Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Daśakumāracarita
Kirātārjunīya
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Carakasaṃhitā
Ca, Śār., 4, 38.2 amarṣiṇamanubandhakopaṃ chidraprahāriṇaṃ krūramāhārātimātrarucimāmiṣapriyatamaṃ svapnāyāsabahulamīrṣyuṃ rākṣasaṃ vidyāt /
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Mahābhārata
MBh, 1, 38, 12.2 mamemāṃ dharṣaṇāṃ tvattaḥ prekṣya rājann amarṣiṇā //
MBh, 1, 46, 34.6 amarṣī mantriṇaḥ sarvān idaṃ vacanam abravīt //
MBh, 1, 68, 6.7 vadhyamānāṃstu daiteyān amarṣī taṃ samabhyayāt /
MBh, 1, 94, 62.1 tvaṃ ca śūraḥ sadāmarṣī śastranityaśca bhārata /
MBh, 1, 155, 1.2 amarṣī drupado rājā karmasiddhān dvijarṣabhān /
MBh, 2, 13, 60.9 yotsyate sa balāmarṣī divyāstrabalagarvitaḥ //
MBh, 2, 58, 23.3 tiryakprekṣī saṃhatabhrūr mahātmā siṃhaskandho yaśca sadātyamarṣī //
MBh, 2, 63, 6.2 tad vai śrutvā bhīmaseno 'tyamarṣī bhṛśaṃ niśaśvāsa tadārtarūpaḥ /
MBh, 2, 68, 15.1 tad vai śrutvā bhīmaseno 'tyamarṣī nirbhartsyoccaistaṃ nigṛhyaiva roṣāt /
MBh, 3, 37, 16.1 amarṣī nityasaṃhṛṣṭas tatra karṇo mahārathaḥ /
MBh, 3, 46, 10.2 amarṣī balavān pārthaḥ saṃrambhī dṛḍhavikramaḥ //
MBh, 3, 48, 5.2 draupadyās taṃ parikleśaṃ na kṣaṃsyete tvamarṣiṇau //
MBh, 3, 170, 30.1 tato rathasahasrāṇi ṣaṣṭis teṣām amarṣiṇām /
MBh, 3, 254, 1.3 bhīmasenārjunau dṛṣṭvā kṣatriyāṇām amarṣiṇām //
MBh, 4, 29, 5.1 krūro 'marṣī sa duṣṭātmā bhuvi prakhyātavikramaḥ /
MBh, 4, 53, 47.2 amarṣiṇostadānyonyaṃ devadānavayor iva //
MBh, 4, 61, 23.2 atītakāmo yudhi so 'tyamarṣī rājā viniḥśvasya babhūva tūṣṇīm //
MBh, 5, 22, 15.2 sadātyamarṣī balavānna śakyo yuddhe jetuṃ vāsavenāpi sākṣāt //
MBh, 5, 50, 23.1 amarṣī nityasaṃrabdho raudraḥ krūraparākramaḥ /
MBh, 5, 72, 2.1 amarṣī nityasaṃrabdhaḥ śreyodveṣī mahāmanāḥ /
MBh, 5, 88, 23.2 amarṣī pāṇḍavo nityaṃ priyo bhrātuḥ priyaṃkaraḥ //
MBh, 5, 88, 26.2 jitātmā pāṇḍavo 'marṣī bhrātustiṣṭhati śāsane //
MBh, 5, 131, 30.1 etāvān eva puruṣo yad amarṣī yad akṣamī /
MBh, 5, 167, 4.2 eṣa vṛṣṇipravīrāṇām amarṣī jitasādhvasaḥ //
MBh, 6, 91, 51.1 teṣām āpatatāṃ rājan saṃkruddhānām amarṣiṇām /
MBh, 7, 37, 19.1 hrīmān amarṣī saubhadro mānakṛt priyadarśanaḥ /
MBh, 7, 59, 15.2 yuddhaśauṇḍaḥ sadāmarṣī tejasā paramo nṛṇām //
MBh, 7, 63, 2.1 śūrāṇāṃ garjatāṃ rājan saṃkruddhānām amarṣiṇām /
MBh, 7, 88, 39.2 amarṣī kṛtavarmā tu sātyakiṃ paryavārayat //
MBh, 7, 106, 23.2 amarṣī pāṇḍavaḥ kruddhaḥ śaravarṣāṇi māriṣa //
MBh, 7, 106, 26.2 abhyapadyata rādheyastam amarṣī vṛkodaram //
MBh, 7, 114, 10.2 amarṣī balavān kruddhaḥ preṣayāmāsa bhārata //
MBh, 7, 114, 42.2 amarṣī balavān kruddho didhakṣann iva pāvakaḥ //
MBh, 7, 131, 37.1 nihatāyāṃ tu māyāyām amarṣī sa ghaṭotkacaḥ /
MBh, 7, 134, 62.1 eṣa rājā mahābāhur amarṣī krodhamūrchitaḥ /
MBh, 7, 135, 38.2 nivārayantau bāṇaughaiḥ parasparam amarṣiṇau /
MBh, 7, 154, 52.1 sa vai kruddhaḥ siṃha ivātyamarṣī nāmarṣayat pratighātaṃ raṇe tam /
MBh, 7, 162, 49.1 apasavyaṃ kṛtaḥ saṃkhye bhrātṛvyenātyamarṣiṇā /
MBh, 7, 172, 31.2 yādṛśaṃ droṇaputreṇa sṛṣṭam astram amarṣiṇā //
MBh, 8, 31, 63.1 amarṣī nityasaṃrabdhaś ciraṃ vairam anusmaran /
MBh, 8, 46, 45.2 sa durmatiḥ kaccid upetya saṃkhye tvayā hataḥ sūtaputro 'tyamarṣī //
MBh, 8, 51, 15.2 nānājanapadāś cogrāḥ kṣatriyāṇām amarṣiṇām //
MBh, 11, 8, 28.1 amarṣī capalaścāpi krodhano duṣprasādhanaḥ /
MBh, 11, 21, 3.1 amarṣī dīrgharoṣaśca maheṣvāso mahārathaḥ /
MBh, 12, 1, 20.2 amarṣī nityasaṃrambhī kṣeptāsmākaṃ raṇe raṇe //
MBh, 13, 125, 16.2 hrīmān amarṣī durvṛttaistenāsi hariṇaḥ kṛśaḥ //
Rāmāyaṇa
Rām, Bā, 6, 19.1 yodhānām agnikalpānāṃ peśalānām amarṣiṇām /
Rām, Bā, 73, 20.1 kaccit pitṛvadhāmarṣī kṣatraṃ notsādayiṣyati /
Rām, Ār, 26, 11.2 amarṣī kupito rāmaḥ saṃrabdham idam abravīt //
Rām, Ār, 32, 13.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Ki, 47, 10.2 maharṣiḥ paramāmarṣī niyamair duṣpradharṣaṇaḥ //
Rām, Su, 25, 26.2 ghātayet paramāmarṣī sarvaiḥ sārdhaṃ hi rākṣasaiḥ //
Rām, Su, 60, 29.2 amarṣī vacanaṃ śrutvā ghātayiṣyati vānarān //
Rām, Yu, 19, 24.1 amarṣī durjayo jetā vikrānto buddhimān balī /
Rām, Yu, 58, 44.1 cukopa paramāmarṣī mahāpārśvo mahābalaḥ /
Rām, Yu, 65, 1.2 rāvaṇaḥ paramāmarṣī prajajvālānalo yathā //
Daśakumāracarita
DKCar, 1, 1, 57.1 tacchavākarṣiṇo 'marṣiṇo vyāghrasya prāṇānbāṇo bāṇāsanayantramukto 'pāharat /
Kirātārjunīya
Kir, 14, 63.1 amarṣiṇā kṛtyam iva kṣamāśrayaṃ madoddhateneva hitaṃ priyaṃ vacaḥ /
Viṣṇupurāṇa
ViPur, 5, 33, 33.2 parasparaṃ kṣatiparau paramāmarṣiṇau dvija //
Bhāgavatapurāṇa
BhāgPur, 3, 1, 37.1 kiṃ vā kṛtāgheṣv agham atyamarṣī bhīmo 'hivad dīrghatamaṃ vyamuñcat /
Bhāratamañjarī
BhāMañj, 6, 248.1 tāvabhyadhāvatsaṃrambhādamarṣī dhṛtarāṣṭrajaḥ /