Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Abhidharmakośa
Bṛhatkathāślokasaṃgraha
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Kathāsaritsāgara
Rasahṛdayatantra
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Bhāvaprakāśa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Saddharmapuṇḍarīkasūtra

Carakasaṃhitā
Ca, Sū., 11, 18.2 yeṣāṃ trikālamamalaṃ jñānamavyāhataṃ sadā //
Ca, Śār., 5, 14.2 yathārkamaṇḍalaṃ bhāti bhāti sattvaṃ tathāmalam //
Mahābhārata
MBh, 1, 1, 1.7 pārāśaryavacaḥsarojam amalaṃ gītārthagandhotkaṭaṃ nānākhyānakakesaraṃ harikathāsambodhanābodhitam /
MBh, 9, 60, 52.2 vyarājatāmalaṃ caiva nabho vaiḍūryasaṃnibham //
MBh, 9, 64, 19.1 kva te tad amalaṃ chatraṃ vyajanaṃ kva ca pārthiva /
MBh, 12, 255, 10.2 yajñāt prajā prabhavati nabhaso 'mbha ivāmalam //
Rāmāyaṇa
Rām, Bā, 36, 18.2 kāñcanaṃ dharaṇīṃ prāptaṃ hiraṇyam amalaṃ śubham //
Rām, Ay, 74, 21.1 sacandratārāgaṇamaṇḍitaṃ yathā nabhaḥ kṣapāyām amalaṃ virājate /
Abhidharmakośa
AbhidhKo, 2, 9.1 dṛgbhāvanāśaikṣapathe nava trīṇi amalaṃ trayam /
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 65.2 rāghavotkṛttamūrdhnas tu śambūkasyāmalaṃ yaśaḥ //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 55.1 haṃsīva dhavalaś candraḥ sarāṃsīvāmalaṃ nabhaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 113.3 ṛgyajuḥsāmasaṃjñaṃ tat pavitramamalaṃ padam //
KūPur, 1, 11, 297.1 mām anāśritya paramaṃ nirvāṇamamalaṃ padam /
KūPur, 1, 24, 65.1 yasyāśeṣavibhāgahīnamamalaṃ hṛdyantarāvasthitaṃ tattvaṃ jyotiranantamekamacalaṃ satyaṃ paraṃ sarvagam /
KūPur, 1, 25, 53.1 tvaṃ hi tat paramaṃ brahma nirvāṇamamalaṃ padam /
KūPur, 2, 11, 121.1 jñātaṃ bhavadbhiramalaṃ prasādāt parameṣṭhinaḥ /
KūPur, 2, 37, 134.2 etat kaivalyamamalaṃ brahmabhāvaśca varṇitaḥ //
Liṅgapurāṇa
LiPur, 1, 75, 22.1 jñānināṃ sūkṣmamamalaṃ bhavetpratyakṣamavyayam /
Matsyapurāṇa
MPur, 150, 115.2 praphullāruṇapadmaughaṃ śaradīvāmalaṃ saraḥ //
MPur, 153, 42.1 babhau kṛṣṇacchavir daityaḥ śaradīvāmalaṃ saraḥ /
Suśrutasaṃhitā
Su, Śār., 10, 31.1 athāsyāḥ stanyam apsu parīkṣeta taccecchītalam amalaṃ tanu śaṅkhāvabhāsam apsu nyastam ekībhāvaṃ gacchatyaphenilam atantumannotplavate 'vasīdati vā tacchuddhamiti vidyāt tena kumārasyārogyaṃ śarīropacayo balavṛddhiśca bhavati /
Viṣṇupurāṇa
ViPur, 1, 22, 51.1 evaṃprakāram amalaṃ nityaṃ vyāpakam akṣayam /
Bhāgavatapurāṇa
BhāgPur, 1, 5, 8.2 bhavatānuditaprāyaṃ yaśo bhagavato 'malam /
BhāgPur, 3, 14, 50.1 antar bahiś cāmalam abjanetraṃ svapūruṣecchānugṛhītarūpam /
Bhāratamañjarī
BhāMañj, 6, 69.1 śevālenaiva salilaṃ rajasevāmalaṃ nabhaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, 6, 7.2 varṇyaṃ viṣaghnamamalaṃ harati prasahya vṛṣyaṃ punarnavakaraṃ kurute cirāyuḥ //
Garuḍapurāṇa
GarPur, 1, 19, 13.2 ātmanaḥ paramaṃ bījaṃ haṃsākhyaṃ sphaṭikāmalam //
GarPur, 1, 65, 57.1 bhūpānāmamalaṃ ślakṣṇaṃ viparītaṃ ca duḥkhinām /
GarPur, 1, 68, 31.1 ṣaṭkoṭi śuddham amalaṃ sphuṭatīkṣṇadhāraṃ varṇānvitaṃ laghu supārśvam apetadoṣam /
GarPur, 1, 164, 32.1 akṛcchraṃ kaphavātotthaṃ tvaggataṃ tvamalaṃ ca yat /
Kathāsaritsāgara
KSS, 4, 2, 26.2 sthiraṃ tu mahatām ekam ākalpam amalaṃ yaśaḥ //
Rasahṛdayatantra
RHT, 1, 18.2 yadyogagamyamamalaṃ manaso'pi na gocaraṃ tattvam //
Rasaratnasamuccaya
RRS, 1, 47.2 yadyogagamyamamalaṃ manaso 'pi na gocaraṃ tattvam //
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
Rasendracūḍāmaṇi
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
Rājanighaṇṭu
RājNigh, 13, 20.1 ghanaghātasahaṃ snigdhaṃ raktapattrāmalaṃ mṛdu /
RājNigh, Pānīyādivarga, 46.2 vātaghnaṃ tu śilāśirottham amalaṃ pathyaṃ laghu svādu ca śreṣṭhaṃ śyāmamṛdas tridoṣaśamanaṃ sarvāmayaghnaṃ payaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 187.2 māṇikyaṃ taraṇeḥ sujātamamalaṃ muktāphalaṃ śītagor māheyasya tu vidrumo nigaditaḥ saumyasya gārutmatam /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 13.1 alpadvāram arandhragartavivaraṃ nātyuccanīcāyataṃ samyaggomayasāndraliptam amalaṃ niḥśeṣajantūjhitam /
Mugdhāvabodhinī
MuA zu RHT, 1, 18.2, 4.0 anaśvaraṃ śarīraṃ bhavatu cet tad amalaṃ nirañjanaṃ tattvaṃ brahmāvaśyaṃ prāpyate //
MuA zu RHT, 4, 12.2, 3.0 kathaṃbhūtaṃ devamukhatulyaṃ vahninā tulyaṃ samaṃ amalaṃ nirmalaṃ haritapītaraktādidhūmarahitatvāt patitaṃ satvaṃ tathā vindyāt ghanasyetyarthaḥ //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 193.2 bhavatyevaṃ mayā prāptaṃ nirvāṇamamalaṃ śivam //