Occurrences

Śatapathabrāhmaṇa

Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 26.1 amāvāsyāyāṃ dīkṣate /
ŚBM, 6, 2, 2, 26.2 amāvāsyāyai vā adhi yajñas tāyate yato yajñastāyate tato yajñaṃ janayānīti //
ŚBM, 6, 2, 2, 27.1 yad v evāmāvāsyāyām /
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 13, 8, 1, 3.2 ayuṅgaṃ hi pitṝṇām ekanakṣatra ekanakṣatraṃ hi pitṝṇām amāvāsyāyām /
ŚBM, 13, 8, 1, 3.3 amāvāsyā vā ekanakṣatram /