Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Aṣṭādhyāyī
Mahābhārata
Manusmṛti
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rasārṇava
Rājanighaṇṭu
Tantrāloka
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 11, 3.0 yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
Atharvaprāyaścittāni
AVPr, 2, 2, 2.0 adya sāyam amāvāsyā bhaviṣyatīti //
AVPr, 2, 2, 16.0 pāthikṛtīty ācakṣate paurṇamāsyamāvāsyeti cātipanne //
AVPr, 2, 3, 2.0 adya sāyam amāvāsyā bhaviṣyatīti na pratiharaṇāya ca sa syāt //
Atharvaveda (Paippalāda)
AVP, 1, 103, 1.2 amāvāsyāyai haviṣā vidhemorjaṃ vasānā payasā na āgan //
AVP, 1, 103, 4.1 aham evāsmy amāvāsyāmā vasanti sukṛto mayīme /
Atharvaveda (Śaunaka)
AVŚ, 7, 79, 1.1 yat te devā akṛṇvan bhāgadheyam amāvāsye saṃvasanto mahitvā /
AVŚ, 7, 79, 2.1 aham evāsmy amāvāsyā mām ā vasanti sukṛto mayīme /
AVŚ, 7, 79, 3.2 amāvāsyāyai haviṣā vidhemorjaṃ duhānā payasā na āgan //
AVŚ, 7, 79, 4.1 amāvāsye na tvad etāny anyo viśvā rūpāṇi paribhūr jajāna /
AVŚ, 15, 2, 2.6 amāvāsyā ca paurṇamāsī ca pariṣkandau mano vipathaṃ mātariśvā ca pavamānaś ca vipathavāhau vātaḥ sārathī reṣmā pratodaḥ kīrtiś ca yaśaś ca puraḥsarau /
AVŚ, 15, 16, 3.0 yo 'sya tṛtīyo 'pānaḥ sāmāvāsyā //
AVŚ, 15, 17, 9.0 yad ādityam abhisaṃviśanty amāvāsyāṃ caiva tat paurṇamāsīṃ ca //
Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
BaudhDhS, 2, 1, 35.1 api vāmāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 3, 7, 5.1 amāvāsyāyāṃ paurṇamāsyāṃ vā keśaśmaśrulomanakhāni vāpayitvā brahmacārikalpena vratam upaiti //
BaudhDhS, 3, 8, 20.1 evam ekāpacayenāmāvāsyāyāḥ //
BaudhDhS, 3, 8, 21.1 amāvāsyāyāṃ grāso na vidyate //
BaudhDhS, 4, 2, 10.1 athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
BaudhŚS, 16, 1, 3.1 sa yady eko yadi bahavo 'māvāsyāyā eva ṣaḍahenopariṣṭād dīkṣante //
BaudhŚS, 16, 12, 6.0 dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyāḥ //
BaudhŚS, 16, 24, 3.0 sa tathā rājānaṃ krīṇāti yathā manyate dvirātrasya me sato 'māvāsyāyā upavasathīye 'han pūrvam ahaḥ sampatsyata uttarasminn uttaram iti //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 1.1 amāvāsyāyām aparāhṇe māsiśrāddham aparapakṣasya vāyukṣv ahaḥsu //
BhārGS, 2, 27, 6.1 amāvāsyāṃ rātriṃ suptaṃ jīvaviṣāṇe svaṃ mūtram ānīyāpasavyais triḥ pariṣiñcan parīyāt /
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 7.0 yad ahar na dṛśyeta tām amāvāsyām //
BhārŚS, 1, 1, 9.0 tatraiṣo 'tyantapradeśo ye kecana paurṇamāsīm amāvāsyāṃ vā dharmā anārabhyāmnāyanta ubhayatraiva te kriyante //
BhārŚS, 1, 6, 2.1 pūrvedyur evāmāvāsyāyām //
BhārŚS, 1, 7, 1.1 amāvāsyāyām adhivṛkṣasūrye piṇḍapitṛyajñena caranti //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 14.5 so 'māvāsyāṃ rātrim etayā ṣoḍaśyā kalayā sarvam idaṃ prāṇabhṛd anupraviśya tataḥ prātar jāyate /
Chāndogyopaniṣad
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 5.0 amāvāsyāyāṃ dohanapavitre mārjayerann āpohiṣṭhīyābhiḥ //
Gautamadharmasūtra
GautDhS, 2, 6, 2.1 amāvāsyāyāṃ pitṛbhyo dadyāt //
GautDhS, 2, 7, 35.1 amāvāsyāyāṃ ca //
GautDhS, 3, 7, 3.1 so 'māvāsyāyāṃ niśyagnim upasamādhāya prāyaś cittājyāhutīr juhoti //
GautDhS, 3, 9, 13.1 amāvāsyāyām upoṣyaikopacayena pūrvapakṣam //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 4.0 atha yad ahaś candramā na dṛśyeta tām amāvāsyām //
GobhGS, 1, 5, 7.0 yaḥ paramo vikarṣaḥ sūryacandramasoḥ sā paurṇamāsī yaḥ paramaḥ saṃkarṣaḥ sāmāvāsyā //
GobhGS, 1, 5, 8.0 yad ahas tv eva candramā na dṛśyeta tām amāvāsyāṃ kurvīta //
GobhGS, 1, 8, 24.0 aindro vaindrāgno vā māhendro vāmāvāsyāyām //
GobhGS, 1, 9, 14.0 ā sāyamāhuteḥ prātarāhutir nātyety ā prātarāhuteḥ sāyamāhutir āmāvāsyāyāḥ paurṇamāsaṃ nātyety ā paurṇamāsyā āmāvāsyam //
GobhGS, 3, 3, 20.0 aṣṭakāmāvāsyāsu nādhīyīran //
GobhGS, 4, 4, 2.0 amāvāsyāyāṃ tat śrāddham //
Gopathabrāhmaṇa
GB, 1, 5, 23, 2.1 agnyādheyam agnihotraṃ paurṇamāsyamāvāsye /
GB, 2, 1, 5, 1.0 na vai paurṇamāsyāṃ nāmāvāsyāyāṃ dakṣiṇā dīyante //
GB, 2, 1, 10, 3.1 yā pūrvāmāvāsyā sā sinīvālī /
GB, 2, 1, 10, 7.0 yad amāvāsyāyāś candramā adhi prajāyate tan mithunam //
GB, 2, 1, 12, 9.0 tad yat paurṇamāsam ārabhamāṇaḥ sarasvatyai caruṃ nirvapet sarasvate dvādaśakapālam amāvāsyā vai sarasvatī paurṇamāsaḥ sarasvān iti //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 1.1 amāvāsyāyāmaparāhṇe māsikamaparapakṣasya vāyukṣvahaḥsu //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 9.0 agnaya indrāgnibhyām ityamāvāsyāyām //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 33, 6.1 tā vā etā devatā amāvāsyāṃ rātriṃ saṃyanti /
JUB, 1, 33, 6.2 candramā amāvāsyāṃ rātrim ādityam praviśaty ādityo 'gnim //
Jaiminīyabrāhmaṇa
JB, 1, 362, 6.0 amāvāsyāṃ rātrim agnim upasamādhāya paristīrya pariṣicyaite āhutī juhuyāt //
Kauśikasūtra
KauśS, 1, 1, 33.0 yā pūrvāmāvāsyā sā sinīvālī yottarā sā kuhūḥ //
KauśS, 1, 2, 3.0 indrāgnibhyām ityamāvāsyāyām //
KauśS, 1, 5, 3.0 aindrāgnasya haviṣo 'māvāsyāyām //
KauśS, 1, 5, 6.0 yat te devā akṛṇvan bhāgadheyam ityamāvāsyāyām //
KauśS, 3, 4, 20.0 tasyā amāvāsyāyāṃ tisraḥ prādeśamātrīr ādadhāti //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 4, 1, 27.0 amāvāsyāyāṃ sakṛdgṛhītān yavān anapahatān apratīhārapiṣṭān ābhicārikaṃ paristīrya tārṣṭāghedhma āvapati //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 9, 1, 2.1 amāvāsyāyāṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati //
KauśS, 11, 4, 8.0 amāvāsyāyāṃ nidadhyād amā hi pitaro bhavanti //
KauśS, 11, 4, 13.0 śvo 'māvāsyeti gāṃ kārayate //
KauśS, 11, 8, 2.0 amāvāsyāyāṃ sāyaṃ nyahne 'hani vijñāyate //
KauśS, 13, 2, 7.1 trīṇi parvāṇi karmaṇaḥ paurṇamāsyamāvāsye puṇyaṃ nakṣatram //
KauśS, 14, 5, 25.1 amāvāsyāyāṃ ca //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 24.0 yaiva eṣāṣāḍhyā upariṣṭād amāvāsyā bhavati //
KauṣB, 1, 3, 27.0 upāpto 'māvāsyāyāṃ kāmo bhavati //
KauṣB, 3, 1, 8.0 pūrvāṃ paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasam //
KauṣB, 3, 5, 17.0 atha yad amāvāsyāyāṃ vṛdhanvantau //
KauṣB, 3, 8, 1.0 atha yad amāvāsyāyām indrāgnī yajati //
KauṣB, 3, 8, 4.0 etaj jyotir vā amāvāsyā //
KauṣB, 4, 1, 9.0 atha yad amāvāsyāyām aditiṃ yajati //
KauṣB, 4, 4, 20.0 atha yad amāvāsyāyā upavasatha aindrāgnaṃ dvādaśakapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 6, 2.0 vasiṣṭhayajñeneṣyan phālgunyām amāvāsyāyāṃ prayuṅkte //
KauṣB, 4, 6, 4.0 kṣatram amāvāsyā //
KauṣB, 4, 6, 13.0 sākaṃprasthāyyena iṣyann etasyām evāmāvāsyāyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
KauṣB, 4, 8, 4.0 sā yā tasmin kāle amāvāsyā upasaṃpadyeta //
Khādiragṛhyasūtra
KhādGS, 2, 2, 3.0 aindro māhendro vaindrāgno vāmāvāsyāyām //
KhādGS, 3, 2, 28.0 aṣṭakāmamāvāsyāṃ cāturmāsīrudagayane ca pakṣiṇīṃ rātrīm //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 4.0 amāvāsyāyām //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 8.0 barhiṣā vai pūrṇamāse vratam upayanti vatsair amāvāsyāyām //
MS, 1, 4, 15, 15.0 amāvāsyā vai sarasvatī //
MS, 1, 6, 9, 61.0 prajāpater vā etau stanau yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 9, 63.0 devānāṃ vā ete sadohavirdhāne yat paurṇamāsī cāmāvāsyā ca //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 6, 10, 38.0 paurṇamāsīm amāvāsyāṃ vā prati hotavyam //
MS, 1, 9, 5, 43.0 āyuṣe kam amāvāsyejyate //
MS, 2, 2, 7, 30.0 tasmā amāvāsyāyāṃ vaiśvadevaṃ caruṃ niravapat //
MS, 2, 2, 7, 34.0 yo rājayakṣmagṛhītaḥ syāt tasmā amāvāsyāyāṃ vaiśvadevaṃ caruṃ nirvapet //
Mānavagṛhyasūtra
MānGS, 1, 2, 20.1 paurṇamāsyām amāvāsyāyāṃ vāgneyena paśunā yajeta //
MānGS, 2, 3, 3.0 agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyām aindrāgno 'māvāsyāyām ubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyām uttaro 'māvāsyāyām //
MānGS, 2, 3, 3.0 agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyām aindrāgno 'māvāsyāyām ubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyām uttaro 'māvāsyāyām //
Pañcaviṃśabrāhmaṇa
PB, 10, 3, 11.0 etāvad vāva saṃvatsara indriyaṃ vīryaṃ yad etā rātrayo dvādaśa paurṇamāsyo dvādaśaikāṣṭakā dvādaśāmāvāsyā yāvad eva saṃvatsara indriyaṃ vīryaṃ tad etenāptvāvarunddhe dvādaśāhena //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 1.0 vāte 'māvāsyāyāṃ sarvānadhyāyaḥ //
PārGS, 3, 12, 2.0 amāvāsyāyāṃ catuṣpathe gardabhaṃ paśumālabhate //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
Taittirīyabrāhmaṇa
TB, 3, 1, 5, 15.1 athaitad amāvāsyāyā ājyaṃ nirvapati /
TB, 3, 1, 5, 15.2 kāmo vā amāvāsyā /
TB, 3, 1, 5, 15.8 amāvāsyāyai svāhā kāmāya svāhā gatyai svāheti //
Taittirīyasaṃhitā
TS, 1, 6, 7, 16.0 barhiṣā pūrṇamāse vratam upaiti vatsair amāvāsyāyām //
TS, 1, 6, 9, 1.0 prajāpatir yajñān asṛjatāgnihotraṃ cāgniṣṭomaṃ ca paurṇamāsīṃ cokthyaṃ cāmāvāsyāṃ cātirātraṃ ca //
TS, 1, 6, 9, 5.0 yāvaty amāvāsyā tāvān atirātraḥ //
TS, 1, 6, 9, 8.0 ya evaṃ vidvān amāvāsyāṃ yajate yāvad atirātreṇopāpnoti tāvad upāpnoti //
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 1.2 patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati /
TS, 2, 2, 5, 4.2 ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete /
TS, 2, 2, 5, 4.3 vaiśvānaraṃ dvādaśakapālaṃ nirvaped amāvāsyāṃ vā paurṇamāsīṃ vātipādya /
TS, 2, 5, 2, 5.1 amāvāsyāyām pyāyayanti /
TS, 2, 5, 2, 5.2 tasmād vārtraghnī pūrṇamāse 'nūcyete vṛdhanvatī amāvāsyāyām /
Taittirīyāraṇyaka
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 5, 4.0 atrāmāvāsyāyāṃ vediṃ kṛtvedhmābarhir āhared ity eke //
VaikhŚS, 3, 6, 1.0 atropavasathe 'māvāsyāyām aparāhṇe 'dhivṛkṣasūrye vā piṇḍapitṛyajñena yajate //
VaikhŚS, 3, 9, 13.0 amāvāsyāṃ rātriṃ jāgarty api vā yathāśakti jāgaraṇam //
VaikhŚS, 3, 9, 16.0 etat sarvam amāvāsyāyām //
VaikhŚS, 10, 1, 1.0 aindrāgnena sauryeṇa prājāpatyena vā nirūḍhapaśubandhena pratisaṃvatsaraṃ pratyayanaṃ pratiṣāṇmāsaṃ vā yakṣyamāṇaḥ paurṇamāsyām amāvāsyāyām āpūryamāṇapakṣe puṇye nakṣatre vā yajeta //
Vaitānasūtra
VaitS, 1, 1, 11.1 yajamāno 'māvāsyāyāṃ pūrvedyur upavatsyadbhaktam aśnāty aparāhṇe //
VaitS, 1, 1, 16.1 prātar hutvāgnihotram kuhūṃ devīm yat te devā ity amāvāsyāyām /
VaitS, 1, 3, 4.2 nāmāvāsyāyām avidhānāt //
VaitS, 1, 4, 25.2 evam amāvāsyāyām //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 57.2 agnīṣomīyo dvitīyaḥ paurṇamāsyām aindrāgno 'māvāsyāyām asaṃnayataḥ //
VārŚS, 1, 1, 1, 60.1 agnīṣomīya upāṃśuyājaḥ paurṇamāsyāṃ vaiṣṇavo 'māvāsyāyām //
VārŚS, 1, 1, 2, 26.1 caturhotrā ca paurṇamāsyāṃ prajākāmaḥ pañcahotrā cāmāvāsyāyāṃ svargakāmaḥ //
VārŚS, 1, 2, 2, 4.1 atraivāmāvāsyāyāṃ vediṃ karoti sarvaṃ sadyaḥ paurṇamāsyām //
VārŚS, 1, 2, 2, 37.1 somayājino 'māvāsyāyāṃ nityaṃ saṃnayanaṃ yathākāmy asomayājinaḥ //
VārŚS, 1, 2, 3, 1.1 amāvāsyāyām aparāhṇe piṇḍapitṛyajñāya prāgdakṣiṇaikolmukaṃ praṇayet /
VārŚS, 1, 3, 1, 19.1 yathādevatam amāvāsyāyām //
VārŚS, 1, 3, 4, 33.1 amāvāsyā subhagā suśevā dhenur iva payo bhūya āpyāyamānā /
VārŚS, 1, 3, 4, 33.3 amāvāsyāyai surādhase svāhā /
VārŚS, 1, 3, 4, 33.4 ity amāvāsyāyām //
VārŚS, 1, 4, 1, 1.1 paurṇamāsyām amāvāsyāyāṃ vā vasante brāhmaṇa ādadhīta /
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 2, 2, 14.1 purastād viśākhasyāmāvāsyā subhagety amāvāsyām upariṣṭād bharaṇīnāṃ paurṇamāsīm amāvāsyāṃ ca //
VārŚS, 3, 4, 1, 6.1 amāvāsyāyāṃ brahmaudanaṃ śrapayati pūrvasyām //
VārŚS, 3, 4, 1, 42.1 ekādaśe māsi sāvitraṃ pratyukhāsambharaṇaṃ kriyetāmāvāsyāyāḥ saṃvatsaraḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 9, 28.0 ahorātrāv amāvāsyāsu //
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
Āpastambagṛhyasūtra
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 4.0 amāvāsyāyāṃ paurṇamāsyāṃ vā //
ĀpŚS, 6, 30, 12.1 api vāmāvāsyāyāṃ paurṇamāsyāṃ vāgrayaṇeṣṭim anvāyātayet //
ĀpŚS, 6, 30, 13.1 api vāmāvāsyāṃ paurṇamāsīṃ vā navair yajeta //
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ vā ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 16, 1, 1.0 agniṃ ceṣyamāṇo 'māvāsyāyāṃ paurṇamāsyām ekāṣṭakāyāṃ vokhāṃ saṃbharati //
ĀpŚS, 16, 32, 4.1 pṛthivī vaśāmāvāsyā garbho vanaspatayo jarāyv agnir vatso 'gnihotraṃ pīyūṣaḥ /
ĀpŚS, 18, 22, 15.1 amāvāsyāyāṃ vā pūrvam ahaḥ /
ĀpŚS, 19, 16, 1.1 kāmyaiḥ paśubhir amāvāsyāyāṃ paurṇamāsyāṃ vā yajeta //
ĀpŚS, 19, 18, 1.1 kāmyābhir iṣṭibhir amāvāsyāyāṃ paurṇamāsyāṃ vā yajeta //
ĀpŚS, 19, 18, 14.1 agnaye rakṣoghne puroḍāśam aṣṭākapālam amāvāsyāyāṃ niśāyāṃ nirvapet tasyāḥ sādguṇyasāmarthyāt //
ĀpŚS, 19, 18, 15.1 amāvāsyāyāḥ kālāpanayaḥ syāt //
ĀpŚS, 20, 1, 4.2 tasyā yottarāmāvāsyā tasyāṃ saṃjñānyā //
ĀpŚS, 20, 1, 6.1 tasyā yottarāmāvāsyā tasyām apadātīn mahartvija āvahanti //
ĀpŚS, 20, 1, 8.1 amāvāsyām iṣṭvā devayajanam abhiprapadyate //
ĀpŚS, 20, 8, 3.1 etasya saṃvatsarasya yottamāmāvāsyā tasyām ukhāṃ saṃbharati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 1.0 guruṇābhimṛtā anyato vāpakṣīyamāṇā amāvāsyāyāṃ śāntikarma kurvīran //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 26.1 amāvāsyāyāṃ dīkṣate /
ŚBM, 6, 2, 2, 26.2 amāvāsyāyai vā adhi yajñas tāyate yato yajñastāyate tato yajñaṃ janayānīti //
ŚBM, 6, 2, 2, 27.1 yad v evāmāvāsyāyām /
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 30.2 tasyām paśum ālabhate yā prathamāṣṭakā tasyām ukhāṃ saṃbharati yā prathamāmāvāsyā tasyāṃ dīkṣata etadvai yānyeva saṃvatsarasya prathamānyahāni tānyasya tad ārabhate tāni ca tad āpnoty athātaḥ sampadeva //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 13, 8, 1, 3.2 ayuṅgaṃ hi pitṝṇām ekanakṣatra ekanakṣatraṃ hi pitṝṇām amāvāsyāyām /
ŚBM, 13, 8, 1, 3.3 amāvāsyā vā ekanakṣatram /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 6.1 vaiśākhyām amāvāsyāyām anyasyāṃ vā //
ŚāṅkhGS, 3, 10, 1.0 yā phālgunyā uttarāmāvāsyā sā revatyā sampadyate tasyām aṅkalakṣaṇāni kārayet //
ŚāṅkhGS, 4, 7, 7.0 caturdaśyamāvāsyayor aṣṭakāsu ca //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 8, 1.0 atha māsi māsy amāvāsyāyāṃ vṛttāyāṃ paścāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
Arthaśāstra
ArthaŚ, 14, 3, 80.1 jātānām amāvāsyāyāṃ paurṇamāsyāṃ vā puṣyayoginyāṃ guñjavallīr grāhayitvā maṇḍalikāni kārayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 30.0 amāvāsyāyā vā //
Mahābhārata
MBh, 5, 140, 18.1 saptamāccāpi divasād amāvāsyā bhaviṣyati /
MBh, 6, 3, 28.2 imāṃ tu nābhijānāmi amāvāsyāṃ trayodaśīm //
MBh, 6, 54, 23.2 amāvāsyāṃ gatau yadvat somasūryau nabhastale //
MBh, 12, 329, 46.11 tacchāpād adyāpi kṣīyate somo 'māvāsyāntarasthaḥ /
Manusmṛti
ManuS, 4, 113.2 amāvāsyācaturdaśyoḥ paurṇamāsyaṣṭakāsu ca //
ManuS, 4, 114.1 amāvāsyā guruṃ hanti śiṣyaṃ hanti caturdaśī /
ManuS, 4, 128.1 amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm /
Amarakośa
AKośa, 1, 134.1 amāvāsyā tv amāvasyā darśaḥ sūryendusaṃgamaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 12.1 daśāmāvāsyayor aṣṭanavamyoḥ pitaro 'pare /
Kūrmapurāṇa
KūPur, 2, 20, 4.1 amāvāsyāṣṭakās tisraḥ pauṣamāsādiṣu triṣu /
KūPur, 2, 26, 32.2 amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ //
Matsyapurāṇa
MPur, 14, 8.1 dhairyeṇa tasya sā lokairamāvāsyeti viśrutā /
MPur, 17, 2.2 amāvāsyāṣṭakākṛṣṇapakṣe pañcadaśīṣu ca //
MPur, 17, 7.1 phālgunasya hy amāvāsyā pauṣasyaikādaśī tathā /
MPur, 46, 14.1 prathamā yā amāvāsyā vārṣikī tu bhaviṣyati /
MPur, 141, 15.2 pitāmahāstu ṛtavo hyamāvāsyābdasūnavaḥ /
MPur, 141, 42.2 ekā pañcadaśī rātriramāvāsyā tataḥ smṛtā //
MPur, 141, 43.1 uddiśya tāmamāvāsyāṃ yadā darśaṃ samāgatau /
MPur, 141, 45.1 dṛṣṭacandrā tvamāvāsyā madhyāhnaprabhṛtīha vai /
MPur, 141, 49.2 tatkālasaṃjñitā hyeṣā amāvāsyā kuhūḥ smṛtā //
MPur, 141, 50.2 amāvāsyā viśatyarkaṃ sinīvālī tadā smṛtā //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇupurāṇa
ViPur, 2, 8, 80.2 paurṇamāsī tathā jñeyā amāvāsyā tathaiva ca /
ViPur, 2, 12, 8.2 amākhyaraśmau vasati amāvāsyā tataḥ smṛtā //
ViPur, 3, 11, 117.1 caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā /
ViPur, 3, 14, 7.1 amāvāsyā yadā maitraviśākhāsvātiyoginī /
ViPur, 3, 14, 8.1 amāvāsyā yadā puṣye raudre carkṣe punarvasau /
ViPur, 3, 14, 9.2 vāruṇe cāpyamāvāsyā devānāmapi durlabhā //
ViPur, 3, 14, 10.1 navasvṛkṣeṣvamāvāsyā yadaiteṣvavanīpate /
Viṣṇusmṛti
ViSmṛ, 47, 3.1 tāṃś candrakalābhivṛddhau vardhayet hānau hrāsayet amāvāsyāyāṃ nāśnīyāt /
ViSmṛ, 47, 5.1 yasyāmāvāsyā madhye bhavati sa pipīlikāmadhyaḥ //
ViSmṛ, 73, 7.1 amāvāsyāsūttamapañcakena //
ViSmṛ, 76, 1.1 amāvāsyās tisro 'ṣṭakās tisro 'nvaṣṭakā māghī prauṣṭhapady ūrdhvaṃ kṛṣṇatrayodaśī vrīhiyavapākau ceti //
Yājñavalkyasmṛti
YāSmṛ, 1, 217.1 amāvāsyāṣṭakā vṛddhiḥ kṛṣṇapakṣo 'yanadvayam /
Abhidhānacintāmaṇi
AbhCint, 2, 65.1 amāvāsyāmāvāsī ca sā naṣṭenduḥ kuhuḥ kuhūḥ /
Garuḍapurāṇa
GarPur, 1, 59, 26.1 amāvāsyā pūrṇimā ca tadvādaśī ca caturdaśī /
GarPur, 1, 59, 30.1 paurṇamāsyapy amāvāsyā śreṣṭhā syācca bṛhaspatau /
GarPur, 1, 128, 17.1 pratipadyapyamāvāsyā tithyormasyaṃ mahāphalam /
Rasārṇava
RArṇ, 2, 127.1 aṣṭamyāṃ paurṇamāsyāṃ ca amāvāsyāṃ yugādiṣu /
Rājanighaṇṭu
RājNigh, Sattvādivarga, 61.1 darśastu syād amāvāsyāmāvasyārkendusaṃgamaḥ /
Tantrāloka
TĀ, 6, 96.2 amā śeṣaguhāntaḥsthāmāvāsyā viśvatarpiṇī //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 13.1 kṛṣṇāṣṭamī tv amāvāsyā kṛṣṇā caikādaśī ca yā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 6.1 phālgunasya tvamāvāsyā pauṣasyaikādaśī sitā /
SkPur (Rkh), Revākhaṇḍa, 92, 15.2 amāvāsyāṃ jitakrodho yastu pūjayate dvijān //
SkPur (Rkh), Revākhaṇḍa, 173, 12.1 māse māse site pakṣe 'māvāsyāyāṃ yudhiṣṭhira /
SkPur (Rkh), Revākhaṇḍa, 177, 3.1 puṣye vā janmanakṣatre amāvāsyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 204, 11.2 amāvāsyāṃ tu yaḥ snātvā tarpayetpitṛdevatāḥ //
Uḍḍāmareśvaratantra
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 4.0 amāvāsye ca //
ŚāṅkhŚS, 1, 3, 6.0 śvo na draṣṭeti yad ahaś ca na dṛśyeta te 'māvāsye //
ŚāṅkhŚS, 1, 3, 8.0 iti paurṇamāsyām ity amāvāsyāyām ity upadeśād vyavatiṣṭhante //
ŚāṅkhŚS, 1, 3, 14.0 aindrāgno 'saṃnayato dvitīyo 'māvāsyāyām //
ŚāṅkhŚS, 1, 8, 2.0 agniḥ pratnena somagīrbhir ity amāvāsyāyāṃ vṛdhanvantau //
ŚāṅkhŚS, 1, 16, 13.0 amāvāsyāvikāra iti vṛdhanvantau //
ŚāṅkhŚS, 2, 1, 7.0 amāvāsyāyāṃ paurṇamāsyāṃ vā dadhīta //
ŚāṅkhŚS, 2, 2, 8.0 amāvāsyāvikāraḥ //
ŚāṅkhŚS, 2, 3, 13.0 amāvāsyāvikāraḥ //
ŚāṅkhŚS, 2, 5, 6.0 yā vāṣāḍhyā uttarāmāvāsyā //
ŚāṅkhŚS, 2, 5, 29.0 amāvāsyāvikāraḥ //
ŚāṅkhŚS, 4, 3, 1.0 piṇḍapitṛyajño 'parāhṇe 'māvāsyāyām //
ŚāṅkhŚS, 15, 12, 3.0 aindrāpauṣṇena basteneṣṭvā māghyā amāvāsyāyā ekāhopariṣṭād dīkṣeta pavitrāya //