Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Mahābhārata
Kirātārjunīya
Liṅgapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Rasendracūḍāmaṇi
Kaṭhāraṇyaka

Aitareya-Āraṇyaka
AĀ, 2, 1, 8, 12.0 amartyo martyenā sayonir ity etena hīdaṃ sarvaṃ sayoni martyāni hīmāni śarīrāṇī3ṃ amṛtaiṣā devatā //
Aitareyabrāhmaṇa
AB, 1, 30, 7.0 hotā devo amartya iti tṛcam āgneyaṃ gāyatram anvāha some rājani praṇīyamāne //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 6, 12, 3.0 prajāpatir vai pitarbhūn martyān sato 'martyān kṛtvā tṛtīyasavana ābhajat tasmān nārbhavīṣu stuvate 'thārbhavaḥ pavamāna ity ācakṣate //
Atharvaveda (Paippalāda)
AVP, 5, 14, 3.2 sahasradhāraṃ sukṛtasya loke ghṛtapṛṣṭham amartyau //
AVP, 5, 21, 7.1 anyakṣetre na ramate sahasrākṣo 'martyaḥ /
AVP, 12, 2, 4.1 anyakṣetre na ramate sahasrākṣo amartyaḥ /
AVP, 12, 7, 4.1 yatrāmartyā apsv antaḥ samudre turūr nīlī turvaśī puṇḍarīkā /
Atharvaveda (Śaunaka)
AVŚ, 4, 37, 12.2 apa dhāvatāmartyā martyān mā sacadhvam //
AVŚ, 6, 26, 3.1 anyatrāsman ny ucyatu sahasrākṣo amartyaḥ /
AVŚ, 6, 41, 3.2 amartyā martyāṁ abhi naḥ sacadhvam āyur dhatta prataraṃ jīvase naḥ //
AVŚ, 7, 5, 3.1 yad devā devān haviṣā 'yajantāmartyān manasā martyena /
AVŚ, 7, 84, 1.1 anādhṛṣyo jātavedā amartyo virāḍ agne kṣatrabhṛd dīdihīha /
AVŚ, 8, 3, 20.2 sakhā sakhāyam ajaro jarimne agne martāṁ amartyas tvaṃ naḥ //
AVŚ, 8, 3, 26.1 agnī rakṣāṃsi sedhati śukraśocir amartyaḥ /
AVŚ, 8, 7, 20.2 vrīhir yavaś ca bheṣajau divasputrāv amartyau //
AVŚ, 9, 10, 8.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
AVŚ, 9, 10, 16.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
AVŚ, 11, 2, 3.2 namas te rudra kṛṇmaḥ sahasrākṣāyāmartya //
AVŚ, 12, 1, 24.2 amartyāḥ pṛthivi gandham agre tena mā surabhiṃ kṛṇu mā no dvikṣata kaścana //
AVŚ, 13, 1, 44.1 veda tat te amartya yat ta ākramaṇaṃ divi /
AVŚ, 18, 4, 41.1 sam indhate amartyaṃ havyavāhaṃ ghṛtapriyam /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 74.0 anyatrāsman niviśatām sahasrākṣo amartyo yo no dveṣṭi sa riṣyatu yam u dviṣmas tam u jahi iti //
Jaiminīyabrāhmaṇa
JB, 1, 96, 15.0 eṣa devo amartya iti pratipadaṃ kurvīta yaḥ kāmayetāham evaikadhā śreṣṭhaḥ svānāṃ syāṃ rucam aśnuvīyeti //
JB, 1, 96, 21.0 devo amartya iti vā āha //
JB, 1, 96, 23.0 atha ha vai sa eva devaḥ so 'martyo yasya vīrasya sato vīro vīryavān ājāyate //
JB, 1, 127, 9.0 uśanā vai kāvyo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 127, 12.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 127, 14.0 aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ //
JB, 1, 166, 15.0 kavir vai bhārgavo deveṣv amartyaṃ gandharvalokam aicchata //
JB, 1, 166, 18.0 tato vai sa deveṣv amartyaṃ gandharvalokam āśnuta //
JB, 1, 166, 20.0 aśnute deveṣv amartyaṃ gandharvalokam etena tuṣṭuvānaḥ //
Kauṣītakibrāhmaṇa
KauṣB, 9, 4, 14.0 hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha //
Maitrāyaṇīsaṃhitā
MS, 1, 6, 1, 10.1 yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa /
MS, 2, 7, 14, 8.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
MS, 2, 13, 5, 1.1 dūtaṃ vo viśvavedasaṃ havyavāham amartyam /
MS, 3, 11, 11, 3.1 iḍābhir agnir īḍyaḥ somo devo amartyaḥ /
MS, 3, 11, 11, 4.1 subarhir agniḥ pūṣaṇvānt stīrṇabarhir amartyaḥ /
MS, 3, 11, 11, 6.1 uṣe yahvī supeśasā viśve devā amartyāḥ /
Pañcaviṃśabrāhmaṇa
PB, 8, 2, 6.0 atharvāṇo vā etal lokakāmāḥ sāmāpaśyaṃs tenāmartyaṃ lokam apaśyan yad etat sāma bhavati svargasya lokasya prajātyai //
PB, 12, 12, 4.0 imam indra sutaṃ piba jyeṣṭham amartyaṃ madam iti jyaiṣṭhyaṃ hy etarhi vāco 'gacchan jyaiṣṭhyam evaitayā yajamānaṃ gamayanti //
Taittirīyabrāhmaṇa
TB, 3, 6, 1, 3.9 pṛthupājā amartyaḥ /
Taittirīyasaṃhitā
TS, 5, 5, 4, 23.0 cittiṃ juhomi manasā ghṛtena yathā devā ihāgaman vītihotrā ṛtāvṛdhaḥ samudrasya vayunasya patmañ juhomi viśvakarmaṇe viśvāhāmartyaṃ havir iti svayamātṛṇṇām upadhāya juhoti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 12, 109.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
Śatapathabrāhmaṇa
ŚBM, 2, 2, 3, 21.2 so 'nvāhāgniṃ stomena bodhaya samidhāno amartyam havyā deveṣu no dadhad iti /
ŚBM, 10, 2, 2, 3.5 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūneti /
Ṛgveda
ṚV, 1, 30, 18.1 samānayojano hi vāṃ ratho dasrāv amartyaḥ /
ṚV, 1, 30, 20.1 kas ta uṣaḥ kadhapriye bhuje marto amartye /
ṚV, 1, 44, 1.1 agne vivasvad uṣasaś citraṃ rādho amartya /
ṚV, 1, 44, 11.2 manuṣvad deva dhīmahi pracetasaṃ jīraṃ dūtam amartyam //
ṚV, 1, 58, 3.1 krāṇā rudrebhir vasubhiḥ purohito hotā niṣatto rayiṣāḍ amartyaḥ /
ṚV, 1, 84, 4.1 imam indra sutam piba jyeṣṭham amartyam madam /
ṚV, 1, 110, 5.2 upastutā upamaṃ nādhamānā amartyeṣu śrava icchamānāḥ //
ṚV, 1, 129, 10.2 ojiṣṭha trātar avitā rathaṃ kaṃ cid amartya /
ṚV, 1, 139, 8.2 yad vaś citraṃ yuge yuge navyaṃ ghoṣād amartyam /
ṚV, 1, 164, 30.2 jīvo mṛtasya carati svadhābhir amartyo martyenā sayoniḥ //
ṚV, 1, 164, 38.1 apāṅ prāṅ eti svadhayā gṛbhīto 'martyo martyenā sayoniḥ /
ṚV, 1, 168, 4.1 ava svayuktā diva ā vṛthā yayur amartyāḥ kaśayā codata tmanā /
ṚV, 1, 175, 2.2 sahāvāṁ indra sānasiḥ pṛtanāṣāᄆ amartyaḥ //
ṚV, 2, 11, 2.2 amartyaṃ cid dāsam manyamānam avābhinad ukthair vāvṛdhānaḥ //
ṚV, 2, 37, 4.2 turīyam pātram amṛktam amartyaṃ draviṇodāḥ pibatu drāviṇodasaḥ //
ṚV, 3, 2, 11.2 vaiśvānaraḥ pṛthupājā amartyo vasu ratnā dayamāno vi dāśuṣe //
ṚV, 3, 10, 9.2 havyavāham amartyaṃ sahovṛdham //
ṚV, 3, 11, 2.1 sa havyavāᄆ amartya uśig dūtaś canohitaḥ /
ṚV, 3, 24, 2.1 agna iḍā sam idhyase vītihotro amartyaḥ /
ṚV, 3, 27, 5.1 pṛthupājā amartyo ghṛtanirṇik svāhutaḥ /
ṚV, 3, 27, 7.1 hotā devo amartyaḥ purastād eti māyayā /
ṚV, 3, 51, 1.2 vāvṛdhānam puruhūtaṃ suvṛktibhir amartyaṃ jaramāṇaṃ dive dive //
ṚV, 3, 61, 2.1 uṣo devy amartyā vi bhāhi candrarathā sūnṛtā īrayantī /
ṚV, 4, 1, 1.2 amartyaṃ yajata martyeṣv ā devam ādevaṃ janata pracetasaṃ viśvam ādevaṃ janata pracetasam //
ṚV, 4, 8, 1.1 dūtaṃ vo viśvavedasaṃ havyavāham amartyam /
ṚV, 4, 9, 2.1 sa mānuṣīṣu dūᄆabho vikṣu prāvīr amartyaḥ /
ṚV, 5, 4, 10.1 yas tvā hṛdā kīriṇā manyamāno 'martyam martyo johavīmi /
ṚV, 5, 14, 1.1 agniṃ stomena bodhaya samidhāno amartyam /
ṚV, 5, 14, 2.1 tam adhvareṣv īᄆate devam martā amartyam /
ṚV, 5, 18, 1.2 viśvāni yo amartyo havyā marteṣu raṇyati //
ṚV, 5, 18, 2.2 induṃ sa dhatta ānuṣak stotā cit te amartya //
ṚV, 5, 75, 9.2 ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam //
ṚV, 6, 3, 6.2 naktaṃ ya īm aruṣo yo divā nṝn amartyo aruṣo yo divā nṝn //
ṚV, 6, 9, 4.2 ayaṃ sa jajñe dhruva ā niṣatto 'martyas tanvā vardhamānaḥ //
ṚV, 6, 9, 7.2 vaiśvānaro 'vatūtaye no 'martyo 'vatūtaye naḥ //
ṚV, 6, 12, 3.2 adrogho na dravitā cetati tmann amartyo 'vartra oṣadhīṣu //
ṚV, 6, 16, 6.1 tvaṃ dūto amartya ā vahā daivyaṃ janam /
ṚV, 6, 18, 7.1 sa majmanā janima mānuṣāṇām amartyena nāmnāti pra sarsre /
ṚV, 6, 18, 15.1 anu dyāvāpṛthivī tat ta ojo 'martyā jihata indra devāḥ /
ṚV, 7, 1, 23.1 sa marto agne svanīka revān amartye ya ājuhoti havyam /
ṚV, 7, 15, 10.1 agnī rakṣāṃsi sedhati śukraśocir amartyaḥ /
ṚV, 7, 73, 1.2 purudaṃsā purutamā purājāmartyā havate aśvinā gīḥ //
ṚV, 8, 4, 18.1 parā gāvo yavasaṃ kaccid āghṛṇe nityaṃ rekṇo amartya /
ṚV, 8, 5, 31.2 iṣo dāsīr amartyā //
ṚV, 8, 11, 5.1 martā amartyasya te bhūri nāma manāmahe /
ṚV, 8, 19, 3.1 yajiṣṭhaṃ tvā vavṛmahe devaṃ devatrā hotāram amartyam /
ṚV, 8, 19, 24.2 vivāsate vāryāṇi svadhvaro hotā devo amartyaḥ //
ṚV, 8, 19, 25.1 yad agne martyas tvaṃ syām aham mitramaho amartyaḥ /
ṚV, 8, 26, 17.2 śrutam in me amartyā //
ṚV, 8, 48, 12.1 yo na induḥ pitaro hṛtsu pīto 'martyo martyāṁ āviveśa /
ṚV, 8, 102, 17.2 havyavāham amartyam //
ṚV, 9, 3, 1.1 eṣa devo amartyaḥ parṇavīr iva dīyati /
ṚV, 9, 9, 6.1 abhi vahnir amartyaḥ sapta paśyati vāvahiḥ /
ṚV, 9, 22, 4.1 ete mṛṣṭā amartyāḥ sasṛvāṃso na śaśramuḥ /
ṚV, 9, 28, 3.1 eṣa devaḥ śubhāyate 'dhi yonāv amartyaḥ /
ṚV, 9, 68, 8.2 yo dhārayā madhumāṁ ūrmiṇā diva iyarti vācaṃ rayiṣāᄆ amartyaḥ //
ṚV, 9, 69, 5.1 amṛktena ruśatā vāsasā harir amartyo nirṇijānaḥ pari vyata /
ṚV, 9, 84, 2.1 ā yas tasthau bhuvanāny amartyo viśvāni somaḥ pari tāny arṣati /
ṚV, 9, 103, 5.2 punāno vāghad vāghadbhir amartyaḥ //
ṚV, 9, 108, 12.1 vṛṣā vi jajñe janayann amartyaḥ pratapañ jyotiṣā tamaḥ /
ṚV, 10, 21, 4.1 yam agne manyase rayiṃ sahasāvann amartya /
ṚV, 10, 79, 1.1 apaśyam asya mahato mahitvam amartyasya martyāsu vikṣu /
ṚV, 10, 87, 21.2 sakhe sakhāyam ajaro jarimṇe 'gne martāṁ amartyas tvaṃ naḥ //
ṚV, 10, 118, 6.1 tam martā amartyaṃ ghṛtenāgniṃ saparyata /
ṚV, 10, 122, 3.1 sapta dhāmāni pariyann amartyo dāśad dāśuṣe sukṛte māmahasva /
ṚV, 10, 127, 2.1 orv aprā amartyā nivato devy udvataḥ /
ṚV, 10, 140, 4.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
ṚV, 10, 144, 1.1 ayaṃ hi te amartya indur atyo na patyate /
ṚV, 10, 149, 3.1 paścedam anyad abhavad yajatram amartyasya bhuvanasya bhūnā /
Ṛgvedakhilāni
ṚVKh, 1, 12, 8.1 yad vāṃ cakṣur divi yat suparṇo yena paśyatho bhuvanāny amartyā /
Mahābhārata
MBh, 1, 189, 6.2 martyā hyamartyāḥ saṃvṛttā na viśeṣo 'sti kaścana /
MBh, 3, 32, 40.1 yasya prasādāt tadbhakto martyo gacchaty amartyatām /
MBh, 3, 136, 4.2 bhavenmama suto 'martya iti taṃ labdhavāṃś ca saḥ //
MBh, 3, 136, 5.2 nāmartyo vidyate martyo nimittāyur bhaviṣyati //
MBh, 9, 30, 29.2 amartya iva saṃmohāt tvam ātmānaṃ na buddhavān //
MBh, 11, 23, 21.2 amartya iva martyaḥ sann eṣa prāṇān adhārayat //
MBh, 12, 37, 10.1 apravṛtter amartyatvaṃ martyatvaṃ karmaṇaḥ phalam /
MBh, 12, 96, 20.1 sa baddho vāruṇaiḥ pāśair amartya iva manyate /
MBh, 12, 133, 26.1 bhayaṃ tasya na martyebhyo nāmartyebhyaḥ kathaṃcana /
MBh, 12, 169, 29.2 samaduḥkhasukhaḥ kṣemī mṛtyuṃ hāsyāmyamartyavat //
MBh, 12, 211, 30.2 amartyasya hi martyena sāmānyaṃ nopapadyate //
MBh, 14, 6, 8.2 amartyaṃ yājayitvāhaṃ yājayiṣye na mānuṣam /
MBh, 14, 54, 27.1 sa mām uvāca devendro na martyo 'martyatāṃ vrajet /
MBh, 17, 3, 8.2 amartyatvaṃ matsamatvaṃ ca rājañśriyaṃ kṛtsnāṃ mahatīṃ caiva kīrtim /
Kirātārjunīya
Kir, 6, 46.2 lebhe parāṃ dyutim amartyavadhūsamūhaḥ sambhāvanā hy adhikṛtasya tanoti tejaḥ //
Liṅgapurāṇa
LiPur, 1, 72, 153.1 bhaktyā ca tuṣṭyādbhutadarśanācca martyā amartyā api devadeva /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 15.2 āhartāsmi bhujaṃ sākṣādamartyasyāpi sāṅgadam //
BhāgPur, 4, 3, 14.1 tan me prasīdedam amartya vāñchitaṃ kartuṃ bhavān kāruṇiko batārhati /
Bhāratamañjarī
BhāMañj, 1, 420.2 martyo 'pyamartyatāṃ yāti yatkṣīreṇa savigrahaḥ //
Rasendracūḍāmaṇi
RCūM, 15, 2.2 amartyā bhavituṃ martyā niṣevadhvaṃ mitho yutam //
RCūM, 15, 10.1 amartyā nirjarāstena saṃjātās tridaśottamāḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 35.0 dhartoror antarikṣasya dhartā pṛthivyā dhartā devo devānām amartyas tapojā iti //