Occurrences

Mahābhārata
Rāmāyaṇa
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa

Mahābhārata
MBh, 1, 1, 101.1 amarṣitaḥ svayaṃ jetum aśaktaḥ pāṇḍavān raṇe /
MBh, 1, 2, 165.2 astraṃ prāduścakārograṃ nārāyaṇam amarṣitaḥ /
MBh, 1, 19, 2.1 amarṣite susaṃrabdhe dāsye kṛtapaṇe tadā /
MBh, 1, 71, 26.1 gā rakṣantaṃ vane dṛṣṭvā rahasyekam amarṣitāḥ /
MBh, 1, 96, 14.1 tataste pārthivāḥ sarve samutpetur amarṣitāḥ /
MBh, 1, 113, 12.1 ṛṣiputrastataḥ kopaṃ cakārāmarṣitastadā /
MBh, 1, 192, 7.128 amarṣitā mahātmānaḥ pāṇḍavā niryayustataḥ /
MBh, 2, 42, 27.1 hastair hastāgram apare pratyapīṣann amarṣitāḥ /
MBh, 2, 72, 17.1 kruddhām amarṣitāṃ kṛṣṇāṃ duḥkhitāṃ kurusaṃsadi /
MBh, 3, 12, 56.1 abhipatyātha bāhubhyāṃ pratyagṛhṇād amarṣitaḥ /
MBh, 3, 48, 16.1 amarṣito hi kṛṣṇo'pi dṛṣṭvā pārthāṃstathāgatān /
MBh, 3, 48, 30.3 keśavaṃ madhurair vākyaiḥ kālayuktair amarṣitam //
MBh, 5, 150, 18.2 āsanebhyo mahārhebhya udatiṣṭhann amarṣitāḥ //
MBh, 6, 49, 24.1 amarṣitastato rājan parākramya camūmukhe /
MBh, 6, 71, 25.2 anyonyaṃ samare rājan pratyadhāvann amarṣitāḥ //
MBh, 7, 11, 23.2 amarṣitaśca te rājaṃstena nāmarṣayāmyaham //
MBh, 7, 39, 7.2 amarṣitāyāḥ kṛṣṇāyāḥ kāṅkṣitasya ca me pituḥ //
MBh, 7, 44, 29.2 dṛṣṭvā duryodhanaḥ kṣipram upāyāt tam amarṣitaḥ //
MBh, 7, 67, 27.1 amarṣitastu hārdikyaḥ praviṣṭe śvetavāhane /
MBh, 7, 70, 27.2 amarṣitastato droṇaḥ pāñcālān vyadhamaccharaiḥ //
MBh, 7, 73, 2.1 amarṣito maheṣvāsaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 7, 79, 17.1 amarṣitā mahāśaṅkhān dadhmur vīrā mahārathāḥ /
MBh, 7, 96, 11.2 pṛṣṭhataḥ sātyakiṃ yāntam anvadhāvann amarṣitāḥ //
MBh, 7, 140, 4.1 tān vayaṃ pratigarjantaḥ pratyudyātāstvamarṣitāḥ /
MBh, 7, 146, 16.2 śaineyaṃ daśabhir bāṇaiḥ pratyavidhyad amarṣitaḥ //
MBh, 7, 158, 18.2 amarṣitāḥ susaṃkruddhā raṇaṃ cakruḥ kathaṃ niśi //
MBh, 7, 161, 25.2 vismitāścābhavan kecit kecid āsann amarṣitāḥ //
MBh, 7, 162, 47.2 amarṣitena kruddhasya kruddhenāmarṣitasya ca //
MBh, 7, 162, 47.2 amarṣitena kruddhasya kruddhenāmarṣitasya ca //
MBh, 7, 162, 49.2 so 'marṣitastam apyājau praticakre 'pasavyataḥ //
MBh, 7, 164, 8.2 amarṣitāḥ sattvavantaḥ kṛtvā maraṇam agrataḥ //
MBh, 7, 164, 23.1 dhik krodhaṃ dhik sakhe lobhaṃ dhiṅ mohaṃ dhig amarṣitam /
MBh, 7, 164, 79.2 vadhāya teṣāṃ śūrāṇāṃ pāñcālānām amarṣitaḥ //
MBh, 7, 169, 4.2 nāmarṣaṃ tatra kurvanti dhik kṣatraṃ dhig amarṣitam //
MBh, 8, 23, 40.2 utthāya prayayau tūrṇaṃ rājamadhyād amarṣitaḥ //
MBh, 9, 15, 46.1 yudhiṣṭhirastu madreśam abhyadhāvad amarṣitaḥ /
MBh, 9, 17, 22.2 na bhartuḥ śāsanaṃ vīrā raṇe kurvantyamarṣitāḥ /
MBh, 9, 56, 62.1 sa pārthivo nityam amarṣitastadā mahārathaḥ śikṣitavat paribhraman /
MBh, 10, 4, 21.1 āturasya kuto nidrā narasyāmarṣitasya ca /
MBh, 10, 10, 23.3 amarṣitair ye nihatāḥ śayānā niḥsaṃśayaṃ te tridivaṃ prapannāḥ //
MBh, 12, 112, 50.2 babhūvāmarṣito rājā vadhaṃ cāsyābhyarocayat //
MBh, 12, 329, 48.3 tenāmarṣitenātmagātroṣmaṇā samudraḥ stimitajalaḥ kṛtaḥ /
MBh, 13, 1, 11.1 atha taṃ snāyupāśena baddhvā sarpam amarṣitaḥ /
MBh, 14, 85, 4.1 vāryamāṇāstu pārthena sāntvapūrvam amarṣitāḥ /
MBh, 18, 1, 6.1 tato yudhiṣṭhiro dṛṣṭvā duryodhanam amarṣitaḥ /
Rāmāyaṇa
Rām, Ay, 7, 8.1 dhātryās tu vacanaṃ śrutvā kubjā kṣipram amarṣitā /
Rām, Ay, 17, 33.1 bhṛśam asukham amarṣitā tadā bahu vilalāpa samīkṣya rāghavam /
Rām, Ay, 19, 1.1 atha taṃ vyathayā dīnaṃ saviśeṣam amarṣitam /
Rām, Yu, 45, 4.2 uvācāmarṣitaḥ kāle prahastaṃ yuddhakovidam //
Rām, Yu, 48, 29.2 tumulaṃ yugapac cāpi vineduścāpyamarṣitāḥ //
Kāmasūtra
KāSū, 6, 6, 17.2 yatra svena vyayena niṣphalam abhigamanaṃ saktāccāmarṣitād vittapratyādānaṃ sa ubhayato 'narthaḥ /
KāSū, 6, 6, 17.4 yatrābhigamane vyayavati pūrvo viruddhaḥ krodhād apakāraṃ kariṣyati na veti sakto vāmarṣito dattaṃ pratyādāsyati na veti sa ubhayato 'narthasaṃśayaḥ /
Liṅgapurāṇa
LiPur, 1, 17, 14.2 māyayā mohitastasya tamavocamamarṣitaḥ //
Matsyapurāṇa
MPur, 11, 13.1 nivedayāmāsa pituryamaḥ śāpādamarṣitaḥ /
MPur, 25, 31.1 gā rakṣantaṃ vane dṛṣṭvā rahasyenamamarṣitāḥ /
Viṣṇupurāṇa
ViPur, 4, 3, 40.1 tataś ca pitṛrājyāpaharaṇād amarṣito haihayatālajaṅghādivadhāya pratijñām akarot //
ViPur, 5, 6, 14.2 kṛṣṇamakliṣṭakarmāṇam āha cedamamarṣitā //
ViPur, 5, 38, 23.1 śarānmumoca caiteṣu pārtho vairiṣvamarṣitaḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 7, 51.1 tatrāhāmarṣito bhīmastasya śreyān vadhaḥ smṛtaḥ /
BhāgPur, 3, 18, 14.1 sṛjann amarṣitaḥ śvāsān manyupracalitendriyaḥ /
BhāgPur, 4, 5, 26.1 juhāvaitacchirastasmin dakṣiṇāgnāv amarṣitaḥ /