Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Narasiṃhapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Sūryaśataka
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Śatakatraya
Ṛtusaṃhāra
Aṣṭāvakragīta
Bhadrabāhucarita
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasārṇava
Rājanighaṇṭu
Skandapurāṇa
Sūryaśatakaṭīkā
Tantrāloka
Ānandakanda
Śukasaptati
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Kokilasaṃdeśa
Mugdhāvabodhinī
Rasasaṃketakalikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 11, 18.2 yeṣāṃ trikālamamalaṃ jñānamavyāhataṃ sadā //
Ca, Sū., 13, 19.2 śleṣmādhiko divā śīte pibeccāmalabhāskare //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 8, 3.3 śāstraṃ hyevaṃvidhamamala ivādityastamo vidhūya prakāśayati sarvam //
Ca, Śār., 5, 14.2 yathārkamaṇḍalaṃ bhāti bhāti sattvaṃ tathāmalam //
Ca, Cik., 2, 1, 50.1 srotaḥsu śuddheṣvamale śarīre vṛṣyaṃ yadā nā mitamatti kāle /
Lalitavistara
LalVis, 2, 9.2 atha ca punaramalanayanā anukampā sadevakaṃ lokam //
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
LalVis, 13, 143.1 tatra bhikṣavo bodhisattvaḥ pūrvāntata eva suviditasaṃsāradoṣaḥ saṃskṛtenādhyāśayenānarthikaḥ sarvopādānaparigrahairanarthiko buddhadharmanirvāṇābhimukhaḥ saṃsāraparāṅmukhastathāgatagocarābhirataḥ māraviṣayagocarāsaṃsṛṣṭaḥ ādīptabhavadoṣadarśī traidhātukānniḥśaraṇābhiprāyaḥ saṃsāradoṣādīnavaniḥsaraṇakuśalaḥ pravrajyābhilāṣī niṣkramaṇābhiprāyo vivekanimno vivekapravaṇo vivekaprāgbhāraḥ āraṇyaprāraṇyābhimukhaḥ pravivekapraśamābhikāṅkṣī ātmaparahitapratipannaḥ anuttarapratipattiśūro lokasyārthakāmo hitakāmaḥ sukhakāmo yogakṣemakāmo lokānukampako hitaiṣī maitrīvihārī mahākāruṇikaḥ saṃgrahavastukuśalaḥ satatasamitam aparikhinnamānasaḥ sattvaparipākavinayakuśalaḥ sarvasattveṣvekaputrakapremānugatamanasikāraḥ sarvavastunirapekṣaparityāgī dānasaṃvibhāgarataḥ prayuktatyāgaḥ prayatapāṇiḥ tyāgaśūro yaṣṭayajñaḥ susamṛddhapuṇyaḥ susaṃgṛhītapuṇyaḥ pariṣkāravigatamalāmātsaryasunigṛhītacitto 'nuttaro mahādānapatirdattvā ca vipākāpratikāṅkṣī pradānaśūraḥ icchāmahecchālobhadveṣamadamānamohamātsaryapramukhasarvārikleśagaṇapratyarthikanigrahāyābhyutthitaḥ sarvajñatācittotpādaprabandhāccalitaḥ mahātyāgacittasaṃnāhasusaṃnaddhaḥ lokānukampako hitaiṣīva varmitakavacitavīryaḥ sattvapramokṣālambanamahākaruṇābalavikramaparākramaḥ avaivartikasarvasattvasamacittatyāgapraharaṇo yathābhiprāyasattvāśayasaṃtoṣaṇo bodhibhājanībhūtaḥ kālākṣuṇṇadharmavedhī bodhipariṇāmapraṇidhiḥ anavanāmitadhvajas trimaṇḍalapariśodhanadānaparityāgī jñānavaravajradṛḍhapraharaṇaḥ sunigṛhītakleśapratyarthikaḥ śīlaguṇacāritrapratipannaḥ svārakṣitakāyavāṅmanaskarmānto 'ṇumātrāvadyabhayadarśī supariśuddhaśīlaḥ amalavimalanirmalacittaḥ sarvaduruktadurāgatavacanapathākrośaparibhāṣaṇakutsanatāḍanatarjanavadhabandhanāvarodhanaparikleśāluḍitacitto 'kṣubhitacittaḥ kṣāntisaurabhyasampannaḥ akṣato 'nupahato 'vyāpannacittaḥ sarvasattvahitārthāyottaptavīryārambhī dṛḍhasamādānasarvakuśalamūladharmasamudānayanāpratyudāvartyasmṛtimān susaṃprajñāsusamāhito 'vikṣiptacitto dhyānaikāgramanasikāro dharmapravicayakuśalo labdhāloko vigatatamo'ndhakāraḥ anityaduḥkhātmāśubhākāraparibhāvitacetāḥ smṛtyupasthānasamyakprahāṇaṛddhipādendriyabalabodhyaṅgamārgāryasatyasarvabodhipakṣadharmasuparikarmakṛtamanasikāraḥ śamathavipaśyanāsuparyavadātabuddhiḥ pratītyasamutpādasatyadarśī satyānubodhādaparapratyayastrivimokṣasukhavikrīḍito māyāmarīcisvapnodakacandrapratiśrutkāpratibhāsopamasarvadharmanayāvatīrṇaḥ //
Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 1, 1, 34.2 tataḥ prasūtā vidvāṃsaḥ śiṣṭā brahmarṣayo 'malāḥ //
MBh, 1, 67, 14.9 anarhaṃ dhārayan nityam amalaṃ vā cīravalkalam /
MBh, 1, 68, 64.2 sarasīvāmala ātmānaṃ dvitīyaṃ paśya me sutam /
MBh, 1, 68, 64.3 sarasīvāmale somaṃ prekṣātmānaṃ tvam ātmani //
MBh, 1, 116, 22.17 tasmin kṣaṇe kṛtasnānam amalāmbarasaṃvṛtam /
MBh, 1, 143, 24.5 praphullaśatapatreṣu saraḥsvamalavāriṣu //
MBh, 1, 160, 25.4 prasannatvena kāntyā ca candrarekhām ivāmalām //
MBh, 1, 214, 9.1 dharmarāje atiprītyā pūrṇacandra ivāmale /
MBh, 2, 4, 18.2 kathayantaḥ kathāḥ puṇyā dharmajñāḥ śucayo 'malāḥ //
MBh, 2, 7, 8.2 amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ /
MBh, 2, 8, 7.1 tasyāṃ rājarṣayaḥ puṇyāstathā brahmarṣayo 'malāḥ /
MBh, 2, 33, 8.2 ābabhāse samākīrṇā nakṣatrair dyaur ivāmalā //
MBh, 3, 23, 30.1 kṣurāntam amalaṃ cakraṃ kālāntakayamopamam /
MBh, 3, 39, 19.2 puṇyaśītāmalajalāḥ paśyan prītamanābhavat //
MBh, 3, 44, 13.2 ādityā vasavo rudrās tathā brahmarṣayo 'malāḥ //
MBh, 3, 99, 10.2 svaṃ svaṃ tejaḥ samādadhyus tathā brahmarṣayo 'malāḥ //
MBh, 3, 145, 40.1 bhāgīrathīṃ sutīrthāṃ ca śītāmalajalāṃ śivām /
MBh, 3, 151, 6.2 haṃsakāraṇḍavoddhūtaiḥ sṛjadbhir amalaṃ rajaḥ //
MBh, 3, 213, 43.1 rukmavedinibhās tās tu candralekhā ivāmalāḥ /
MBh, 3, 275, 18.2 yakṣādhipaśca bhagavāṃstathā saptarṣayo 'malāḥ //
MBh, 5, 17, 8.2 devarṣayo mahābhāgāstathā brahmarṣayo 'malāḥ /
MBh, 5, 44, 21.1 naivarkṣu tanna yajuḥṣu nāpyatharvasu na caiva dṛśyatyamaleṣu sāmasu /
MBh, 6, BhaGī 14, 14.2 tadottamavidāṃ lokānamalānpratipadyate //
MBh, 7, 170, 18.1 tathāpare dyotamānā jyotīṃṣīvāmbare 'male /
MBh, 8, 68, 20.3 divaś cyutair bhūr atidīptimadbhir naktaṃ grahair dyaur amaleva dīptaiḥ //
MBh, 8, 68, 61.2 tamo nihatyābhyuditau yathāmalau śaśāṅkasūryāv iva raśmimālinau //
MBh, 9, 29, 54.1 śītāmalajalaṃ hṛdyaṃ dvitīyam iva sāgaram /
MBh, 9, 49, 30.3 vrajantaṃ lokam amalam apaśyad devapūjitam //
MBh, 9, 60, 52.2 vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham //
MBh, 9, 64, 19.1 kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva /
MBh, 12, 52, 21.2 bhīṣma drakṣyasi tattvena jale mīna ivāmale //
MBh, 12, 98, 3.3 yajñair dānaiśca rājāno bhavanti śucayo 'malāḥ //
MBh, 12, 191, 4.2 ākrīḍā vividhā rājan padminyaścāmalodakāḥ //
MBh, 12, 255, 10.2 yajñāt prajā prabhavati nabhaso 'mbha ivāmalam //
MBh, 12, 261, 2.2 vimuktāḥ sarvapāpebhyaścaranti śucayo 'malāḥ //
MBh, 12, 289, 33.2 karotyamalam ātmānaṃ bhāskaropamadarśanam //
MBh, 12, 289, 41.1 sa śīghram amalaprajñaḥ karma dagdhvā śubhāśubham /
MBh, 12, 290, 75.1 paramātmānam āsādya tadbhūtāyatanāmalāḥ /
MBh, 12, 296, 11.1 budhyate ca parāṃ buddhiṃ viśuddhām amalāṃ yadā /
MBh, 12, 328, 2.2 śrutvā bhaveyaṃ yat pūtaḥ śaraccandra ivāmalaḥ //
MBh, 13, 8, 18.1 paśyāmi lokān amalāñchucīn brāhmaṇayāyinaḥ /
MBh, 13, 14, 97.1 yāvacchaśāṅkaśakalāmalabaddhamaulir na prīyate paśupatir bhagavānmameśaḥ /
MBh, 13, 94, 18.2 amalo hyeṣa tapasā prītaḥ prīṇāti devatāḥ //
MBh, 13, 110, 112.2 bhogavāṃstejasā bhāti sahasrāṃśur ivāmalaḥ //
MBh, 13, 126, 41.2 divi vā bhuvi vā kiṃcit paśyāmyamaladarśanāḥ //
MBh, 14, 35, 40.2 vidhūtapāpmā pravimucya bandhanaṃ sa sarvalokān amalān samaśnute //
MBh, 14, 47, 3.2 nirṇiktatamasaḥ pūtā vyutkrāntarajaso 'malāḥ //
MBh, 14, 51, 11.2 hasitaṃ te 'malā jyotsnā ṛtavaścendriyānvayāḥ //
MBh, 15, 39, 7.1 devāśca dānavāścaiva tathā brahmarṣayo 'malāḥ /
Rāmāyaṇa
Rām, Bā, 6, 9.2 muditāḥ śīlavṛttābhyāṃ maharṣaya ivāmalāḥ //
Rām, Bā, 36, 18.2 kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham //
Rām, Bā, 36, 30.1 surasenāgaṇapatiṃ tatas tam amaladyutim /
Rām, Ay, 74, 20.2 śītalāmalapānīyāṃ mahāmīnasamākulām //
Rām, Ay, 74, 21.1 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
Rām, Ār, 17, 10.1 samṛddhārthasya siddhārthā muditāmalavarṇinī /
Rām, Su, 3, 9.2 taptahāṭakaniryūhai rājatāmalapāṇḍuraiḥ //
Rām, Su, 13, 18.3 dadarśa śuklapakṣādau candrarekhām ivāmalām //
Rām, Su, 27, 5.1 śubhaṃ punar hemasamānavarṇam īṣadrajodhvastam ivāmalākṣyāḥ /
Rām, Yu, 72, 33.1 vividham amalaśastrabhāsvaraṃ tad dhvajagahanaṃ vipulaṃ mahārathaiśca /
Rām, Utt, 31, 21.1 puṣpareṇvanuliptāṅgīṃ jalaphenāmalāṃśukām /
Rām, Utt, 33, 14.1 rājendrāmalapadmākṣapūrṇacandranibhānana /
Abhidharmakośa
AbhidhKo, 1, 2.1 prajñāmalā sānucarābhidharmaḥ tatprāptaye yāpi ca yacca śāstram /
AbhidhKo, 2, 9.1 dṛgbhāvanāśaikṣapathe nava trīṇi amalaṃ trayam /
AbhidhKo, 2, 12.1 kāmāptamamalaṃ hitvā rūpāptaṃ strīpumindriye /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 5, 3.1 yenābhivṛṣṭam amalaṃ śālyannaṃ rājate sthitam /
AHS, Sū., 5, 8.2 paścimodadhigāḥ śīghravahā yāś cāmalodakāḥ //
AHS, Cikitsitasthāna, 4, 42.1 kolalājāmaladrākṣāpippalīnāgarāṇi vā /
AHS, Utt., 40, 79.1 vipulāmalavijñānamahāmunimatānugam /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 100.2 avatīrṇo 'smi puline komalāmalavāluke //
BKŚS, 16, 10.1 kiṃ ca devakumāro 'pi divyajñānāmalāśayaḥ /
BKŚS, 17, 169.1 dvijo 'haṃ merukailāsatulyāmalakulodbhavaḥ /
BKŚS, 20, 28.1 tasminn abhinavāmbhodakumbhāmbhaḥkṣālanāmale /
BKŚS, 20, 241.1 karṇikārāmalair aṅgaiḥ pṛthulair jaghanasthalaiḥ /
BKŚS, 22, 262.2 muktvā kāpālikākalpam amalām akarot tanum //
BKŚS, 24, 65.2 rāghavotkṛttamūrdhnas tu śambūkasyāmalaṃ yaśaḥ //
BKŚS, 27, 85.1 amalānantapuṇyatvāt sarvajñāś cakravartinaḥ /
Daśakumāracarita
DKCar, 2, 5, 6.1 atarkayaṃ ca kva gatā sā mahāṭavī kuta idamūrdhvāṇḍasaṃpuṭollekhi śaktidhvajaśikharaśūlotsedhaṃ saudhamāgatam kva ca tadaraṇyasthalīsamāstīrṇaṃ pallavaśayanam kutastyaṃ cedamindugabhastisaṃbhārabhāsuraṃ haṃsatūladukūlaśayanam eṣa ca ko nu śītaraśmikiraṇarajjudolāparibhraṣṭamūrchita ivāpsarogaṇaḥ svairasuptaḥ sundarījanaḥ kā ceyaṃ devīvāravindahastā śāradaśaśāṅkamaṇḍalāmaladukūlottaracchadam adhiśete śayanatalam //
Kirātārjunīya
Kir, 4, 30.2 prakurvate vāridarodhanirgatāḥ parasparālāpam ivāmalā diśaḥ //
Kir, 6, 32.2 amalena tasya dhṛtasaccaritāś caritena cātiśayitā munayaḥ //
Kir, 10, 24.2 śaradamalatale sarojapāṇau ghanasamayena vadhūr ivālalambe //
Kir, 12, 26.2 jyotiramalavapuṣo 'pi raver abhibhūya vṛtra iva bhīmavigrahaḥ //
Kir, 16, 62.2 vikasadamaladhāmnāṃ prāpa nīlotpalānāṃ śriyam adhikaviśuddhāṃ vahnidāhād iva dyauḥ //
Kumārasaṃbhava
KumSaṃ, 6, 69.1 acchinnāmalasaṃtānāḥ samudrormyanivāritāḥ /
KumSaṃ, 7, 23.2 karṇāvasaktāmaladantapatraṃ mātā tadīyaṃ mukham unnamayya //
KumSaṃ, 7, 32.1 babhūva bhasmaiva sitāṅgarāgaḥ kapālam evāmalaśekharaśrīḥ /
KumSaṃ, 7, 33.1 śaṅkhāntaradyoti vilocanaṃ yad antarniviṣṭāmalapiṅgatāram /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.1 haṃsīva dhavalaś candraḥ sarāṃsīvāmalaṃ nabhaḥ /
Kāvyālaṃkāra
KāvyAl, 2, 63.2 vicitrabarhābharaṇāśca barhiṇo babhur divīvāmalavigrahā grahāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 70.1 nirguṇāya namastubhyaṃ niṣkalāyāmalātmane /
KūPur, 1, 1, 113.3 ṛgyajuḥsāmasaṃjñaṃ tat pavitramamalaṃ padam //
KūPur, 1, 1, 120.2 devadeva hṛṣīkeśa nātha nārāyaṇāmala /
KūPur, 1, 2, 16.2 prāṇāyāmādiṣu ratān dūrāt pariharāmalān //
KūPur, 1, 11, 23.2 svābhāvikī ca tanmūlā prabhā bhānorivāmalā //
KūPur, 1, 11, 76.2 śivomā paramā śaktiranantā niṣkalāmalā /
KūPur, 1, 11, 297.1 mām anāśritya paramaṃ nirvāṇamamalaṃ padam /
KūPur, 1, 15, 49.1 saṃcintya manasā devaḥ sarvajñānamayo 'malaḥ /
KūPur, 1, 15, 169.1 athānantavapuḥ śrīmān yogī nārāyaṇo 'malaḥ /
KūPur, 1, 15, 190.1 jayādidevāmarapūjitāṅghre vibhāgahīnāmalatattvarūpa /
KūPur, 1, 15, 200.2 trikālahīnāmaladhāmadhāmne namo maheśāya namaḥ śivāya //
KūPur, 1, 16, 19.3 jayānādimadhyāntavijñānamūrte jayāśeṣakalpāmalānandarūpa //
KūPur, 1, 19, 8.1 samprāpya puṃstvamamalaṃ sudyumna iti viśrutaḥ /
KūPur, 1, 20, 38.2 apaśyadamalāṃ sītāṃ rākṣasībhiḥ samāvṛtām //
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 1, 24, 89.1 paśya tvamātmanātmānamātmīyamamalaṃ padam /
KūPur, 1, 25, 53.1 tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam /
KūPur, 1, 25, 83.1 ādimadhyāntahīnāya svabhāvāmaladīptaye /
KūPur, 1, 25, 86.1 nirvikārāya satyāya nityāyāmalatejase /
KūPur, 1, 30, 29.1 namo bhavāyāmalayogadhāmne sthāṇuṃ prapadye giriśaṃ purāṇam /
KūPur, 1, 31, 48.1 śaṅkukarṇo 'tha muktātmā tadātmā sarvago 'malaḥ /
KūPur, 1, 49, 39.1 ekā bhagavato mūrtirjñānarūpā śivāmalā /
KūPur, 2, 2, 25.1 yathā svaprabhayā bhāti kevalaḥ sphaṭiko 'malaḥ /
KūPur, 2, 2, 49.2 nirguṇāmalarūpasya yattadaiśvaryamuttamam //
KūPur, 2, 4, 31.2 procyate bhagavān brahmā mahān brahmayo 'malaḥ //
KūPur, 2, 5, 2.2 nṛtyamānaṃ mahādevaṃ viṣṇunā gagane 'male //
KūPur, 2, 5, 45.1 bhavatprasādādamale parasmin parameśvare /
KūPur, 2, 11, 121.1 jñātaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ /
KūPur, 2, 15, 4.1 chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau /
KūPur, 2, 18, 95.1 nivedayeta svātmānaṃ viṣṇāvamalatejasi /
KūPur, 2, 34, 67.1 tathā vai saṃgato devaḥ kūṭasthaḥ sarvago 'malaḥ /
KūPur, 2, 37, 46.1 upāsyamānamamalairyogibhirbrahmavittamaiḥ /
KūPur, 2, 37, 134.2 etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ //
Laṅkāvatārasūtra
LAS, 1, 1.10 cittasvabhāvanayadharmavidhiṃ nairātmyaṃ dṛṣṭivigataṃ hyamalam /
Liṅgapurāṇa
LiPur, 1, 14, 12.2 amalaṃ nirguṇaṃ sthānaṃ praviṣṭā viśvamīśvaram //
LiPur, 1, 17, 16.2 dadarśa nidrāviklinnanīrajāmalalocanaḥ //
LiPur, 1, 44, 29.1 kuṇḍale cāmale divye vajraṃ caiva varāyudham /
LiPur, 1, 52, 46.2 nīle tu vaiḍūryamaye siddhā brahmarṣayo 'malāḥ //
LiPur, 1, 62, 19.2 iṣṭadaṃ paramaṃ śuddhaṃ pavitramamalaṃ param //
LiPur, 1, 64, 118.2 pravṛttau vā nivṛttau vā karmaṇas te 'malā matiḥ //
LiPur, 1, 65, 135.1 bhūtālayo bhūtapatirahorātro malo 'malaḥ /
LiPur, 1, 72, 87.2 nabhasyamalanakṣatre tārāmadhya ivoḍurāṭ //
LiPur, 1, 75, 22.1 jñānināṃ sūkṣmamamalaṃ bhavetpratyakṣamavyayam /
LiPur, 1, 89, 29.2 samāpnuyādyogamimaṃ mahātmā maharṣayaścaivam aninditāmalāḥ //
LiPur, 2, 19, 36.1 smarāmi biṃbāni yathākrameṇa raktāni padmāmalalocanāni /
LiPur, 2, 21, 64.2 śāntyatītā tataḥ śāntirvidyā nāma kalāmalā //
Matsyapurāṇa
MPur, 78, 2.1 vasantāmalasaptamyāṃ snātaḥ sangaurasarṣapaiḥ /
MPur, 79, 2.1 māghasyāmalapakṣe tu pañcamyāṃ laghubhuṅnaraḥ /
MPur, 100, 8.1 kasmādvibhūtir amalāmaramartyapūjyā jātā ca sarvavijitāmarasundarīṇām /
MPur, 114, 26.3 ṛṣyavantaprasūtās tā nadyo'malajalāḥ śubhāḥ //
MPur, 116, 21.1 sa tām arasapānīyāṃ satāragaganāmalām /
MPur, 119, 22.2 suśītāmalapānīyā jalajaiśca virājitā //
MPur, 120, 42.1 phālgunāmalapakṣānte rājā svapne purūravāḥ /
MPur, 148, 100.1 himācalābhe sitakarṇacāmare suvarṇapadmāmalasundarasraji /
MPur, 150, 115.2 praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ //
MPur, 153, 42.1 babhau kṛṣṇacchavir daityaḥ śaradīvāmalaṃ saraḥ /
MPur, 154, 262.1 namo'stu te kālakalātigāya namo nisargāmalabhūṣaṇāya /
MPur, 154, 373.2 atyadbhutāsyaho putri jñānamūrtirivāmalā /
MPur, 154, 396.3 bhavatprasādāmalavārisekataḥ phalena kācit tapasā niyujyate //
MPur, 159, 15.2 namo viśālāmalalocanāya namo viśākhāya mahāvratāya //
MPur, 159, 18.3 nirīkṣya netrairamalaiḥ sureśāñśatrūnhaniṣyāmi gatajvarāḥ stha //
MPur, 168, 16.1 hutāśanajvalitaśikhojjvalatprabham upasthitaṃ śaradamalārkatejasam /
Narasiṃhapurāṇa
NarasiṃPur, 1, 7.2 ete cānye ca bahavaḥ saśiṣyā munayo 'malāḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 3, 8.3 dīpayantī yathā sarvaṃ prabhā bhānumivāmalā //
Suśrutasaṃhitā
Su, Sū., 28, 5.1 dhruvaṃ tu maraṇaṃ riṣṭe brāhmaṇaistat kilāmalaiḥ /
Su, Sū., 45, 22.1 nadyaḥ śīghravahā laghvyaḥ proktā yāścāmalodakāḥ /
Su, Sū., 45, 24.1 tatra sarveṣāṃ bhaumānāṃ grahaṇaṃ pratyūṣasi tatra hyamalatvaṃ śaityaṃ cādhikaṃ bhavati sa eva cāpāṃ paro guṇa iti //
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Su, Cik., 24, 66.2 pakṣmalaṃ viśadaṃ kāntamamalojjvalamaṇḍalam //
Su, Cik., 24, 67.1 netramañjanasaṃyogādbhaveccāmalatārakam /
Su, Ka., 8, 88.1 rajaḥpurīṣendriyajaṃ hi viddhi sphoṭaṃ vipakvāmalapīlupāṇḍum /
Su, Utt., 39, 138.2 dāḍimāmalamudgānāṃ yūṣaścānilapaittike //
Su, Utt., 47, 32.1 piṣṭaiḥ sapadmakayutairapi sārivādyaiḥ sekaṃ jalaiśca vitaredamalaiḥ suśītaiḥ /
Sūryaśataka
SūryaŚ, 1, 4.2 te sāndrībhūya sadyaḥ kramaviśadadaśāśādaśālīviśālaṃ śaśvat sampādayanto 'mbaram amalam alaṃ maṅgalaṃ vo diśantu //
Viṣṇupurāṇa
ViPur, 1, 3, 1.2 nirguṇasyāprameyasya śuddhasyāpy amalātmanaḥ /
ViPur, 1, 9, 51.2 tat padaṃ paramaṃ viṣṇoḥ praṇamāmi sadāmalam //
ViPur, 1, 9, 81.2 kṣiptvā kṣīrābdhipayasi śaradabhrāmalatviṣi //
ViPur, 1, 9, 126.2 tyajyante te narāḥ sadyaḥ saṃtyaktā ye tvayāmale //
ViPur, 1, 10, 13.2 sutapāḥ śukra ity ete sarve saptarṣayo 'malāḥ //
ViPur, 1, 17, 89.2 tām āpnotyamale nyasya keśave hṛdayaṃ naraḥ //
ViPur, 1, 20, 12.1 nityānitya prapañcātman niṣprapañcāmalāśraya /
ViPur, 1, 22, 51.1 evaṃprakāram amalaṃ nityaṃ vyāpakam akṣayam /
ViPur, 1, 22, 66.1 ātmānam asya jagato nirlepam aguṇāmalam /
ViPur, 2, 3, 25.2 avāpya tāṃ karmamahīm anante tasmiṃllayaṃ ye tvamalāḥ prayānti //
ViPur, 2, 5, 14.2 sahasraśirasā vyaktasvastikāmalabhūṣaṇaḥ //
ViPur, 2, 7, 13.2 sanandanādyāḥ kathitā maitreyāmalacetasaḥ //
ViPur, 2, 8, 107.1 evametatpadaṃ viṣṇostṛtīyamamalātmakam /
ViPur, 3, 7, 7.2 na bhavanti narā yena tatkarma kathayāmalam //
ViPur, 3, 7, 23.1 sphaṭikagiriśilāmalaḥ kva viṣṇurmanasi nṛṇāṃ kva ca matsarādidoṣaḥ /
ViPur, 3, 12, 3.1 prasnigdhāmalakeśaśca sugandhaścāruveṣadhṛk /
ViPur, 3, 17, 34.2 tamanidhanamaśeṣabījabhūtaṃ prabhumamalaṃ praṇatāḥ sma vāsudevam //
ViPur, 4, 2, 90.1 samastabhūtād amalād anantātsarveśvarād anyad anādimadhyāt /
ViPur, 4, 6, 33.1 tataḥ prasphuraducchvasitāmalakapolakāntir bhagavān uḍupatiḥ kumāram āliṅgya sādhu sādhu vatsa prājño 'sīti budha iti tasya ca nāma cakre //
ViPur, 4, 6, 48.1 tayā saha sa cāvanipatir alakāyāṃ caitrarathādivaneṣvamalapadmakhaṇḍeṣu mānasādisaraḥsvatiramaṇīyeṣu ramamāṇa ekaṣaṣṭivarṣāṇyanudinapravardhamānapramodo 'nayat //
ViPur, 4, 13, 19.1 satrājito 'py amalamaṇiratnasanāthakaṇṭhatayā sūrya iva tejobhir aśeṣadigantarāṇy udbhāsayan dvārakāṃ viveśa //
ViPur, 4, 13, 32.1 sāśvaṃ ca taṃ nihatya siṃho 'py amalamaṇiratnam āsyāgreṇādāya gantum abhyudyataḥ ṛkṣādhipatinā jāmbavatā dṛṣṭo ghātitaś ca //
ViPur, 4, 13, 33.1 jāmbavān apy amalamaṇiratnam ādāya svabilaṃ praviveśa //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 15, 13.0 tac ca rūpam utphullapadmadalāmalākṣim atyujjvalapītavastradhāryamalakirīṭakeyūrahārakaṭakādiśobhitam udāracaturbāhuśaṅkhacakragadādharam atiprarūḍhavairānubhāvād aṭanabhojanasnānāsanaśayanādiṣv aśeṣāvasthāntareṣu nānyatropayayāvasya cetasaḥ //
ViPur, 4, 24, 99.1 anantaraṃ cāśeṣakaler avasāne niśāvasāne vibuddhānām iva teṣām eva janapadānām amalasphaṭikadalaśuddhā matayo bhaviṣyanti //
ViPur, 4, 24, 138.2 tasya pāpam aśeṣaṃ vai praṇaśyaty amalātmanaḥ //
ViPur, 5, 3, 3.1 tajjanmadinamatyarthamāhlādyamaladiṅmukham /
ViPur, 5, 10, 6.2 avabodhairmanāṃsīva saṃbandhamamalātmanām //
ViPur, 5, 17, 32.1 jñānātmakasyāmalasattvarāśer apetadoṣasya sadā sphuṭasya /
ViPur, 5, 18, 36.2 kundāmalāṅgam unnidrapadmapatrāruṇekṣaṇam //
ViPur, 5, 19, 23.2 dadau puṣpāṇi cārūṇi gandhavantyamalāni ca //
ViPur, 5, 37, 69.2 brahmabhūte 'vyaye 'cintye vāsudevamaye 'male //
ViPur, 6, 7, 22.1 nirvāṇamaya evāyam ātmā jñānamayo 'malaḥ /
ViPur, 6, 7, 105.1 akalyāṇopabhogaiś ca kṣīṇapāpo 'malas tataḥ /
ViPur, 6, 8, 33.2 jyeṣṭhāmūle 'male pakṣe dvādaśyām upavāsakṛt //
ViPur, 6, 8, 56.3 muktiṃ cetasi yaḥ sthito 'maladhiyāṃ puṃsāṃ dadāty avyayaḥ /
Viṣṇusmṛti
ViSmṛ, 47, 10.1 vratam etat purā bhūmiṃ kṛtvā saptarṣayo 'malāḥ /
ViSmṛ, 99, 10.1 tathā suvarṇe vimale ca rūpye ratneṣu vastreṣv amaleṣu bhūme /
Yogasūtrabhāṣya
YSBhā zu YS, 2, 27.1, 13.1 etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti //
Śatakatraya
ŚTr, 2, 31.1 saṃsāre 'sminn asāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅgavyastadhairyaṃ katham amaladhiyo mānasaṃ saṃvidadhyuḥ /
ŚTr, 2, 91.1 sudhāśubhraṃ dhāma sphuradamalaraśmiḥ śaśadharaḥ priyāvaktrāmbhojaṃ malayajarajaś cātisurabhiḥ /
ŚTr, 3, 105.1 jīrṇāḥ kanthā tataḥ kiṃ sitam amalapaṭaṃ paṭṭasūtraṃ tataḥ kiṃ ekā bhāryā tataḥ kiṃ hayakarisugaṇair āvṛto vā tataḥ kim /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 7.2 jyotsnādukūlamamalaṃ rajanī dadhānā vṛddhiṃ prayātyanudinaṃ pramadeva bālā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 16.2 dṛśyam etan mṛṣā sarvaṃ eko 'haṃ cidraso 'malaḥ //
Aṣṭāvakragīta, 5, 4.1 pratyakṣam apy avastutvād viśvaṃ nāsty amale tvayi /
Aṣṭāvakragīta, 15, 13.1 ekasminn avyaye śānte cidākāśe 'male tvayi /
Bhadrabāhucarita
Bhadrabāhucarita, 1, 7.2 dhunute tanute śuddhajainamārge 'malāṃ matim //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 8.2 bhavatānuditaprāyaṃ yaśo bhagavato 'malam /
BhāgPur, 1, 5, 28.1 itthaṃ śaratprāvṛṣikāv ṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam /
BhāgPur, 1, 6, 28.1 evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ /
BhāgPur, 1, 7, 4.1 bhaktiyogena manasi samyak praṇihite 'male /
BhāgPur, 1, 8, 20.1 tathā paramahaṃsānāṃ munīnām amalātmanām /
BhāgPur, 1, 9, 8.1 anye ca munayo brahman brahmarātādayo 'malāḥ /
BhāgPur, 1, 10, 23.2 paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṃ parimārṣṭum arhati //
BhāgPur, 1, 11, 37.1 uddāmabhāvapiśunāmalavalguhāsavrīḍāvalokanihato madano 'pi yāsām /
BhāgPur, 1, 12, 8.1 aṅguṣṭhamātram amalaṃ sphuratpuraṭamaulinam /
BhāgPur, 2, 2, 11.2 snigdhāmalākuñcitanīlakuntalair virocamānānanahāsapeśalam //
BhāgPur, 3, 1, 4.1 na hy alpārthodayas tasya vidurasyāmalātmanaḥ /
BhāgPur, 3, 14, 25.2 bhasmāvaguṇṭhāmalarukmadeho devas tribhiḥ paśyati devaras te //
BhāgPur, 3, 14, 50.1 antar bahiś cāmalam abjanetraṃ svapūruṣecchānugṛhītarūpam /
BhāgPur, 3, 15, 13.1 ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ /
BhāgPur, 3, 15, 22.1 vāpīṣu vidrumataṭāsv amalāmṛtāpsu preṣyānvitā nijavane tulasībhir īśam /
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 16, 9.1 yeṣāṃ bibharmy aham akhaṇḍavikuṇṭhayogamāyāvibhūtir amalāṅghrirajaḥ kirīṭaiḥ /
BhāgPur, 3, 19, 30.2 namo namas te 'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye /
BhāgPur, 3, 20, 5.1 tayoḥ saṃvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ /
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
BhāgPur, 3, 27, 21.2 animittanimittena svadharmeṇāmalātmanā /
BhāgPur, 3, 28, 28.2 mālāṃ madhuvratavarūthagiropaghuṣṭāṃ caityasya tattvam amalaṃ maṇim asya kaṇṭhe //
BhāgPur, 3, 28, 29.2 yad visphuranmakarakuṇḍalavalgitena vidyotitāmalakapolam udāranāsam //
BhāgPur, 4, 1, 40.2 citraketupradhānās te sapta brahmarṣayo 'malāḥ //
BhāgPur, 4, 1, 47.2 tasyāṃ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ //
BhāgPur, 4, 1, 56.2 dṛśyād adabhrakaruṇena vilokanena yacchrīniketam amalaṃ kṣipatāravindam //
BhāgPur, 4, 6, 11.1 nānāmalaprasravaṇair nānākandarasānubhiḥ /
BhāgPur, 4, 7, 10.2 śivāvalokād abhavaccharaddhrada ivāmalaḥ //
BhāgPur, 4, 9, 11.1 bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo bhūyād ananta mahatām amalāśayānām /
BhāgPur, 4, 12, 38.2 abhūttrayāṇāṃ lokānāṃ cūḍāmaṇirivāmalaḥ //
BhāgPur, 4, 13, 36.1 tasmātpuruṣa uttasthau hemamālyamalāmbaraḥ /
BhāgPur, 4, 21, 26.1 yūyaṃ tadanumodadhvaṃ pitṛdevarṣayo 'malāḥ /
BhāgPur, 4, 23, 37.1 muktānyasaṅgo bhagavatyamalāṃ bhaktimudvahan /
BhāgPur, 11, 3, 40.2 tasmin viśuddha upalabhyata ātmatattvaṃ sākṣād yathāmaladṛśoḥ savitṛprakāśaḥ //
BhāgPur, 11, 5, 23.1 haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ /
BhāgPur, 11, 5, 40.3 prāyo bhaktā bhagavati vāsudeve 'malāśayāḥ //
BhāgPur, 11, 6, 47.2 brahmākhyaṃ dhāma te yānti śāntāḥ saṃnyāsino 'malāḥ //
BhāgPur, 11, 17, 36.2 madbhaktas tīvratapasā dagdhakarmāśayo 'malaḥ //
Bhāratamañjarī
BhāMañj, 1, 278.1 rājañjātastvamevāsyām ambhasīvāmale raviḥ /
BhāMañj, 5, 168.2 na vikārāśca kaṭukā bhavantyamalacetasām //
BhāMañj, 6, 69.1 śevālenaiva salilaṃ rajasevāmalaṃ nabhaḥ /
BhāMañj, 6, 490.1 maṇikāñcanacitreṣu kalaśeṣvamalāmbhasaḥ /
BhāMañj, 8, 193.2 uvāca dvirna saṃdhatte karṇa ityamalāśayaḥ //
Bījanighaṇṭu
BījaN, 1, 14.2 kathitaṃ kavacaṃ bījaṃ kulācārapriye 'male huṃ //
Dhanvantarinighaṇṭu
DhanvNigh, 6, 7.2 varṇyaṃ viṣaghnamamalaṃ harati prasahya vṛṣyaṃ punarnavakaraṃ kurute cirāyuḥ //
Garuḍapurāṇa
GarPur, 1, 1, 1.7 oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
GarPur, 1, 1, 1.8 sakalakaraṇahīnaṃ sarvabhūtasthitaṃ taṃ harim amalam amāyaṃ sarvagaṃ vanda ekam //
GarPur, 1, 5, 18.1 sutapāḥ śukra ityete sarve saptarṣayo 'malāḥ /
GarPur, 1, 19, 13.2 ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam //
GarPur, 1, 33, 4.2 dhyāyet sudarśanaṃ devaṃ hṛdi padme 'male śubhe //
GarPur, 1, 39, 3.2 imaṃ tu pūjayenmadhye prabhūtāmalasaṃjñakam /
GarPur, 1, 50, 68.1 nivedayecca ātmānaṃ viṣṇave 'malatejase /
GarPur, 1, 65, 57.1 bhūpānāmamalaṃ ślakṣṇaṃ viparītaṃ ca duḥkhinām /
GarPur, 1, 68, 31.1 ṣaṭkoṭi śuddham amalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvam apetadoṣam /
GarPur, 1, 124, 10.2 kukkureṇa sahaivābhūdgaṇo matpārśvago 'malaḥ //
GarPur, 1, 145, 11.1 dagdhā jatugṛhe vīrāste muktāḥ svadhiyāmalāḥ //
GarPur, 1, 164, 32.1 akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalaṃ ca yat /
Gītagovinda
GītGov, 1, 26.1 amalakamaladalalocana bhavamocana e /
GītGov, 7, 3.2 mama viphalam idam amalarūpam api yauvanam //
GītGov, 7, 42.2 maṇisaram amalam tārakapaṭalam nakhapadaśaśibhūṣite //
Kathāsaritsāgara
KSS, 4, 2, 26.2 sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 5.2, 1.0 yadi hy aṇur anādyavidyoparuddhacicchaktir na bhavet tadānīṃ nityavyāpakacicchaktyāspadatve satyapi kathaṃ bhavāvasthāyāṃ bhogalakṣaṇasyārthasya niṣpattaye paśoridaṃ pāśavaṃ paśūcitaṃ kalādyuttejanaṃ svasāmarthyasyānviṣyaty apekṣate muktinimittaṃ ca kathaṃ śāmbhavaṃ balam anveṣate nānyathā balaṃ pratīkṣate pāśānabhyupagame sati svabhāvata evāmalacitsvarūpatvāt tadanveṣaṇasyānarthakyāt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 462.3 chatraṃ coṣṇīṣamamalaṃ pāduke cāpyupānahau //
Rasahṛdayatantra
RHT, 1, 18.2 yadyogagamyamamalaṃ manaso'pi na gocaraṃ tattvam //
RHT, 4, 12.2 devamukhatulyamamalaṃ patitaṃ satvaṃ tathā vindyāt //
RHT, 8, 12.1 athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /
Rasamañjarī
RMañj, 2, 42.2 piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
RMañj, 9, 34.1 prakṣālane bhage nityaṃ kṛte cāmalavalkalaiḥ /
Rasaprakāśasudhākara
RPSudh, 3, 33.1 amalalohamayena ca darviṇā rasavaraṃ niyataṃ parimardayet /
RPSudh, 8, 5.1 eka eva kathitastu so'malaḥ svedito'pi saha cūrṇajalena /
Rasaratnasamuccaya
RRS, 1, 47.2 yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvam //
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 16, 124.1 pītavarṇā gurusnigdhā pṛṣṭhato granthilāmalā /
Rasendracintāmaṇi
RCint, 8, 169.1 samamasṛṇāmalapātre lauhe lauhena mardayecca punaḥ /
RCint, 8, 172.5 kāntakrāmakamamalaṃ saṃcarvya rasaṃ pibed gilenna tu tat //
Rasendracūḍāmaṇi
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
Rasendrasārasaṃgraha
RSS, 1, 74.1 piṣṭaṃ pāṃśupaṭupragāḍham amalaṃ vajryambunā naikaśaḥ sūtaṃ dhātugataṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /
Rasārṇava
RArṇ, 7, 73.2 śodhitaḥ saptavārāṇi gandhako jāyate'malaḥ //
RArṇ, 10, 11.1 tīvratvaṃ jāyate svedāt amalatvaṃ ca mardanāt /
Rājanighaṇṭu
RājNigh, Āmr, 263.1 yasyājasravikasvarāmalayaśaḥprāgbhārapuṣpodgamaḥ sāścaryaṃ vibudhepsitāni phalati śrīmān karaḥ svardrumaḥ /
RājNigh, 13, 20.1 ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /
RājNigh, 13, 170.2 yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
Skandapurāṇa
SkPur, 23, 24.2 kuṇḍale cāmale divye vajraṃ caiva varāyudham //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 4.2, 14.0 te sāndrībhūya ghanatāṃ prāpyāmbaraṃ vāso'malaṃ vimalamutpādayanti evaṃ marīcayo'pi sāndrībhūya sadyastatkṣaṇamambaramākāśaṃ śaśvatsarvadā vimalam utpādayanti //
Tantrāloka
TĀ, 1, 8.2 pūrve jayanti guravo guruśāstrasindhukallolakelikalanāmalakarṇadhārāḥ //
TĀ, 2, 40.1 taṃ ye paśyanti tādrūpyakrameṇāmalasaṃvidaḥ /
TĀ, 3, 179.2 ūṣmeti kathitaṃ nāma bhairaveṇāmalātmanā //
TĀ, 3, 250.1 kṣobharūpātpunastāsāmuktāḥ ṣaṭ saṃvido 'malāḥ /
TĀ, 4, 110.1 kvacitsvabhāvamamalamāmṛśannaniśaṃ sthitaḥ /
TĀ, 8, 350.2 te 'ṣṭāvapi śaktyaṣṭakayogāmalajalaruhāsanāsīnāḥ //
Ānandakanda
ĀK, 1, 2, 14.2 śoṇāmalanakhopetā rājahaṃsagatiḥ śubhā //
ĀK, 1, 5, 83.2 tīvratvaṃ janayet svedād amalatvaṃ ca mardanāt //
ĀK, 1, 6, 10.2 matsyamāṃsaṃ māṣatilayavajāmalasaktavaḥ //
ĀK, 1, 13, 35.1 rasādi puṇyamamalaṃ yaḥ seveta rasāyanam /
ĀK, 1, 19, 41.2 amalāmbusarākīrṇāḥ snānapānahitapradāḥ //
ĀK, 1, 20, 173.2 gaganākāramamalaṃ mṛgatṛṣṇāmbusannibham //
Śukasaptati
Śusa, 23, 36.4 pratipannamamalamanasāṃ na calati puṃsāṃ yugānte 'pi //
Śyainikaśāstra
Śyainikaśāstra, 5, 14.2 viśeṣeṇa sravadvāridhautāmalaśilācitāḥ //
Bhāvaprakāśa
BhPr, 6, 8, 187.2 māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 50.1 ete cānye ca rājendra sarve brahmarṣayo 'malāḥ /
GokPurS, 4, 37.2 śirobhāgo 'patat tasya tāmragaṅgājale 'male //
Haribhaktivilāsa
HBhVil, 3, 168.1 nālokayed diśo bhāgān jyotiś cakraṃ nabho 'malam /
HBhVil, 5, 76.3 hastodyacchaṅkhacakrāmbujagadam amalaṃ pītakauśeyavāsaṃ vidyotadbhāsam udyaddinakarasadṛśaṃ padmasaṃsthaṃ namāmi //
Haṃsadūta
Haṃsadūta, 1, 28.1 tvam aṣṭābhir netrair vigaladamalapremasalilair muhuḥ siktastambhāṃ catura caturāsyastutibhuvam /
Haṃsadūta, 1, 46.1 tato madhye kakṣaṃ pratinavagavākṣastavakitaṃ calanmuktālambasphuritam amalastambhanivaham /
Haṃsadūta, 1, 47.1 alinde yasyāste marakatamayī yaṣṭiramalā śayāluryāṃ rātrau madakalakalāpī kalayati /
Haṃsadūta, 1, 64.1 yadā vṛndāraṇyasmaraṇalaharīheturamalaṃ pikānāṃ veveṣṭi pratiharitam uccaiḥ kuhurutam /
Haṃsadūta, 1, 67.2 iyaṃ sā vāsantī galadamalamādhvīkapaṭalīm iṣād agre gopīramaṇa rudatī rodayati naḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
HYP, Caturthopadeśaḥ, 68.2 śuddhasuṣumṇāsaraṇau sphuṭam amalaḥ śrūyate nādaḥ //
Kokilasaṃdeśa
KokSam, 1, 91.1 tvayyākāśe subhaga taṭinīṃ lambamāne salīlaṃ bimbaṃ dṛṣṭvā payasi maṇibhaṅgāmale kampamānam /
Mugdhāvabodhinī
MuA zu RHT, 1, 18.2, 4.0 anaśvaraṃ śarīraṃ bhavatu cet tad amalaṃ nirañjanaṃ tattvaṃ brahmāvaśyaṃ prāpyate //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
MuA zu RHT, 4, 22.2, 3.3 ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //
MuA zu RHT, 8, 12.2, 2.0 athaveti vidhānāntare kevalaṃ śuddhaṃ vānyasaṃyogena varjitaṃ amalaṃ jātapūrvaśodhanaṃ triguṇaṃ cīrṇajīrṇaṃ kuryādityarthaḥ pūrvaṃ cīrṇaṃ cāraṇamāptaṃ paścājjīrṇaṃ jāraṇamāpannaṃ evaṃbhūtaṃ tāmraṃ sūtaṃ lākṣārasasannibhaṃ alaktakaprabhaṃ kurute //
MuA zu RHT, 16, 21.2, 6.1 tato'nantaraṃ bījaṃ svacchamamalaṃ dravarūpaṃ jñātvā chidrasaṃsthitaṃ kuryāt chidrāntaḥ kṣipedityabhiprāyaḥ chidrāntaḥkṣepaṇāt bījaṃ rasasyopari patati sati sūtaṃ asaṃdehaṃ yathā syāttathā badhnāti bīje chidrāntaḥkṣepaṇānantaraṃ chidramacchidraṃ syādityarthaḥ //
Rasasaṃketakalikā
RSK, 2, 14.2 ghanaghātasahaḥ snigdho raktapatro'malo mṛduḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 193.2 bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 53, 21.2 yayau pānīyamamalaṃ yathāvatsa samāhitaḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 88.3 tena devāḥ praśaṃsanti siddhāśca ṛṣayo 'malāḥ //
SkPur (Rkh), Revākhaṇḍa, 132, 13.1 te gacchantyamalaṃ sthānaṃ yatsurair api durlabham /
SkPur (Rkh), Revākhaṇḍa, 182, 29.1 tato gatāyāṃ vai lakṣmyāṃ devā brahmarṣayo 'malāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 38.1 dāhāya nāmalo vahnernāpaḥ kledāya cāmbhasaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 110.1 mattulyā sā bhavedrājñāṃ tejasā śrīrivāmalā /
SkPur (Rkh), Revākhaṇḍa, 211, 8.1 jagāmākāśamamalaṃ dṛśyamāno dvijottamaiḥ /
SkPur (Rkh), Revākhaṇḍa, 219, 2.1 tatra devāḥ sagandharvā ṛṣayo ye tathāmalāḥ /
SkPur (Rkh), Revākhaṇḍa, 226, 16.3 kālenālpena rājarṣe brahmāpyamalatāṃ gataḥ //
SkPur (Rkh), Revākhaṇḍa, 226, 18.2 amalo 'pi viśeṣeṇa vaimalyaṃ prāpsyase param //
Sātvatatantra
SātT, 2, 2.2 provāca yogam amalaṃ viśadāśayebhyo bhogān viraktiparatāṃ svayam ācacāra //
SātT, 2, 14.2 provāca tattvam amalaṃ sadayārdracittā yasmād guṇāguṇavibhāgam abhūn munīnām //
SātT, 2, 37.2 chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī //
SātT, 2, 58.2 dātā svarūpam amalaṃ pariśuddhabhāvaḥ sākṣāt svarūpaniratasya ca kiṃ nu vakṣye //
SātT, 2, 60.2 atyunnataṃ dvijakulaṃ dvijaśāpavyājāddhatvā svalokam amalaṃ tanunābhigantā //
SātT, 2, 64.1 śrīmatsuśāntam amalaṃ bhagavatpraṇītaṃ yacchraddhayā kalijanā api yānti śāntim /
SātT, 5, 41.2 tasmin kaliyuge vipra śrutvā hariyaśo 'malāḥ //
SātT, Ṣaṣṭhaḥ paṭalaḥ, 105.2 saṃkarṣaṇaḥ sīrapāṇiḥ musalāstro 'maladyutiḥ //
SātT, 8, 35.1 tatas taddharmanirato bhagavaty amalātmani /