Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 5, 8.2 bhavatānuditaprāyaṃ yaśo bhagavato 'malam /
BhāgPur, 1, 5, 28.1 itthaṃ śaratprāvṛṣikāv ṛtū harer viśṛṇvato me 'nusavaṃ yaśo 'malam /
BhāgPur, 1, 6, 28.1 evaṃ kṛṣṇamaterbrahman nāsaktasyāmalātmanaḥ /
BhāgPur, 1, 7, 4.1 bhaktiyogena manasi samyak praṇihite 'male /
BhāgPur, 1, 8, 20.1 tathā paramahaṃsānāṃ munīnām amalātmanām /
BhāgPur, 1, 9, 8.1 anye ca munayo brahman brahmarātādayo 'malāḥ /
BhāgPur, 1, 10, 23.2 paśyanti bhaktyutkalitāmalātmanā nanveṣa sattvaṃ parimārṣṭum arhati //
BhāgPur, 1, 11, 37.1 uddāmabhāvapiśunāmalavalguhāsavrīḍāvalokanihato madano 'pi yāsām /
BhāgPur, 1, 12, 8.1 aṅguṣṭhamātram amalaṃ sphuratpuraṭamaulinam /
BhāgPur, 2, 2, 11.2 snigdhāmalākuñcitanīlakuntalair virocamānānanahāsapeśalam //
BhāgPur, 3, 1, 4.1 na hy alpārthodayas tasya vidurasyāmalātmanaḥ /
BhāgPur, 3, 14, 25.2 bhasmāvaguṇṭhāmalarukmadeho devas tribhiḥ paśyati devaras te //
BhāgPur, 3, 14, 50.1 antar bahiś cāmalam abjanetraṃ svapūruṣecchānugṛhītarūpam /
BhāgPur, 3, 15, 13.1 ta ekadā bhagavato vaikuṇṭhasyāmalātmanaḥ /
BhāgPur, 3, 15, 22.1 vāpīṣu vidrumataṭāsv amalāmṛtāpsu preṣyānvitā nijavane tulasībhir īśam /
BhāgPur, 3, 16, 6.1 yasyāmṛtāmalayaśaḥśravaṇāvagāhaḥ sadyaḥ punāti jagad āśvapacād vikuṇṭhaḥ /
BhāgPur, 3, 16, 9.1 yeṣāṃ bibharmy aham akhaṇḍavikuṇṭhayogamāyāvibhūtir amalāṅghrirajaḥ kirīṭaiḥ /
BhāgPur, 3, 19, 30.2 namo namas te 'khilayajñatantave sthitau gṛhītāmalasattvamūrtaye /
BhāgPur, 3, 20, 5.1 tayoḥ saṃvadatoḥ sūta pravṛttā hy amalāḥ kathāḥ /
BhāgPur, 3, 20, 36.2 madhyaṃ viṣīdati bṛhatstanabhārabhītaṃ śānteva dṛṣṭir amalā suśikhāsamūhaḥ //
BhāgPur, 3, 27, 21.2 animittanimittena svadharmeṇāmalātmanā /
BhāgPur, 3, 28, 28.2 mālāṃ madhuvratavarūthagiropaghuṣṭāṃ caityasya tattvam amalaṃ maṇim asya kaṇṭhe //
BhāgPur, 3, 28, 29.2 yad visphuranmakarakuṇḍalavalgitena vidyotitāmalakapolam udāranāsam //
BhāgPur, 4, 1, 40.2 citraketupradhānās te sapta brahmarṣayo 'malāḥ //
BhāgPur, 4, 1, 47.2 tasyāṃ sasarja duhitṝḥ ṣoḍaśāmalalocanāḥ //
BhāgPur, 4, 1, 56.2 dṛśyād adabhrakaruṇena vilokanena yacchrīniketam amalaṃ kṣipatāravindam //
BhāgPur, 4, 6, 11.1 nānāmalaprasravaṇair nānākandarasānubhiḥ /
BhāgPur, 4, 7, 10.2 śivāvalokād abhavaccharaddhrada ivāmalaḥ //
BhāgPur, 4, 9, 11.1 bhaktiṃ muhuḥ pravahatāṃ tvayi me prasaṅgo bhūyād ananta mahatām amalāśayānām /
BhāgPur, 4, 12, 38.2 abhūttrayāṇāṃ lokānāṃ cūḍāmaṇirivāmalaḥ //
BhāgPur, 4, 13, 36.1 tasmātpuruṣa uttasthau hemamālyamalāmbaraḥ /
BhāgPur, 4, 21, 26.1 yūyaṃ tadanumodadhvaṃ pitṛdevarṣayo 'malāḥ /
BhāgPur, 4, 23, 37.1 muktānyasaṅgo bhagavatyamalāṃ bhaktimudvahan /
BhāgPur, 11, 3, 40.2 tasmin viśuddha upalabhyata ātmatattvaṃ sākṣād yathāmaladṛśoḥ savitṛprakāśaḥ //
BhāgPur, 11, 5, 23.1 haṃsaḥ suparṇo vaikuṇṭho dharmo yogeśvaro 'malaḥ /
BhāgPur, 11, 5, 40.3 prāyo bhaktā bhagavati vāsudeve 'malāśayāḥ //
BhāgPur, 11, 6, 47.2 brahmākhyaṃ dhāma te yānti śāntāḥ saṃnyāsino 'malāḥ //
BhāgPur, 11, 17, 36.2 madbhaktas tīvratapasā dagdhakarmāśayo 'malaḥ //