Occurrences

Buddhacarita
Mahābhārata
Saṅghabhedavastu
Divyāvadāna
Bhāratamañjarī

Buddhacarita
BCar, 11, 51.1 na hyasmyamarṣeṇa vanaṃ praviṣṭo na śatrubāṇairavadhūtamauliḥ /
Mahābhārata
MBh, 1, 96, 27.2 śālvarājo mahābāhur amarṣeṇābhicoditaḥ //
MBh, 1, 151, 10.1 amarṣeṇa tu sampūrṇaḥ kuntīputrasya rākṣasaḥ /
MBh, 2, 43, 21.1 amarṣeṇa susampūrṇo dahyamāno divāniśam /
MBh, 2, 60, 28.2 hrīmatyamarṣeṇa ca dahyamānā śanair idaṃ vākyam uvāca kṛṣṇā //
MBh, 5, 133, 23.1 amarṣeṇaiva cāpyarthā nārabdhavyāḥ subāliśaiḥ /
MBh, 12, 112, 69.2 tenāmarṣeṇa saṃtaptaḥ prāyam āsitum aicchata //
Saṅghabhedavastu
SBhedaV, 1, 189.0 sā saṃlakṣayati mahatī velā vartate śakṣyāmy ahaṃ tasyāpi cittagrāhaṃ kartum iti tayā punar apy asau dārikābhihitā gaccha mṛṇālasyārocaya āryā sajjā saṃvṛttā kathaya katarad udyānam āgacchatv iti tayā tasmai gatvārocitaṃ sa kathayati kṣaṇena tavāryā sajjā kṣaṇenāsajjeti sā dārikā tasyāḥ sāntarā tayā samākhyātam āryaputra nāsāvasajjā kiṃ tarhi tayā tvadīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricāritam iti tasya yattat kāmarāgaparyavasthānaṃ tad vigataṃ vyāpādaparyavasthānaṃ samutpannaṃ sa saṃjātāmarṣaḥ kathayati dārike gatvā bhadrāyāḥ kathaya mṛṇālaḥ kathayaty amukam udyānaṃ nirgaccheti tayā gatvā bhadrāyā ārocitaṃ tataḥ sā tad udyānaṃ nirgatā mṛṇālena dhūrtapuruṣeṇoktā yuktaṃ nāma tava madīyena vastrālaṃkāreṇānyena puruṣeṇa sārdhaṃ paricārayitum iti sā kathayati āryaputrāsty eva mamāparādhaḥ kiṃtu nityāparādho mātṛgrāmaḥ kṣamasveti tatas tena saṃjātāmarṣeṇa niṣkośam asiṃ kṛtvā jīvitād vyaparopitā tatas tayā preṣyadārikayā mahān kolāhalaḥ śabdaḥ kṛtaḥ āryā praghātitā āryā praghātiteti śrutvā samantāj janakāyaḥ pradhāvitaḥ yāvat tasminn evāśramapade gautamariṣiḥ prativasati tato 'sau mṛṇālo dhūrtapuruṣaḥ saṃtrasto rudhiramrakṣitam asiṃ gautamasya riṣeḥ purastācchorayitvā tasyaiva mahājanakāyasya madhyaṃ praviṣṭaḥ mahājanakāyaś ca rudhiramrakṣitam asiṃ dṛṣṭvā kathayati anena pravrajitena bhadrā jīvitād vyaparopiteti //
Divyāvadāna
Divyāv, 2, 265.0 tato vaṇiggrāmeṇa saṃjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ //
Bhāratamañjarī
BhāMañj, 13, 416.2 nocuḥ kiṃcid amarṣena kiṃtvatapyanta kevalam //