Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasaśrautasūtra
Vaitānasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Arthaśāstra
Kūrmapurāṇa
Vaikhānasadharmasūtra
Viṣṇusmṛti
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
AB, 8, 28, 8.0 candramā vā amāvāsyāyām ādityam anupraviśati so'ntardhīyatāṃ taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyāc candramaso maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
Baudhāyanadharmasūtra
BaudhDhS, 2, 1, 35.1 api vāmāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 3, 7, 5.1 amāvāsyāyāṃ paurṇamāsyāṃ vā keśaśmaśrulomanakhāni vāpayitvā brahmacārikalpena vratam upaiti //
BaudhDhS, 3, 8, 21.1 amāvāsyāyāṃ grāso na vidyate //
BaudhDhS, 4, 2, 10.1 athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 19.0 amāvāsyā subhagā suśevā dhenur iva bhūya āpyāyamānā sā no dohatāṃ suvīryam rāyaspoṣaṃ sahasriṇam apānāya surādhase 'māvāsyāyai svāhety amāvāsyāyām //
Bhāradvājagṛhyasūtra
BhārGS, 2, 11, 1.1 amāvāsyāyām aparāhṇe māsiśrāddham aparapakṣasya vāyukṣv ahaḥsu //
BhārGS, 2, 28, 2.1 sthūlāḍhārikā jīvacūrṇāni kārayitvāmāvāsyāyāṃ rātryāṃ suptāyām upasthaṃ prativapati somāvāsya parigham anyebhyaḥ puruṣebhyo 'nyatra mad iti //
BhārGS, 3, 1, 6.1 pārvaṇaḥ paurṇamāsyām amāvāsyāyāṃ vā rohiṇyāṃ mṛgaśirasi punarvasvor vā madhyaṃdina ādadhīta //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 2.1 pūrvedyur evāmāvāsyāyām //
BhārŚS, 1, 7, 1.1 amāvāsyāyām adhivṛkṣasūrye piṇḍapitṛyajñena caranti //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
Chāndogyopaniṣad
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 12, 3, 5.0 amāvāsyāyāṃ dohanapavitre mārjayerann āpohiṣṭhīyābhiḥ //
Gautamadharmasūtra
GautDhS, 2, 6, 2.1 amāvāsyāyāṃ pitṛbhyo dadyāt //
GautDhS, 2, 7, 35.1 amāvāsyāyāṃ ca //
GautDhS, 3, 7, 3.1 so 'māvāsyāyāṃ niśyagnim upasamādhāya prāyaś cittājyāhutīr juhoti //
GautDhS, 3, 9, 13.1 amāvāsyāyām upoṣyaikopacayena pūrvapakṣam //
Gobhilagṛhyasūtra
GobhGS, 1, 8, 24.0 aindro vaindrāgno vā māhendro vāmāvāsyāyām //
GobhGS, 4, 4, 2.0 amāvāsyāyāṃ tat śrāddham //
Gopathabrāhmaṇa
GB, 2, 1, 5, 1.0 na vai paurṇamāsyāṃ nāmāvāsyāyāṃ dakṣiṇā dīyante //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 10, 1.1 amāvāsyāyāmaparāhṇe māsikamaparapakṣasya vāyukṣvahaḥsu //
Jaiminigṛhyasūtra
JaimGS, 1, 3, 9.0 agnaya indrāgnibhyām ityamāvāsyāyām //
Kauśikasūtra
KauśS, 1, 2, 3.0 indrāgnibhyām ityamāvāsyāyām //
KauśS, 1, 5, 3.0 aindrāgnasya haviṣo 'māvāsyāyām //
KauśS, 1, 5, 6.0 yat te devā akṛṇvan bhāgadheyam ityamāvāsyāyām //
KauśS, 3, 4, 20.0 tasyā amāvāsyāyāṃ tisraḥ prādeśamātrīr ādadhāti //
KauśS, 3, 4, 23.0 stuṣva varṣman iti prājāpatyāmāvāsyāyām astamite valmīkaśirasi darbhāvastīrṇe 'dhyadhi dīpaṃ dhārayaṃs trir juhoti //
KauśS, 3, 5, 8.0 dvādaśīm amāvāsyā iti kṣīrabhakṣo bhavaty amāvāsyāyāṃ dadhimadhubhakṣas tasya mūtra udakadadhimadhupalpūlanānyāsicya //
KauśS, 4, 1, 27.0 amāvāsyāyāṃ sakṛdgṛhītān yavān anapahatān apratīhārapiṣṭān ābhicārikaṃ paristīrya tārṣṭāghedhma āvapati //
KauśS, 4, 7, 28.0 devī devyāṃ yāṃ jamadagnir iti mantroktāphalaṃ jīvyalākābhyām amāvāsyāyāṃ kṛṣṇavasanaḥ kṛṣṇabhakṣaḥ purā kākasaṃpātād avanakṣatre 'vasiñcati //
KauśS, 9, 1, 2.1 amāvāsyāyāṃ pūrvasminn upaśāle gāṃ dvihāyanīṃ rohiṇīm ekarūpāṃ bandhayati //
KauśS, 11, 4, 8.0 amāvāsyāyāṃ nidadhyād amā hi pitaro bhavanti //
KauśS, 11, 8, 2.0 amāvāsyāyāṃ sāyaṃ nyahne 'hani vijñāyate //
KauśS, 14, 5, 25.1 amāvāsyāyāṃ ca //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 27.0 upāpto 'māvāsyāyāṃ kāmo bhavati //
KauṣB, 3, 1, 8.0 pūrvāṃ paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasam //
KauṣB, 3, 5, 17.0 atha yad amāvāsyāyāṃ vṛdhanvantau //
KauṣB, 3, 8, 1.0 atha yad amāvāsyāyām indrāgnī yajati //
KauṣB, 4, 1, 9.0 atha yad amāvāsyāyām aditiṃ yajati //
KauṣB, 4, 6, 2.0 vasiṣṭhayajñeneṣyan phālgunyām amāvāsyāyāṃ prayuṅkte //
KauṣB, 4, 6, 13.0 sākaṃprasthāyyena iṣyann etasyām evāmāvāsyāyāṃ prayuṅkte tasyā uktaṃ brāhmaṇam //
Khādiragṛhyasūtra
KhādGS, 2, 2, 3.0 aindro māhendro vaindrāgno vāmāvāsyāyām //
Kātyāyanaśrautasūtra
KātyŚS, 21, 3, 4.0 amāvāsyāyām //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 8.0 barhiṣā vai pūrṇamāse vratam upayanti vatsair amāvāsyāyām //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 2, 2, 7, 30.0 tasmā amāvāsyāyāṃ vaiśvadevaṃ caruṃ niravapat //
MS, 2, 2, 7, 34.0 yo rājayakṣmagṛhītaḥ syāt tasmā amāvāsyāyāṃ vaiśvadevaṃ caruṃ nirvapet //
Mānavagṛhyasūtra
MānGS, 1, 2, 20.1 paurṇamāsyām amāvāsyāyāṃ vāgneyena paśunā yajeta //
MānGS, 2, 3, 3.0 agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyām aindrāgno 'māvāsyāyām ubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyām uttaro 'māvāsyāyām //
MānGS, 2, 3, 3.0 agnīṣomīyaḥ sthālīpākaḥ paurṇamāsyām aindrāgno 'māvāsyāyām ubhayatra cāgneyaḥ āgantuḥ pūrvaḥ paurṇamāsyām uttaro 'māvāsyāyām //
Pāraskaragṛhyasūtra
PārGS, 2, 11, 1.0 vāte 'māvāsyāyāṃ sarvānadhyāyaḥ //
PārGS, 3, 12, 2.0 amāvāsyāyāṃ catuṣpathe gardabhaṃ paśumālabhate //
Sāmavidhānabrāhmaṇa
SVidhB, 2, 6, 14.1 kanyāpravahaṇa ekarātropoṣito 'māvāsyāyāṃ niśi catuṣpatha ehy ū ṣu bravāṇi ta ity etenābhiṣiñcet trir abhiṣiktā pradīyate //
SVidhB, 3, 3, 3.1 aṣṭarātropoṣito 'māvāsyāyāṃ niśy ekavṛkṣe kṣīriṇy araṇye māṃsaṃ susaṃskṛtam ekatṛptyavarārdhyaṃ māṇibhadrāyopahared eṣa sya te madhumāṁ indra soma ity etena /
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
Taittirīyasaṃhitā
TS, 1, 6, 7, 16.0 barhiṣā pūrṇamāse vratam upaiti vatsair amāvāsyāyām //
TS, 2, 5, 2, 5.1 amāvāsyāyām pyāyayanti /
TS, 2, 5, 2, 5.2 tasmād vārtraghnī pūrṇamāse 'nūcyete vṛdhanvatī amāvāsyāyām /
Taittirīyāraṇyaka
TĀ, 2, 14, 2.0 ya evaṃ vidvān meghe varṣati vidyotamāne stanayaty avasphūrjati pavamāne vāyāv amāvāsyāyāṃ svādhyāyam adhīte tapa eva tat tapyate tapo hi svādhyāya iti //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 2, 13.0 payasvatīr oṣadhaya iti prāg barhiṣaḥ paurṇamāsyāṃ dampatī māṣamāṃsavarjaṃ sarpiṣā dadhnā payasā vā miśram aśnītaḥ prāg vatsebhyo 'māvāsyāyām //
VaikhŚS, 3, 5, 4.0 atrāmāvāsyāyāṃ vediṃ kṛtvedhmābarhir āhared ity eke //
VaikhŚS, 3, 6, 1.0 atropavasathe 'māvāsyāyām aparāhṇe 'dhivṛkṣasūrye vā piṇḍapitṛyajñena yajate //
VaikhŚS, 3, 9, 16.0 etat sarvam amāvāsyāyām //
VaikhŚS, 10, 1, 1.0 aindrāgnena sauryeṇa prājāpatyena vā nirūḍhapaśubandhena pratisaṃvatsaraṃ pratyayanaṃ pratiṣāṇmāsaṃ vā yakṣyamāṇaḥ paurṇamāsyām amāvāsyāyām āpūryamāṇapakṣe puṇye nakṣatre vā yajeta //
Vaitānasūtra
VaitS, 1, 1, 11.1 yajamāno 'māvāsyāyāṃ pūrvedyur upavatsyadbhaktam aśnāty aparāhṇe //
VaitS, 1, 1, 16.1 prātar hutvāgnihotram kuhūṃ devīm yat te devā ity amāvāsyāyām /
VaitS, 1, 3, 4.2 nāmāvāsyāyām avidhānāt //
VaitS, 1, 4, 25.2 evam amāvāsyāyām //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 57.2 agnīṣomīyo dvitīyaḥ paurṇamāsyām aindrāgno 'māvāsyāyām asaṃnayataḥ //
VārŚS, 1, 1, 1, 60.1 agnīṣomīya upāṃśuyājaḥ paurṇamāsyāṃ vaiṣṇavo 'māvāsyāyām //
VārŚS, 1, 1, 2, 26.1 caturhotrā ca paurṇamāsyāṃ prajākāmaḥ pañcahotrā cāmāvāsyāyāṃ svargakāmaḥ //
VārŚS, 1, 2, 2, 4.1 atraivāmāvāsyāyāṃ vediṃ karoti sarvaṃ sadyaḥ paurṇamāsyām //
VārŚS, 1, 2, 2, 37.1 somayājino 'māvāsyāyāṃ nityaṃ saṃnayanaṃ yathākāmy asomayājinaḥ //
VārŚS, 1, 2, 3, 1.1 amāvāsyāyām aparāhṇe piṇḍapitṛyajñāya prāgdakṣiṇaikolmukaṃ praṇayet /
VārŚS, 1, 3, 1, 19.1 yathādevatam amāvāsyāyām //
VārŚS, 1, 3, 4, 33.4 ity amāvāsyāyām //
VārŚS, 1, 4, 1, 1.1 paurṇamāsyām amāvāsyāyāṃ vā vasante brāhmaṇa ādadhīta /
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 3, 4, 1, 6.1 amāvāsyāyāṃ brahmaudanaṃ śrapayati pūrvasyām //
Āpastambadharmasūtra
ĀpDhS, 1, 31, 19.1 divādityaḥ sattvāni gopāyati naktaṃ candramās tasmād amāvāsyāyāṃ niśāyāṃ svādhīya ātmano guptim icchet prāyatyabrahmacaryakāle caryayā ca //
Āpastambagṛhyasūtra
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 4.0 amāvāsyāyāṃ paurṇamāsyāṃ vā //
ĀpŚS, 6, 30, 12.1 api vāmāvāsyāyāṃ paurṇamāsyāṃ vāgrayaṇeṣṭim anvāyātayet //
ĀpŚS, 7, 1, 2.0 tena yakṣyamāṇo 'māvāsyāyāṃ paurṇamāsyāṃ vā ṣaḍḍhotāraṃ manasānudrutyāhavanīye sagrahaṃ juhoti sūryaṃ te cakṣur iti //
ĀpŚS, 16, 1, 1.0 agniṃ ceṣyamāṇo 'māvāsyāyāṃ paurṇamāsyām ekāṣṭakāyāṃ vokhāṃ saṃbharati //
ĀpŚS, 18, 22, 15.1 amāvāsyāyāṃ vā pūrvam ahaḥ /
ĀpŚS, 19, 16, 1.1 kāmyaiḥ paśubhir amāvāsyāyāṃ paurṇamāsyāṃ vā yajeta //
ĀpŚS, 19, 18, 1.1 kāmyābhir iṣṭibhir amāvāsyāyāṃ paurṇamāsyāṃ vā yajeta //
ĀpŚS, 19, 18, 14.1 agnaye rakṣoghne puroḍāśam aṣṭākapālam amāvāsyāyāṃ niśāyāṃ nirvapet tasyāḥ sādguṇyasāmarthyāt //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 6, 1.0 guruṇābhimṛtā anyato vāpakṣīyamāṇā amāvāsyāyāṃ śāntikarma kurvīran //
Śatapathabrāhmaṇa
ŚBM, 6, 2, 2, 16.2 amāvāsyāyām ālabhetety u haika āhur asau vai candraḥ prajāpatiḥ sa etāṃ rātrim iha vasati tad yathopatiṣṭhantam ālabhetaivaṃ taditi //
ŚBM, 6, 2, 2, 26.1 amāvāsyāyāṃ dīkṣate /
ŚBM, 6, 2, 2, 27.1 yad v evāmāvāsyāyām /
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 13, 8, 1, 3.2 ayuṅgaṃ hi pitṝṇām ekanakṣatra ekanakṣatraṃ hi pitṝṇām amāvāsyāyām /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 6.1 vaiśākhyām amāvāsyāyām anyasyāṃ vā //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 8, 1.0 atha māsi māsy amāvāsyāyāṃ vṛttāyāṃ paścāccandramasaṃ dṛśyamānam upatiṣṭhetaitayaivāvṛtā //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
Arthaśāstra
ArthaŚ, 14, 3, 80.1 jātānām amāvāsyāyāṃ paurṇamāsyāṃ vā puṣyayoginyāṃ guñjavallīr grāhayitvā maṇḍalikāni kārayet //
Kūrmapurāṇa
KūPur, 2, 26, 32.2 amāvāsyāyāṃ bhaktaistu pūjanīyastrilocanaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Viṣṇusmṛti
ViSmṛ, 47, 3.1 tāṃś candrakalābhivṛddhau vardhayet hānau hrāsayet amāvāsyāyāṃ nāśnīyāt /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 173, 12.1 māse māse site pakṣe 'māvāsyāyāṃ yudhiṣṭhira /
Uḍḍāmareśvaratantra
UḍḍT, 14, 10.2 anena mantreṇa narakapālaṃ gṛhītvā tasmin naratailaṃ dattvā tasmin vāyasacakṣuḥsaṃvardhinīṃ vartikāṃ prajvālayet kṛṣṇapakṣāmāvāsyāyāṃ śanivāre andhakūpe śmaśāne vā śūnyāyatane vā kajjalaṃ pātayitavyaṃ tāvat kālaṃ pūrvoktaṃ mantraṃ japet yāvatā kālena vartiśeṣaṃ prajvalati avasāne prabhūtabalidānaṃ kartavyaṃ tatra balistambham ādāya tena siddhāñjanenāñjitanayanaḥ surāsurair api na dṛśyate 'nyalokasya kā kathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 3, 8.0 iti paurṇamāsyām ity amāvāsyāyām ity upadeśād vyavatiṣṭhante //
ŚāṅkhŚS, 1, 3, 14.0 aindrāgno 'saṃnayato dvitīyo 'māvāsyāyām //
ŚāṅkhŚS, 1, 8, 2.0 agniḥ pratnena somagīrbhir ity amāvāsyāyāṃ vṛdhanvantau //
ŚāṅkhŚS, 2, 1, 7.0 amāvāsyāyāṃ paurṇamāsyāṃ vā dadhīta //
ŚāṅkhŚS, 4, 3, 1.0 piṇḍapitṛyajño 'parāhṇe 'māvāsyāyām //