamareśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 41, 19.2 vimānaiścāmaraiśchatrais tathā vai liṅgapūraṇaiḥ //
SkPur (Rkh), Revākhaṇḍa, 46, 16.1 tataste hyamarāḥ sarve śakram etad vaco 'bruvan //
SkPur (Rkh), Revākhaṇḍa, 67, 56.2 īdṛśaṃ ceṣṭitaṃ jñātvā nīto devo 'maraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 67, 64.2 gacchantu amarāḥ sarve yuṣmābhiḥ saha śaṅkara /
SkPur (Rkh), Revākhaṇḍa, 67, 65.1 revāyāśca taṭe tiṣṭha deva tvamamaraiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 67, 69.1 gamyatāṃ tatra deveśa luṅkeśaṃ tvaṃ sahāmaraiḥ /
SkPur (Rkh), Revākhaṇḍa, 84, 8.2 tvayāvataraṇaṃ cakre kapīndrāmarahetunā /
SkPur (Rkh), Revākhaṇḍa, 172, 8.2 bho māṇḍavya mahāsattva varadāste 'maraiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 218, 51.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 220, 30.2 sarvāmarapradhāneśa gṛhāṇārghaṃ namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 231, 52.2 sarvāmarāśrayaṃ proktaṃ sarvatīrthāśrayaṃ tathā //
Sātvatatantra
SātT, 2, 27.1 dhanvantarer amṛtapūrṇaghaṭe svavārā cūrṇīyamāna amare śaraṇaṃ praviṣṭe /
SātT, 2, 56.1 bāṇāsurasya samare mama vīryanāśāl labdhāmaratvam adhikaṃ yudhi bhūpabandhūn /
SātT, 2, 69.1 pātāmarān [... au3 Zeichenjh] viśvak [... au1 Zeichenjh] senasaṃjño yat sainyapūgasamarād amarārināśaḥ /
Uḍḍāmareśvaratantra
UḍḍT, 14, 12.1 oṃ hrīṃkāri hūṃkāri kapāli samāvedhaṃ bandhuṃ napuṃsakaṃ mahāśaye abhayaṃkari amarākhyaṃ kuru kuru jvaraṃ hana hana ākrośāt kolāhalaṃ parāṃ śaktyākarṣiṇīṃ sarvaśaktiprasaṅginīṃ śāntike huṃ phaṭ svāhā /